संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते।
हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते
।।18.17।।

♦️yasya nahamkrto bhavo buddhiryasya na lipyate |
hatvapi sa imaml lokan na hanti na nibadhyate || (18.17)

He who is free from the egoistic notion, whose intelligence is not tainted (by good or evil), though he slays these people, he slayeth not, nor is he bound (by the action).(18.17)

जिस पुरुष में अहंकार का भाव नहीं है और बुद्धि किसी (गुण दोष) से लिप्त नहीं होती वह पुरुष इन सब लोकों को मारकर भी वास्तव में न मरता है और न (पाप से) बँधता है।।18.17।।

#geeta
🚩जय सत्य सनातन 🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - अष्टमी सुबह 08:11 तक तत्पश्चात नवमी

⛅️ दिनांक - 21 जुलाई 2022
⛅️ दिन - गुरुवार
⛅️ शक संवत - 1944
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - श्रावण
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - अश्विनी दोपहर 02:17 तक तत्पश्चात भरणी
⛅️ योग - धृति दोपहर 12:21 तक तत्पश्चात शूल
⛅️ राहु काल - अपरान्ह 02:26 से 04:06 तक
⛅️ सूर्योदय - 06:06
⛅️ सूर्यास्त - 07:26
⛅️ दिशा शूल - दक्षिण दिशा में
⛅️ बरह्म मुहूर्त - प्रातः 04:40 से 05:23 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰चिन्तामुक्तजीवनम्
🗓21th July 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कथं वयं चिन्तामुक्तजीवनं जीवितुं शक्नुमः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃भये वा यदि वा हर्षे सम्प्राप्ते यो विमर्शयेत्। कृत्यं न कुरुते वेगात् नस सन्तापमाप्नुयात्


🔅भयप्राप्तिसमये अथवा हर्षप्राप्तिसमये यः जनः विचारविमर्श करोति । यत्किमपि कार्यं त्वरया यदि न करोति सः जनः जीवने कदापि दुःखं न प्राप्नोति।

#Subhashitam
अमृतमहोत्सवः संस्कृतमहोत्सवः

भारतस्य स्वाधीनतायाः आन्दोलने आबालवृद्धाः सक्रियाः आसन्।
= भारत की स्वाधीनता आन्दोलन में आबालवृद्ध सक्रिय थे।

अनेकानां नामानि वयं जानीमः।
= अनेकों के नाम हम जानते हैं।

अनेकानां नामानि वयं न जानीमः।
= अनेकों के नाम हम नहीं जानते हैं।

अनेके जनाः कारावासं गतवन्तः।
= अनेक लोग जेल गए।

कारावासे ते बहुविधां प्रताड़नां प्राप्तवन्तः।
= जेल में उन्होंने बहुत प्रकार की प्रताड़ना पाई।

केचन स्वाधीनतासेनानिनः मृत्युदण्डम् अपि प्राप्तवन्तः।
= कुछ स्वाधीनतासेनानियों ने मृत्युदण्ड भी पाया।

तेषु एकः आसीत् खुदीराम बोसः।
= उनमें से एक थे खुदीराम बोस जी।

यदा तस्मै मृत्युदण्ड: प्रदत्तः तदा सः अष्टादशवर्षीयः एव आसीत्।
= जब उन्हें मृत्युदंड दिया गया तब वे अठारह वर्ष के ही थे।

खुदीराम बोसस्य जन्म बंगालराज्यस्य मोहबनी ग्रामे अभवत्।
= खुदीराम बोस के जन्म बंगाल राज्य के मोहबनी गाँव में हुआ था।

मातृभूम्याः स्वाधीनतायाः कृते तस्य बलिदानं वयं सर्वदा स्मरिष्यामः।
= मातृभूमि की स्वाधीनता के लिये उनके बलिदान को हमेशा याद रखेंगे।


अमृतमहोत्सवः संस्कृतमहोत्सवः

भारतस्य स्वाधीनतासङ्ग्रामे केचन जनाः अहिंसकम् आन्दोलनम् इच्छन्ति स्म।
= भारत की स्वाधीनता के संग्राम में कुछ लोग अहिंसक आन्दोलन चाहते थे।

केचन जनाः आँग्लशासनस्य उग्रं विरोधम् इच्छन्ति स्म।
= कुछ लोग अंग्रेजों के शासन का उग्र विरोध चाहते थे।

अतएव स्वाधीनतासेनानीनां द्वे दले अस्ताम्।
= इसी कारण स्वाधीनता सेनानियों के दो दल थे।

एकस्य दलस्य नाम नम्रदलम् आसीत्।
= एक दल का नाम नरम दल था।

द्वितीयस्य दलस्य नाम ऊष्णदलम् आसीत्।
= दूसरे दल का नाम गरम दल था।

ऊष्णे दले लाला लाजपतरायः , बालगंगाधर तिलकः , बिपिनचन्द्र पालश्च आसन्।
= गरम दल में लाला लाजपतराय , बालगंगाधर तिलक और बिपिनचन्द्र पाल थे।

एते त्रयः वीरसेनानिभ्यः आँग्लजनाः बिभ्यति स्म।
= इन तीनों वीर सेनानियों से अंग्रेज डरते थे।

अहिंसकम् आन्दोलनं तु जनान् मारयति स्म।
= अहिंसक आंदोलन तो लोगों को मार रहा था।

आँग्लजनाः जनानाम् उपरि बहु अत्याचारं कुर्वन्ति स्म।
= अंग्रेज लोग तो लोगों पर बहुत अत्याचार करते थे।

तथापि अहिंसावादिनः स्वमतं न त्यजन्ति स्म।
= फिर भी अहिंसावादी अपना मत नहीं छोड़ते थे।

राजगुरु: ,सुखदेव: भगतसिंहः सदृशाः वीराः आँग्लेभ्यः न रोचन्ते स्म।
= राजगुरु सुखदेव भगतसिंह जैसे वीर अंग्रेजों को पसंद नहीं थे।

उधमसिंहः , प्रफुल्ल चाकी , चंद्रशेखर आजाद सदृशाः वीराः आँग्लेभ्यः न रोचन्ते स्म।
= उधमसिंहः , प्रफुल्ल चाकी , चंद्रशेखर आजाद जैसे वीर अंग्रेजों को पसंद नहीं थे।

अस्माकं पाठ्यपुस्तकेषु एतेषां नामानि न नैव दृश्यन्ते।
= हमारी पाठ्यपुस्तकों में इनके नाम नहीं दिखते हैं।

आगच्छन्तु अमृतमहोत्सवे वयं एतान् वीरान् स्मरेम।
= आईये हम अमृतमहोत्सव पर इन वीरों को याद करें।


#vakyabhyas
Live stream scheduled for
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰सम्बोधनम्
🗓 21 जुलै 2022, गुरुवासरः

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c

https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

कृपया अलार्म लगा लें और विलंब से न आयें।

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓22th July 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_