संस्कृत संवादः । Sanskrit Samvadah
4.61K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🍃ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्सञ्जायते कामः कामात् क्रोधोऽभिजायते ।। क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति।।


🔅यदि मनुष्यः विषयान् पुनः पुनः चिन्तयति, तदा सः तेषु अधिकाम् आसक्तिं प्राप्नोति । तेन कारणेन मनसि इच्छा तीव्रा भवति । यदि सा इच्छा पूर्णा न भवति, तर्हि कोपः भवति । कोपस्य कारणतः तस्य सम्भ्रमः भवति, ततः ज्ञानं नष्टं भवति । ततः बुद्ध्या नष्टः सः नाशम् एव प्राप्नोति ।

#Subhashitam
बहवः जनाः _________ न खादन्ति।
Anonymous Quiz
14%
प्लाण्डुम्
77%
लशुनं
6%
मरीचिकां
4%
पूगं
संस्कृतानन्दः

गोधनम् अस्माकं राष्ट्रस्य सम्पदा अस्ति।
= गोधन हमारे देश की महान सम्पदा है।

पुराताने काले सर्वेषां गृहे गोपालनं क्रियते स्म।
= पुरातन काल में सभी के घरों में गौपालन किया जाता था।

अधुना जनाः गृहे शुनः पालनं कुर्वन्ति।
= अब लोग घर में कुत्ते को पालते हैं।

धेनुः भारतीयसमाजस्य अभिन्नम् अङ्गम् अस्ति।
= गाय भारतीयसमाज का अभिन्न अंग है।

भारते अनेकाः गोशालाः सन्ति।
= भारत में अनेक गौशालाएँ हैं।

गोशालासु अनेके गोपालकाः कार्यरताः सन्ति।
= गौशालाओं में अनेक गोपालक कार्यरत हैं।

धेनूनां भोजनस्य , स्वास्थ्यस्य च व्यवस्थां ते एव पश्यन्ति।
= गायों की भोजन की और स्वास्थ्य की व्यवस्था वे ही देखते हैं।

गोशाला सर्वदा स्वच्छा भवेत् तदपि ते पश्यन्ति।
= गौशाला हमेशा स्वच्छ रहे यह भी वे देखते हैं।

गोवत्सानाम् अपि पालनम् एते गोपालकाः एव कुर्वन्ति।
= बछड़ों का भी पालन ये गोपाल ही करते हैं।

धेनुः समृद्धिदायिनी भवति।
= गाय समृद्धिदायिनी होती है।

धेनूनां रक्षणम् अस्माकं परमकर्तव्यम् अस्ति।
= गायों की रक्षा हमारा परम कर्तव्य है।


संस्कृतानन्दः

भारतस्य नूतना राष्ट्रपतिः श्रीमती द्रोपदी मुर्मू निर्वाचिता जाता।
= भारत की नई राष्ट्रपति श्रीमती द्रोपदी मुर्मू निर्वाचित हो गईं।

श्रीमती द्रोपदी मुर्मू भगिन्याः जन्म ओड़िसा राज्यस्य मयूरभंज जनपदे अभवत्।
= श्रीमती द्रोपदी मुर्मू दीदी का जन्म ओड़िसा राज्य के मयूरभंज जिले में हुआ था।

तस्याः जन्म संथालपरिवारे अभवत्।
= उनका जन्म संथाल परिवार में हुआ था।

बहु साधारणे परिवारे तस्याः लालनं-पालनम् अभवत्।
= बहुत ही साधारण परिवार में उनका लालन पालन हुआ।

तस्याः ग्रामः अपि बहु लघु ग्रामः एव अस्ति।
= उनका गाँव भी बहुत छोटा गाँव है।

तस्याः ग्रामस्य नाम बैदापोसी अस्ति।
= उनके गाँव का नाम बैदापोसी है।

पूर्वं सा झारखण्डराज्यस्य राज्यपालिका आसीत्।
= पहले वे झारखण्ड राज्य की राज्यपाल थीं।

तस्याः स्वभावः बहु मृदु: अस्ति।
= उनका स्वभाव बहुत ही मृदु है।

वयं सर्वे भारतीयाः तस्यां बहु गर्वम् अनुभवामः।
= हम सभी भारतीय उन पर गर्व अनुभव करते हैं।

वयं सर्वे आदरणीयायै द्रोपदी मुर्मू भगिन्यै कोटिशः अभिनन्दनानि दद्मः।
= हम सभी आदरणीया द्रोपदी मुर्मू दीदी को कोटि कोटि अभिनंदन देते हैं।
सादरं वन्दे।

#vakyabhyas
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰उपसर्गाणाम् अभ्यासः
🗓 25 जुलै 2022, सोमवासरः

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c

https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

कृपया अलार्म लगा लें और विलंब से न आयें।

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰अभिरुचिः
🗓26th July 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(भवताम् अभिरुचिः का तस्याः विषये वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः।
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते
।।18.26।।

♦️muktasangonahamvadi dhrtyutsahasamanvitah |
siddhyasiddhyornirvikarah karta sattvika ucyate || (18.26)

An agent who is free from attachment, non-egoistic, endowed with firmness and enthusiasm, and unaffected by success or failure, is called Sattvic (pure).(18.26)

जो कर्ता संगरहित अहंमन्यता से रहित धैर्य और उत्साह से युक्त एवं कार्य की सिद्धि (सफलता) और असिद्धि (विफलता) में निर्विकार रहता है वह कर्ता सात्त्विक कहा जाता है।।18.26।।

#geeta
🍃रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः
।।18.27।।

♦️ragi karmaphalaprepsurlubdho himsatmakosucih |
harsasokanvitah karta rajasah parikirtitah || (18.27)

Passionate, desiring to obtain the reward of actions, greedy, cruel, impure, moved by joy and sorrow, such an agent is said to be Rajasic (passionate).(18.27)

रागी कर्मफल का इच्छुक लोभी हिंसक स्वभाव वाला अशुद्ध और हर्षशोक से युक्त कर्ता राजस कहलाता है।।18.27।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत्-२०७९
🚩तिथि - त्रयोदशी सायं 06:47 तक तत्पश्चात् चतुर्दशी
दिनांक - 26 जुलाई 2022
दिन - मंगलवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - कृष्ण
नक्षत्र - आर्द्रा 27 जुलाई प्रातः 04:09 तक तत्पश्चात पुनर्वसु
योग - व्याघात सायं 04:08 तक तत्पश्चात् हर्षण
राहु काल - शाम 04:05 से 05:45 तक
सूर्योदय - 06:08
सूर्यास्त - 07:24
दिशा शूल - उत्तर दिशा में
ब्रह्म मुहूर्त - प्रातः 04:42 से 05:25 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:08 तक
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰अभिरुचिः
🗓26th July 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(भवताम् अभिरुचिः का तस्याः विषये वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_