संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
अमृतमहोत्सवः संस्कृतमहोत्सवः

यथा देशस्य भूसीमा भवति तथैव देशस्य जलीय सीमा अपि भवति।
= जैसे देश की भू सीमा होती है वैसे ही देश की जलीय सीमा भी होती है।

देशस्य भूसीमायाः रक्षार्थं सीमासुरक्षाबलम् अस्ति।
= देश की भू सीमा की रक्षा के लिये सीमा सुरक्षा बल है।

तथैव जलीय सीमायाः रक्षार्थं तटरक्षकबलम् अस्ति।
= उसी प्रकार जलीय सीमा की रक्षा के लिये तट रक्षक बल है।

अद्य भारतीय तटरक्षक बलस्य स्थापनादिनम् अस्ति।
= आज भारतीय तटरक्षक बल का स्थापना दिन है।

भारतस्य समुद्रीसीमायाः रक्षणम् एतदेव दलं करोति।
= भारत की समुद्री सीमा की रक्षा यही दल करता है।

कोsपि तस्करः समुद्रस्य सीमायाः उल्लंघनं कृत्वा देशस्य अन्तः प्रवेष्टुं न शक्नोति।
= कोई भी तस्कर समुद्री सीमा को लाँघ कर देश के अंदर प्रवेश नहीं कर सकता है।

अनेके धीवराः मत्स्यान् ग्रहीतुं समुद्रजले दूरपर्यन्तं गच्छन्ति।
= अनेक मछुआरे मछलियों को पकड़ने के समुद्री जल में दूर तक चले जाते हैं।

यदा ते मार्गं विस्मरन्ति वा झञ्झावातग्रसिताः भवन्ति तदा तटरक्षकाः तेषां साहाय्यं कुर्वन्ति।
= जब वे मार्ग भूल जाते हैं या तूफान ग्रस्त हो जाते हैं तब तटरक्षक उनकी सहायता करते हैं।

समुद्रस्य गर्भे अनेकानि बहुमूल्यानि वस्तूनि सन्ति।
= समुद्र के गर्भ में अनेक बहुमूल्य वस्तुएँ हैं।

समुद्रस्य अन्तः खनिजधातवः अपि सन्ति।
= समुद्र के अंदर खनिज धातुएँ भी हैं।

तेषाम् अपि रक्षां तटरक्षकबलमेव करोति।
= उनकी भी रक्षा तटरक्षक बल ही करता है।

गहने समुद्रे अपि एते रक्षकाः सेवां कुर्वन्ति।
= गहरे समुद्र में भी ये रक्षक सेवा करते हैं।

प्राकृतिकआपदा यदा आपतति तदा एते तटरक्षकाः जनान् त्रायन्ते।
= प्राकृतिक आपदा जब आती है तब ये तटरक्षक लोगों को बचाते हैं।

भारतीय तटरक्षकबलस्य ध्येयमन्त्रः अस्ति " वयं रक्षामः"।
= भारतीय तटरक्षक बल का ध्येयमंत्र है "हम रक्षा करते हैं"

अद्य भारतीय तटरक्षक बलस्य स्थापनादिनम् अस्ति।
= आज भारतीय तटरक्षक बल का स्थापना दिन है।

वयं सर्वे सर्वेभ्यः तटरक्षकेभ्यः शुभकामनाः दद्मः।
= हम सभी सारे तटरक्षकों को शुभकामनाएँ देते हैं।

#vakyabhyas
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰सर्वाः विभक्तयः
🗓 20 जुलै 2022, बुधवासरः

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c

https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

कृपया अलार्म लगा लें और विलंब से न आयें।

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
It happens when the housewife is a tailoress.

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰चिन्तामुक्तजीवनम्
🗓21th July 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कथं वयं चिन्तामुक्तजीवनं जीवितुं शक्नुमः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃तत्रैवं सति कर्तारमात्मानं केवलं तु यः।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः
।।18.16।।

♦️tatraivam sati kartaramatmanam kevalam tu yah |
pasyatyakrtabuddhitvanna sa pasyati durmatih || (18.16)


Now, such being the case, verily he who owing to untrained understanding looks upon his Self, which is isolated, as the agent, he of perverted intelligence, sees not.(18.16)

अब इस स्थिति में जो पुरुष असंस्कृत बुद्धि होने के कारण केवल शुद्ध आत्मा को कर्ता समझता हैं वह दुर्मति पुरुष (यथार्थ) नहीं देखता है।।18.16।।

#geeta
🍃यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते।
हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते
।।18.17।।

♦️yasya nahamkrto bhavo buddhiryasya na lipyate |
hatvapi sa imaml lokan na hanti na nibadhyate || (18.17)

He who is free from the egoistic notion, whose intelligence is not tainted (by good or evil), though he slays these people, he slayeth not, nor is he bound (by the action).(18.17)

जिस पुरुष में अहंकार का भाव नहीं है और बुद्धि किसी (गुण दोष) से लिप्त नहीं होती वह पुरुष इन सब लोकों को मारकर भी वास्तव में न मरता है और न (पाप से) बँधता है।।18.17।।

#geeta
🚩जय सत्य सनातन 🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - अष्टमी सुबह 08:11 तक तत्पश्चात नवमी

⛅️ दिनांक - 21 जुलाई 2022
⛅️ दिन - गुरुवार
⛅️ शक संवत - 1944
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - श्रावण
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - अश्विनी दोपहर 02:17 तक तत्पश्चात भरणी
⛅️ योग - धृति दोपहर 12:21 तक तत्पश्चात शूल
⛅️ राहु काल - अपरान्ह 02:26 से 04:06 तक
⛅️ सूर्योदय - 06:06
⛅️ सूर्यास्त - 07:26
⛅️ दिशा शूल - दक्षिण दिशा में
⛅️ बरह्म मुहूर्त - प्रातः 04:40 से 05:23 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰चिन्तामुक्तजीवनम्
🗓21th July 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कथं वयं चिन्तामुक्तजीवनं जीवितुं शक्नुमः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃भये वा यदि वा हर्षे सम्प्राप्ते यो विमर्शयेत्। कृत्यं न कुरुते वेगात् नस सन्तापमाप्नुयात्


🔅भयप्राप्तिसमये अथवा हर्षप्राप्तिसमये यः जनः विचारविमर्श करोति । यत्किमपि कार्यं त्वरया यदि न करोति सः जनः जीवने कदापि दुःखं न प्राप्नोति।

#Subhashitam