संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
नवराष्ट्रपतिमहोदयानामभिनन्दनाष्टकम्
********
(१)
शान्ता कान्ता गुणैर्या घनवनमहिला ह्यौडिशाराज्यकन्या
नम्रा कम्रापि वाचा सकलजनसुहृत् कर्मशीला सुशीला।
श्रेष्ठा निष्ठावती यातिसरलहृदया भारते राष्ट्रमुख्या
सेयं देशे विदेशे जयतु निजपदाद् द्रौपदीमुर्मुनाम्नी।।
(२)
जाता यापि मयूरभञ्जधरणौ सान्तालवंशे वने
कन्धानां कुलवर्धनाय निरता कन्धस्य कन्या यतः।
वन्यानां प्रविकाशनाय सततं यस्याः सुचेष्टाखिला
वाणब्रह्मतमा पदेन गरिमा राष्ट्रस्य मुख्याभवत्।।
(३)
शिक्षामाप्य सुशिक्षिका पुनरियं तद्राजनीतिं गता
सभ्या सा च विधायिका स्वनगरे श्रेष्ठापि कार्येभवत्।
नेत्री तत्र च भाजपाजनगणे मन्त्री बभूवोत्कले
लेभे मानदराज्यपालपदवीं तद्झाडखण्डे ततः।।
(४)
राष्ट्रस्वार्थैकचित्ता शमविनयनता राष्ट्रमानप्रदात्री
यस्याः कीर्तिर्विनन्द्या वनजनवनिता
स्वार्थचिन्ताविहीना।
राष्ट्रोन्नत्त्यै समानां मतमपि दधती याति राष्ट्राधिपार्थं
हिन्दुस्थानस्य मुख्या भवति गुणयुता द्रौपदी नाम मुर्मुः।।
(५)
मोदी यद्गुणदर्शको हितकरो यस्याश्च मोदप्रद
स्तद्भावं परिगृह्य सर्वसुहृदो गायन्ति तन्नाम च।
राज्यस्य प्रमुखः सुनीतिनिपुणस्तस्या नवीनः प्रियः
साभूद् राष्ट्रपतिस्ततो बहुमतैर्देशे गुणिद्रौपदी।।
(६)
दिल्लीसिंहासने त्वं नवघनरुचिरा प्रास्य देशस्य कार्यं
दृष्ट्वा नीतिं विधाय प्रबलहितकृते शासनं संधरिष्ये।
नीतेस्ते देशभक्तेर्नयनपथगतादुत्कलीयाः प्रफुल्लाः
सन्तो गास्यन्ति कीर्तिं जयतु जयतु हि द्रौपदी वन्यजन्मा।।
(७)
पैदापोसीसुता त्वं रिपुगणरहिता रायिरङ्गस्य नारी
राष्ट्राध्यक्षेण देशे निवससि सरला रायिसीनानिवासे
मिथ्यानिन्दातिदूरा विगतकुटिलता राजधर्मातिसाध्वी
कुर्मः सुस्वागतं ते प्रणमनसहितं द्रौपदीमुर्मुभागे !।।
(८)
श्रुत्वा ते विजयं विमुग्धजनता स्फोटैर्मुहुर्नृत्यति
ग्रामे ते लडुकं सुरस्य निकटे संपूज्य वै वण्ट्यते।
धन्येयं वसुधौडिशा च मनुजा धन्या अरण्यौकस
स्त्वत्कीर्त्तिः परिराजतां प्रतिदिनं नौमि व्रजः सादरम्।।
(व्रजकिशोरः)
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰अन्वयकरणम्
🗓 26 जुलै 2022, मङ्गलवासरः

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c

https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

कृपया अलार्म लगा लें और विलंब से न आयें।

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
संस्कृत संवादः planned to help the aspirants enrolled for free MHRD Samskrit course on 'Sandhi in Paninan grammar 'through swayam.gov.in
Have you registered for the course?
Anonymous Poll
37%
Yes. I have registered
13%
No. I'm not interested
22%
Not yet. But would register
28%
Wish to register, But need help
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰वाक्याभ्यासः
🗓26th July 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्राणि दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते
।।18.28।।

♦️ayuktah prakrtah stabdhah satho naiskrtikolasah |
visadi dirghasutri ca karta tamasa ucyate || (18.28)

Unsteady, vulgar, unbending, cheating, malicious, lazy, desponding and procrastinating such an agent is called Tamasic.(18.28)

अयुक्त प्राकृत स्तब्ध शठ नैष्कृतिक आलसी विषादी और दीर्घसूत्री कर्ता तामस कहा जाता है।।18.28।।

#geeta
🍃बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं श्रृणु।
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय
।।18.29।।

♦️buddherbhedam dhrtescaiva gunatastrividhaṃ srnu |
procyamanamasesena prthaktvena dhanamjaya || (18.29)

Hear thou the threefold division of intellect and firmness according to the Gunas, as I declare them fully and distinctly, O Arjuna.(18.29)

हे धनंजय मेरे द्वारा अशेषत और पृथकत कहे जाने वाले? गुणों के कारण उत्पन्न हुए बुद्धि और धृति के त्रिविध भेद को सुनो।।18.29।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - चतुर्दशी रात्रि 09:11 तक तत्पश्चात अमावस्या

दिनांक - 27 जुलाई 2022
दिन - बुधवार
शक संवत - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - कृष्ण
नक्षत्र - पुनर्वसु पूर्ण रात्रि तक
योग - हर्षण शाम 05:07 तक तत्पश्चात वज्र
राहु काल - दोपहर 12:46 से 02:26 तक
सूर्योदय - 06:08
सूर्यास्त - 07:24
दिशा शूल - उत्तर दिशा में
ब्रह्म मुहूर्त - प्रातः 04:42 से 05:25 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:08 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰वाक्याभ्यासः
🗓26th July 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्राणि दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram