संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
Free online Sanskrit Course by MHRD, India
सन्धि sandhi in Paninian grammar
through Swayam.gov.in https://onlinecourses.nptel.ac.in/noc22_hs106/preview
To Join Click here
Course Status : Upcoming
Course Fee : Free
Duration : 12 weeks
Start Date : 25 Jul 2022
End Date : 14 Oct 2022
Exam Date : 30 Oct 2022 IST
Enrollment Ends : 01 Aug 2022

Course layout
Week 1: The concept of सन्धि sandhi, Substitute, संहिता saṁhitā, अवसान avasāna, Internal and External, 3 levels in Pāṇinian grammar, स्थानिवद्भाव sthānivadbhāva.
Week 2: Process of Speech production, features of sounds, principle of homogeneity, principle of closest feature as base of substitution (स्थानेऽन्तरतमः sthāne'ntaratamaḥ), phonetic explanation of सन्धि sandhi.
Week 3: अच् (vowel) सन्धि ac sandhi I- यण् yaṇ, अयवायाव ayavāyāva, अच् सन्धि ac sandhi II- गुण guṇa.
Week 4: अच् (vowel) सन्धि ac sandhi II- वृद्धि vṛddhi, पररूप pararūpa, सवर्णदीर्घ savarṇadīrgha, पूर्वरूप pūrvarūpa.
Week 5: Absence of अच् (vowel) सन्धि ac sandhi- प्रकृतिभाव prakṛtibhāva.
Week 6: हल् (consonant) सन्धि hal sandhi I- श्चुत्व ścutva, ष्टुत्व ṣṭutva, परसवर्ण parasavarṇa, पूर्वसवर्ण pūrvasavarṇa, अनुस्वार anusvāra.
Week 7: हल् (consonant) सन्धि hal sandhi II- Augments-आगमs āgamas, रुत्व rutva.
Week 8: विसर्ग सन्धि visarga sandhi-सत्व satva, षत्व ṣatva.
Week 9: सन्धि sandhi in the पदs padas, उत्व utva, यत्व yatva, रत्व ratva.
Week 10: Derivation process of a Sentence and सन्धि sandhi, असिद्ध asiddha and सन्धि sandhi.
Week 11: Treatment of Sandhi in modern European language grammars of Sanskrit, contact of Sanskrit grammar with European linguists, contribution of Pāṇinian grammar in articulatory phonetics, Saussure and Pāṇinian grammar.
Week 12: सन्धि स्वर sandhi svara - accent based on Sandhi.

NOTE: To facilitate learners of this course Samvadh channel has planned to create a separate group for learners of this course.

#SanskritEducation
🍃अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः
।।


🔅सर्वे अपि जीवाः अन्नस्य कारणेन एव जन्म प्राप्य जीवनं कर्तुं शक्नुवन्ति । अन्नं तु वृष्टिकारणेन भवति । यज्ञः, दानं सत्कार्याणि एव वृष्टेः उत्पादने कारणानि ।

#Subhashitam
कुम्भं करोति इति कुम्भकारः।
अत्र कः समासः अस्ति।
Anonymous Quiz
45%
उपपदतत्पुरुषसमासः
22%
द्वितीयातत्पुरुषसमासः
22%
बहुव्रीहिसमासः
11%
अव्ययीभावसमासः
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰मूर्तिपरिचयः
🗓25th July 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(भारते कुत्र कदा किमर्थं कस्य केन मूर्तिः स्थापिता तस्य विषये वदनीयम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः।
क्रियते बहुलायासं तद्राजसमुदाहृतम्
।।18.24।।

♦️yattu kamepsuna karma sahamkarena va punah |
kriyate bahulayasam tadrajasamudahrtam || (18.24)

But that action which is done by one longing for the fulfilment of desires or gain with egoism or with much effort that is declared to be Rajasic (passionate). (18.24)

और जो कर्म बहुत परिश्रम से युक्त है तथा फल की कामना वाले? अहंकारयुक्त पुरुष के द्वारा किया जाता है वह कर्म राजस कहा गया है।।18.24।।

#geeta
🍃अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते
।।18.25।।

♦️anubandham ksayam himsamanapeksya ca paurusam |
mohadarabhyate karma yattattamasamucyate || (18.25)

That action which is undertaken from delusion, without a regard for the consequences, loss, injury and (one's own) ability that is declared to be Tamasic (dark).(18.25)

जो कर्म परिणाम हानि हिंसा और सार्मथ्य (पौरुषम्) का विचार न करके केवल मोहवश आरम्भ किया जाता है वह कर्म तामस कहलाता है।।18.25।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत्-२०७९
🚩तिथि - द्वादशी शाम 04:15 तक तत्पश्चात् त्रयोदशी

दिनांक - 25 जुलाई 2022
दिन - सोमवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - कृष्ण
नक्षत्र - मृगशिरा रात्रि 01:06 तक तत्पश्चात् आर्द्रा
योग - ध्रुव दोपहर 03:04 तक तत्पश्चात् व्याघात
राहु काल - प्रातः 07:47 से 09:27 तक
सूर्योदय - 06:07
सूर्यास्त - 07:25
दिशा शूल - पूर्व दिशा में
ब्रह्म मुहूर्त - प्रातः 04:42 से 05:25 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:08 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰मूर्तिपरिचयः
🗓25th July 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(भारते कुत्र कदा किमर्थं कस्य केन मूर्तिः स्थापिता तस्य विषये वदनीयम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for