संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
वन्दे मातरम्।
"वन्दे" अस्मिन् पदे धातुः पुरुषः च कौ।
Anonymous Quiz
16%
वद् उत्तमपुरुषः
10%
वन्द मध्यमपुरुषः
67%
वन्द् उत्तमपुरुषः
6%
वन् प्रथमपुरुषः
There is a portal “ashtadhyayi.com”. You may be already familiar with it and may be also using it. For those who have not known about it, it is a great resource for all Sanskrit students and scholars. As the name suggests, it provides access to all creations of Panini, and many more; like
English-Sanskrit-English online dictionary, Amarkosh etc. The chief architect of this portal is Shri Neelesh Bodas. He is a Sanskrit scholar and a Sanskrit teacher par excellence.
He is going to conduct a session on “How to use Ashtadhyayi.com” on Monday, 25th July 2022 from 7:00PM to 8:00PM.
I am sharing the link for the session below. This is the link which was created for his course on Bhaashaapaak 1, which was concluded on Friday. But same link will be used for the Monday lecture. You do not need to register or pay any fees. I request all Sanskrit lovers and students to take advantage of this opportunity.
The link for the session is:
https://www.gotomeet.me/ashtadhyayi/bhaashaapaak
संस्कृतानन्दः

गाँधीधामनगरे समर्थभारतकेन्द्रम् अस्ति।
= गाँधीधाम शहर में समर्थ भारत केन्द्र है।

एतस्मिन् केन्द्रे गर्भसंस्कारः दीयते।
= इस केन्द्र में गर्भ संस्कार दिया जाता है।

सन्ततिइच्छुका: दम्पतयः अत्र आगत्य योग्यं मार्गदर्शनं प्राप्नुवन्ति।
= सन्तति चाहने वाले दम्पति यहाँ आकर योग्य मार्गदर्शन पाते हैं।

अद्य प्रातः नगरस्य सर्वाः गर्भवतीमहिलाः अत्र आगतवत्यः।
= आज प्रातः नगर की सभी गर्भवती महिलाएँ यहाँ आईं।

सर्वासां महिलानां कृते शास्त्रीयसङ्गीतस्य आयोजनं कृतम् आसीत्।
= सभी महिलाओं के लिये शास्त्रीय सङ्गीत का आयोजन किया गया था।

सुप्रसिद्धा शास्त्रीयगायिका "काजल छाया" भैरवरागं , मेघरागं , भैरवीरागं च गीतवती।
= सुप्रसिद्ध शास्त्रीय गायिका काजल छाया ने भैरव राग , मेघ राग , भैरवी राग गाया।

कौशल छाया सङ्गीतवाद्यं वादयति स्म।
= कौशल छाया जी संगीत वाद्य बजा रहे थे।

उन्नतिभगिनी सितारम् अवादयत्।
= उन्नति बहन ने सितार बजाया।

दक्षः तबलावादनं कृतवान्।
= दक्ष ने तबला बजाया।

गर्भस्थशिशोः कृते शास्त्रीयं सङ्गीतं बहु लाभप्रदं भवति।
= गर्भस्थ शिशु के लिये शास्त्रीय संगीत बहुत लाभदायक होता है।

सर्वाः भगिन्यः शान्तभावेन सङ्गीतं श्रुतवत्यः।
= सभी बहनों ने शान्त भाव से संगीत सुना।

भगिन्यः स्व स्वपत्या सह आगतवत्यः।
= बहने अपने अपने पति के साथ आईं थीं।

सङ्गीतेन सह सर्वाः जनाः ध्यानम् अपि कृतवत्यः।
= संगीत के साथ सभी लोगों ने ध्यान भी किया।

संस्कृतानन्दः

ईसवी सन् १८५७ वर्षं सर्वे स्मरन्ति।
= ईसवी सन् १८५७ वर्ष को सभी याद करते हैं।

तस्मिन् वर्षे आँग्लानां विरुद्धं महान् विद्रोहः आरब्धः।
= उस वर्ष अंग्रेजों के विरुद्ध बहुत बड़ा विद्रोह शुरू हुआ।

कोलकातानगरस्य समीपे बैरकपुर सैन्यछावनी अस्ति।
= कोलकातानगरस्य के समीप बैरकपुर सैन्यछावनी है।

तत्र सैन्याभ्यासः चलति स्म।
= वहाँ सैन्याभ्यास चल रहा था।

सर्वेभ्यः सैनिकेभ्यः या भुशुण्डी प्रदत्ता सा भुशुण्डी योग्या न आसीत्।
= सभी सैनिकों को जो राइफल दी गई थी वो योग्य नहीं थी।

भुशुण्ड्याः मुखे गोमांसः स्थापितः आसीत्।
= राइफल के मुख पर गोमांस रखा गया था।

विस्फोटकं ते मुखेन् यदा उद्घाटयन्ति स्म तदा तेषां मुखे गोमांसस्य स्पर्शः भवति स्म।
= जब वे कारतूस को मुँह से खोलते थे तब उनके मुँह में गोमांस का स्पर्श होता था।

अतः मङ्गल पाण्डेयः तस्य विरोधम् अकरोत्।
= इसलिये मङ्गल पाण्डेय ने उसका विरोध किया।

सः विद्रोहं कृतवान्।
= उन्होंने विद्रोह किया।

तेन सह अन्ये अपि सैनिकाः विद्रोहम् अकुर्वन्
= उसके साथ अन्य सैनिकों ने भी विद्रोह किया।

आँग्लानां कृते अयं विद्रोहः बहु भयंकरः आसीत्।
= अंग्रेजों के लिये यह विद्रोह बहुत भयंकर था।

अद्य मङ्गल पाण्डेयस्य जन्मजयन्ति: अस्ति।
= वयं सर्वे अमृतमहोत्सवे तं स्मरामः।
वयं तं वन्दामहे।

#vakyabhyas
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰उपसर्गाणाम् अभ्यासः
🗓 23 जुलै 2022, शनिवासरः

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c

https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

कृपया अलार्म लगा लें और विलंब से न आयें।

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
This media is not supported in your browser
VIEW IN TELEGRAM
"Online class will start at 9 O'Clock" - message from teacher.
Then at 8.50 am.
Boys & Girls

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰जन्मदिवसस्य आचरणम्
🗓24th July 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(जन्मदिवसस्य आचरणं कथं कुर्मः अस्माकं शास्त्रेषु किं किमुक्तं कोऽपि अनुभवः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम्।
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम्
।।18.22।।

♦️yattu krtsnavadekasminkarye saktamahaitukam |
atattvarthavadalpam ca tattamasamudahrtam || (18.22)

But that which clings to one single effect as if it were the whole, without reason, without foundation in Truth, and trivial that is declared to be Tamasic.(18.22)

और जिस ज्ञान के द्वारा मनुष्य एक कार्य (शरीर) में ही आसक्त हो जाता है मानो वह (कार्य ही) पूर्ण वस्तु हो तथा जो (ज्ञान) हेतुरहित (अयुक्तिक) तत्त्वार्थ से रहित तथा संकुचित (अल्प) है वह (ज्ञान) तामस है।।18.22।।

#geeta
लोकमान्यः बालगङ्गाधरतिलकः जयन्त्युपलक्ष्ये कोटिशः प्रणामाः।🙏🙏
🍃नियतं सङ्गरहितमरागद्वेषतः कृतम्।
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते
।।18.23।।

♦️niyatam saṅgarahitamaragadvesatah krtam |
aphalaprepsuna karma yattatsattvikamucyate || (18.23)

An action which is ordained, which is free from attachment, and which is done without love or hatred by one who is not desirous of any reward that action is declared to be Sattvic. (18.23)

जो कर्म (शास्त्रविधि से) नियत और संगरहित है तथा फल को न चाहने वाले पुरुष के द्वारा बिना किसी राग द्वेष के किया गया है वह (कर्म) सात्त्विक कहा जाता है।।18.23।।

#geeta