संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते
।।18.25।।

♦️anubandham ksayam himsamanapeksya ca paurusam |
mohadarabhyate karma yattattamasamucyate || (18.25)

That action which is undertaken from delusion, without a regard for the consequences, loss, injury and (one's own) ability that is declared to be Tamasic (dark).(18.25)

जो कर्म परिणाम हानि हिंसा और सार्मथ्य (पौरुषम्) का विचार न करके केवल मोहवश आरम्भ किया जाता है वह कर्म तामस कहलाता है।।18.25।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत्-२०७९
🚩तिथि - द्वादशी शाम 04:15 तक तत्पश्चात् त्रयोदशी

दिनांक - 25 जुलाई 2022
दिन - सोमवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - कृष्ण
नक्षत्र - मृगशिरा रात्रि 01:06 तक तत्पश्चात् आर्द्रा
योग - ध्रुव दोपहर 03:04 तक तत्पश्चात् व्याघात
राहु काल - प्रातः 07:47 से 09:27 तक
सूर्योदय - 06:07
सूर्यास्त - 07:25
दिशा शूल - पूर्व दिशा में
ब्रह्म मुहूर्त - प्रातः 04:42 से 05:25 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:08 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰मूर्तिपरिचयः
🗓25th July 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(भारते कुत्र कदा किमर्थं कस्य केन मूर्तिः स्थापिता तस्य विषये वदनीयम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्सञ्जायते कामः कामात् क्रोधोऽभिजायते ।। क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति।।


🔅यदि मनुष्यः विषयान् पुनः पुनः चिन्तयति, तदा सः तेषु अधिकाम् आसक्तिं प्राप्नोति । तेन कारणेन मनसि इच्छा तीव्रा भवति । यदि सा इच्छा पूर्णा न भवति, तर्हि कोपः भवति । कोपस्य कारणतः तस्य सम्भ्रमः भवति, ततः ज्ञानं नष्टं भवति । ततः बुद्ध्या नष्टः सः नाशम् एव प्राप्नोति ।

#Subhashitam
बहवः जनाः _________ न खादन्ति।
Anonymous Quiz
14%
प्लाण्डुम्
77%
लशुनं
6%
मरीचिकां
4%
पूगं
संस्कृतानन्दः

गोधनम् अस्माकं राष्ट्रस्य सम्पदा अस्ति।
= गोधन हमारे देश की महान सम्पदा है।

पुराताने काले सर्वेषां गृहे गोपालनं क्रियते स्म।
= पुरातन काल में सभी के घरों में गौपालन किया जाता था।

अधुना जनाः गृहे शुनः पालनं कुर्वन्ति।
= अब लोग घर में कुत्ते को पालते हैं।

धेनुः भारतीयसमाजस्य अभिन्नम् अङ्गम् अस्ति।
= गाय भारतीयसमाज का अभिन्न अंग है।

भारते अनेकाः गोशालाः सन्ति।
= भारत में अनेक गौशालाएँ हैं।

गोशालासु अनेके गोपालकाः कार्यरताः सन्ति।
= गौशालाओं में अनेक गोपालक कार्यरत हैं।

धेनूनां भोजनस्य , स्वास्थ्यस्य च व्यवस्थां ते एव पश्यन्ति।
= गायों की भोजन की और स्वास्थ्य की व्यवस्था वे ही देखते हैं।

गोशाला सर्वदा स्वच्छा भवेत् तदपि ते पश्यन्ति।
= गौशाला हमेशा स्वच्छ रहे यह भी वे देखते हैं।

गोवत्सानाम् अपि पालनम् एते गोपालकाः एव कुर्वन्ति।
= बछड़ों का भी पालन ये गोपाल ही करते हैं।

धेनुः समृद्धिदायिनी भवति।
= गाय समृद्धिदायिनी होती है।

धेनूनां रक्षणम् अस्माकं परमकर्तव्यम् अस्ति।
= गायों की रक्षा हमारा परम कर्तव्य है।


संस्कृतानन्दः

भारतस्य नूतना राष्ट्रपतिः श्रीमती द्रोपदी मुर्मू निर्वाचिता जाता।
= भारत की नई राष्ट्रपति श्रीमती द्रोपदी मुर्मू निर्वाचित हो गईं।

श्रीमती द्रोपदी मुर्मू भगिन्याः जन्म ओड़िसा राज्यस्य मयूरभंज जनपदे अभवत्।
= श्रीमती द्रोपदी मुर्मू दीदी का जन्म ओड़िसा राज्य के मयूरभंज जिले में हुआ था।

तस्याः जन्म संथालपरिवारे अभवत्।
= उनका जन्म संथाल परिवार में हुआ था।

बहु साधारणे परिवारे तस्याः लालनं-पालनम् अभवत्।
= बहुत ही साधारण परिवार में उनका लालन पालन हुआ।

तस्याः ग्रामः अपि बहु लघु ग्रामः एव अस्ति।
= उनका गाँव भी बहुत छोटा गाँव है।

तस्याः ग्रामस्य नाम बैदापोसी अस्ति।
= उनके गाँव का नाम बैदापोसी है।

पूर्वं सा झारखण्डराज्यस्य राज्यपालिका आसीत्।
= पहले वे झारखण्ड राज्य की राज्यपाल थीं।

तस्याः स्वभावः बहु मृदु: अस्ति।
= उनका स्वभाव बहुत ही मृदु है।

वयं सर्वे भारतीयाः तस्यां बहु गर्वम् अनुभवामः।
= हम सभी भारतीय उन पर गर्व अनुभव करते हैं।

वयं सर्वे आदरणीयायै द्रोपदी मुर्मू भगिन्यै कोटिशः अभिनन्दनानि दद्मः।
= हम सभी आदरणीया द्रोपदी मुर्मू दीदी को कोटि कोटि अभिनंदन देते हैं।
सादरं वन्दे।

#vakyabhyas
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰उपसर्गाणाम् अभ्यासः
🗓 25 जुलै 2022, सोमवासरः

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c

https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

कृपया अलार्म लगा लें और विलंब से न आयें।

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰अभिरुचिः
🗓26th July 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(भवताम् अभिरुचिः का तस्याः विषये वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_