संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
✒️ दुष्करं सुकरम् 🖋
एमी मलिन्स अमेरिकादेशस्य एका प्रसिद्धा स्पर्धालुः, अभिनेत्री तथा नव्यतादर्शिनी (fashion model) वर्तते | क्रि.श. १९७६ मध्ये संजाता सा एकवर्षीयशैशवे एव कस्माच्चित् दोषकारणात् द्वावपि जानुभ्यामधोः पादौ वैद्यैः शरीरात् विभक्तौ | तथापि एमी बाल्यावस्थामेव क्रीडादिषु अभ्यासमारभत | विद्यालये मृदुकन्दुकक्रीडायां (softball) हिमविसर्पणक्रियायां (skiing) निपुणा आसीत् सा | विश्वविद्यालयतः पेन्टगान् संस्थायां छात्रवृत्तिं कृतवती | ११९६ शके एमी विकल्प-ओलिम्पिक्सक्रीडामहोत्सवे धावनस्पर्धायां तथा दीर्घकूर्दनस्पर्धायां स्पर्धालुः अभवत् |

प्रश्नः उद्भवति | पादविहीना एमी एतत् सर्वं धावनादिकार्यं कर्तुं कथं समर्था अभवत् ?

असाधारणां इच्छाशक्तिं प्रदर्शयन्ती सा मानवनिर्मितौ पादौ धारयित्वा एतत् सर्वं अभूतपूर्वं कार्यं कृतवती | एमी स्पर्धालोके बहून् सम्मानान् प्राप्तवती | नटनप्रिया सा कतिपयचलनचित्रेषु अपि अभिनयं कृतवती | अन्यच्च सा नव्यवस्त्रप्रदर्शनजगति प्रख्याता अस्ति | अत्युत्तमभाषिका सा देशेष्वनेकेषु स्फूर्तिदान् भाषणान् ददाति | तस्याः समीपे अनेके कृत्रिमपादयुगलाः सन्ति | विभिन्नशैलियुक्तान् नाना औन्नत्यात्मिकान् तान् पादयुगलान् उपयुज्य एमी मेलनादिषु रंरम्यते |

पुरुषे वा स्त्रियां प्रयत्नशीले सति किमशक्यं जगति ?
Sanskrit-1820-1830
NSD-Sanskrit-Sanskrit-1810-1815-2021428183138.mp3
📚 श्रीमद बाल्मीकि रामायणम 📚

🔥 बालकाण्ड: 🔥
।। पञ्चदशः सर्गः ।।

🍃 त्वया तस्मै वरा दत्तः प्रीतेन भगवन्पुरा।
मानयन्तत्र तं नित्यं सर्वं तस्य क्षमामहे ॥७॥

⚜️ भावार्थ - क्यों कि आपने प्रसन्न होकर उसे पहले वरदान दे दिया है, इसलिये हम सब सहते हैं और कुछ नहीं बोलते ॥७॥

🍃 उद्वेजयति लोकांस्त्री नुच्छ्रितान्द्वेष्टि दुर्मतिः।
शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ॥८॥

⚜️ भावार्थ - वह तीनों लोकों को सता रहा है और लोकपालों से शत्रुता बाँध कर, स्वर्ग के राजा इन्द्र को भी नीचा दिखाना चाहता है ॥८॥
📚 वेदपाठन - आओ वेद पढ़ें

📙 ऋग्वेद

सूक्त - २४ , प्रथम मंडल ,
मंत्र - १० , देवता - अग्नि आदि।

🍃 अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद्दिवेयुः
अदब्धानि वरुणस्य व्रतानि विचाकशच्चन्द्रमा नक्तमेति। (१०)

⚜️ भावार्थ - ऊंचे आकाश में जो सप्तर्षि नामक तारे स्थित हैं, वे रात में दिखाई देते हैं, पर दिन में कहां चले जाते हैं? वरुण देव के कार्यों में कोई बाधा नहीं डाल सकता वरुण की आज्ञा से ही रात में चंद्रमा प्रकाशित होता है। (१०)
Wednesday, April 28, 2021

 वाक्सिनस्य प्रथममात्रया गृस्य कोविड्व्यापनं ५०% न्यूनीकृतम् - यू के सर्वेक्षणम्। 


   लण्टन्> आस्ट्रोसैनिका वाक्सिनस्य प्रथममात्रया कुटुंबपरिवारेषु कोविड्व्यापनं ५०% न्यूनीकृतम् इति यू के सर्वेक्षणस्य फलं प्रकाशितम्। प्रथममात्रां स्वीकृत्य सप्ताहत्रयानन्तरं रोगबाधितात् तस्यपरिवारे रोगव्यापनाय सन्दर्भः ३८ -४९% न्यूनः इति पब्लिक् हेल्त् इंग्लन्ट् द्वारा कृते सर्वेक्षणे अवगतम्। २४००० गृहेषु ५७००० परिवारेषु सर्वेक्षणं कृत्वा लब्धं फलं भवति इदम्। ब्रिट्टणस्य वाक्सिनीकरणप्रक्रियया ६० उपरि वयस्कानां गणेषु १०४०० मरणानि रोधितानि इति पूर्वम् अवगतम् आसीत्।
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - तृतीया रात्रि 10:09 तक तत्पश्चात चतुर्थी

दिनांक - 29 अप्रैल 2021
दिन - गुरुवार
विक्रम संवत - 2078
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - वैशाख
पक्ष - कृष्ण
नक्षत्र - अनुराधा दोपहर 02:29 तक तत्पश्चात ज्येष्ठा
योग - वरीयान् सुबह 11:49 तक तत्पश्चात परिघ
राहुकाल - दोपहर 02:13 से शाम 03:50 तक
सूर्योदय - 06:10
सूर्यास्त - 19:01
दिशाशूल - दक्षिण दिशा में
https://youtu.be/YAMqz5vzPTY
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news.
Sanskrit-0655-0700
२९.०४ आकाशवाणी संस्कृत
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
विमलः- अद्य किमस्ति भोः? अस्माकम् असमराज्ये बालिकाः बालकाश्च एकीभूय किमर्थं नृत्यं कुर्वन्ति? बालिकाः नृत्यन्ति बालकाः च मृदङ्गं वादयन्ति?

प्रत्येकं गृहं गत्वा ते नृत्यन्ति, परिवर्ते च ते गृहस्वामिनः धनं स्वीकुर्वन्ति? 🤔


श्यामलः- त्वं न जानासि? अद्यारभ्य अस्माकं नूतनवर्षम् आरब्धम्। अद्यारभ्य एव अस्माकं रङालिबिहुः आरभ्यते। अतः सर्वे इदं पर्व अत्यन्तं हर्षोल्लासेन मन्यन्ते। आमासं यावत् पर्व इदम् आमान्यते। 

*-प्रदीपः!*
चाणक्य नीति ⚔️
✒️त्रयोदश अध्याय

♦️श्लोक:-०३

स्वभावेन हि तुष्यन्ति देवाः सत्पुरुषाः पिताः।
ज्ञातयः स्नानपानाभ्यां वाक्यदानेन पण्डिताः।।३।।

♦️भावार्थ --देवता, सत्पुरुष और पिता ये स्वभाव से ही - सन्तुष्ट होते हैं, बंधु-बान्धव अच्छे भोजन से और पण्डित जन सम्मान पूर्वक बुलाये जाने से सन्तुष्ट हो जाते हैं।।

#Chanakya
Sri Radha Krishna Dhyana Ashtakam - Sanskrit

K.N.RAMESH


                 पं.श्रीव्रजकिशोरत्रिपाठी

                ****************

(१)मोक्षज्ञानस्वरूपौ सुरगणनमितौ योगिसन्न्यासिसेव्यौ

गोपीगोपप्रणम्यौ मुनिमनुजनुतौ गोपदेशस्य भासौ।

सर्वब्रह्माण्डपूज्यौ परमगुणयुतौ भक्तवृन्दस्य नाथौ

वन्दे तौ मुक्तितत्त्वौ सकुशलमवतां राधिकाकृष्णचन्द्रौ।।

(२)मायामोहादिहन्त्री स्फटिकगुणनिभा शुद्धबुद्धिप्रदात्री

यः साक्षाद् ब्रह्मरूपं परमसुखमयो मोक्षधामाधिनाथः।

तर्त्तुं संसारसिन्धुं सकलबुधजना यत्स्वरूपं स्मरन्ति

वन्दे तौ मुक्तितत्त्वौ सकुशलमवतां राधिकाकृष्णचन्द्रौ।।

(३)वंशीशब्दातिसक्तौ नवरसरसिकौ नृत्यभङ्गिप्रवीणौ

कालिन्दीनीररक्तौ विपिनगृहरतौ गोपिकावृन्दयुक्तौ।

आनन्दामन्दकन्दौ रुचिरगुणमयौ रासलीलाविलासौ

वन्दे तौ मुक्तितत्त्वौ सकुशलमवतां राधिकाकृष्णचन्द्रौ।।

(४)गोपे गोपार्भकैर्यश्चरति नगगिरी गोकुलप्रीतिलिप्तः

कैशोरे कामसक्तो भ्रमति वनवने गोपबालालिसङ्गात्।

यं प्राप्य ह्लादचित्ता युवतिगणयुता यापि कान्तेनुरक्ता

राधाकृष्णौ प्रवन्दे मम सकलभयं नाशयित्वा प्रपाताम्।।

(५)वृन्दारण्ये वरेण्ये कुसमफलयुते मञ्जुकुञ्जालिपूर्णे

गुञ्जापुञ्जे डयन्ते मधुरतमधुपा रागसङ्गा विहङ्गाः।

दृष्ट्वा तद्दृश्यराशिं प्रहसितलपनौ पश्यतस्तौ सरागौ 

राधाकृष्णौ प्रवन्दे मम सकलभयं नाशयित्वा प्रपाताम्।।

(६)श्यामं नो प्राप्य वासे भ्रमति विरसिणी गोरसै रासरक्ता

दृष्ट्वा तां चन्द्रमास्यां विषमशरशरैः प्रेमचित्तः प्रमत्तः।

वंशीगीतस्वरैस्तां नयति मधुवनं माधुरीं मारतप्तां

राधाकृष्णौ प्रवन्दे मम सकलभयं नाशयित्वा प्रपाताम्।।

(७)कालिन्दीकूलदेशे गलगतसलिले मञ्जुले कुञ्जमध्ये

शालायां सालमूले विजनपुरतटे वाटिकायां कदा वा।

यौ मारं मारयन्तौ दिशि दिशि सरतो नीलपीताम्बरौ तौ

राधाकृष्णौ प्रवन्दे मम सकलभयं नाशयित्वा प्रपाताम्।।

(८)लीलाशा नीलवस्त्रा कनकभललना लम्बबाला विशाला

लोलापाङ्गा वराङ्गा शिशुगजगमना तुङ्गवक्षोजनम्रा।

कान्ताङ्गा सातिरासं रसयति रसिका सोपि रासप्रसक्तो

राधाकृष्णौ प्रवन्दे मम सकलभयं नाशयित्वा प्रपाताम्।।


         इति व्यासकवि-ध्यानसम्राट्-   
            कविरश्मि-ज्ञानज्योतिः   
हितोपदेशः - HITOPADESHAH

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी
दैवेन देयमिति कापुरुषा वदन्ति।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिध्यति कोऽत्र दोषः।। 31।।

अर्थः:

संपत्ति केवल उसी को मिलती है जो पुरुषसिंह की तरह मेहनत करता है। आलसी लोग कहते हैं कि "संपत्ति दैव से मिलती है।" दैव को छोड़कर अपनी शक्ति और पुरुषार्थ को लगाओ, यदि फिर भी सफलता न मिले तो उसमें कोई दोष नहीं है।

MEANING:

Wealth comes to those who work hard like a lion. Lazy people say that "fortune grants wealth." Set aside fortune and show your prowess through your own effort. If success is not achieved despite all your efforts, there is no fault in you.

ॐ नमो भगवते हयाननाय।

#Subhashitam
ओ३म्

४३. संस्कृत वाक्याभ्यासः

अद्य पुत्रः स्नानं कृत्वा शीघ्रमेव बहिः आगतः।
= आज बेटा स्नान करके जल्दी से बाहर आ गया

बहिः आगत्य युतकं उरुकं च धारयति।
= बाहर आकर शर्ट पैंट पहनता है

सः केशसंधानं न करोति।
= वह बाल नहीं संवारता है

केशसंधानम् अकृत्वा एव सः कार्यालयम् अगच्छत्।
= बाल संवारे बिना ही वह ऑफिस गया

कार्यालये सर्वे तस्य मुखम् अपश्यन्त।
= ऑफिस में सभी ने उसका चेहरा देखा

सः अपृच्छत्।
= उसने पूछा

किम् अभवत् ?
= क्या हुआ ?

मम मुखं किमर्थं पश्यन्ति सर्वे ?
= सभी मेरा चेहरा क्यों देख रहे हैं ?

सः दर्पणे स्वकीयं मुखं पश्यति।
= वह दर्पण में अपना चेहरा देखता है

स्वमुखं दृष्ट्वा हसति ।
= अपना चेहरा देख कर हँसता है

ओ३म्

४४. संस्कृत वाक्याभ्यासः

द्वे अजे घर्षतः।
= दो बकरियाँ लड़ रही हैं

द्वे अजे श्रृंगाभ्यां युद्ध्येते।
= दोनों बकरियाँ सींग से लड़ रही हैं

एका अजा उच्चैः कूर्दते।
= एक बकरी ऊँचा कूदती है

द्वितीया अजा अपि कूर्दते।
= दूसरी बकरी भी कूदती है

द्वयोः अजयोः युद्धं सर्वे पश्यन्ति।
= दोनों बकरियों का युद्ध सब देखते हैं

केचन जनाः तयोः युद्धं निवारयितुं प्रयासं कुर्वन्ति।
= कुछ लोग उन दोनों के युद्ध को समाप्त करने का प्रयास करते हैं

तथापि ते अजे घर्षतः।
= फिर भी वो बकरियाँ लड़ती हैं

ओ३म्

४५. संस्कृत वाक्याभ्यासः

ओह, पञ्च जनाः !!!
= ओह पाँच लोग !!!

एकस्यां द्विचक्रिकायाम् !!!
= एक ही साइकिल में !!!

अहो आश्चर्यम्..!!

चालकस्य अग्रे द्वौ जनौ स्तः।
= चालक के आगे दो लोग हैं

चालकस्य पृष्ठे द्वौ जनौ स्तः।
= चालक के पीछे दो जने हैं

द्विचक्रिकायाः चालकः कथं संतुलनं साधयति।
= साइकिल का चालक कैसे संतुलन बना रहा है

तान् सर्वान् दृष्ट्वा अहं बिभेमि।
= उन सबको देखकर मैं डर रहा हूँ

द्विचक्रिकायाः (द्विचक्रिकातः) कोपि पतिष्यति।
= सायकिल से कोई गिरेगा

कदाचित् चालकस्य अभ्यासः स्यात्।
= शायद चालक का अभ्यास होगा

ओ३म्

४६. संस्कृत वाक्याभ्यासः

यानपेटिकां भ्राता गृह्णाति।
= सूटकेस भैया ले रहे हैं

पाथेयं भ्रातृजाया नयति।
= रास्ते का भोजन भाभीजी ले रही हैं

अनुजः चित्रकं गृह्णाति।
= छोटा भाई कैमरा ले रहा है

पुत्री जलं नयति।
= बिटिया पानी लेती है

पुत्रः एकम् आसन्दं उन्नयति।
= बेटा एक कुर्सी उठाता है ।

पितामह्याः कृते आसन्दं नयति।
= दादीजी के लिये कुर्सी लेता है

सर्वे जनाः मोदयात्रार्थं गच्छन्ति।
= सभी पिकनिक के लिये जाते हैं

मार्गे पिता पृच्छति।
= रास्ते में पिता पूछता है

गृहस्य कुञ्चिका कस्य पार्श्वे अस्ति ?
= घर की चाभी किसके पास है ?

पितामही अवदत्।
= दादीजी बोलीं

सर्वेषां पार्श्वे किमपि न किमपि अस्ति एव।
= सबके पास कुछ न कुछ है ही

मम पार्श्वे गृहस्य कुञ्चिका अस्ति।
= मेरे पास घर की चाभी है

सर्वे अहसन्।
= सब हँस पड़े

ओ३म्

४७. संस्कृत वाक्याभ्यासः

सः बालकः मातुः अङ्के उपविष्टः अस्ति।
= वह बच्चा माँ की गोद में बैठा है

तस्य सहोदरी भगिनी रोदिति।
= उसकी जुड़वाँ बहन रोती है

अम्ब, अहम् अपि उपवेष्टुम् इच्छामि।
= माँ, मैं भी बैठना चाहती हूँ।

माता ताम् अपि अङ्के उपावेशयति।
= माँ उसे भी बिठा लेती है

माता गीतं गायति।
= माँ गीत गाती है

तस्याः अनुकरणं द्वौ बालकौ कुरुतः।
= उसका अनुकरण दोनों बच्चे करते हैं

माता शास्त्रीयं रागम् आलापयति।
= माँ शास्त्रीय राग आलापती है

पुत्रः पुत्रीश्च रागम् आलापयतः।
= बेटा और बेटी दोनों राग आलापते हैं

कियत् सुन्दरं दृश्यम् अस्ति।
= कितना सुन्दर दृश्य है

ओ३म्

४८. संस्कृत वाक्याभ्यासः

भगिनी- भ्रातः रे, मम भ्रातः रे तेजस्वी वीरः भ्रातः रे..!!

भ्राता- भगिनि हे, भगिनि हे मम विदुषी सौम्या भगिनि हे..!!

भगिनी- त्वं चतुरः चाणक्यः भव..!! त्वं वीर-शिवाजी सदृशो भव..!!
सर्वासु कलासु पारगः भव..!!

कामये अहं त्वं श्रेष्ठः भव..!!

भ्राता- स्नेहमयी प्रेरिका भगिनि, वन्दनीया धर्मनिष्ठा भगिनि,

कलासु निपुणा राष्ट्रसेविका, स्वस्था भव सदा मम भगिनि..!!

ओ३म्

४९. संस्कृत वाक्याभ्यासः

सा पञ्चनवतिः वर्षीया आसीत्।
= वह पच्चानवे वर्ष की थीं

सा प्रतिदिनं यज्ञं करोति स्म।
= वह प्रतिदिन यज्ञ करती थी

अद्य अपि सा प्रातःकाले यज्ञं कृतवती।
= आज भी उन्होंने यज्ञ किया

ओम् अग्नये स्वाहा।

ओम् सोमाय स्वाहा।

ओम् प्रजापतये स्वाहा।

ओम् इन्द्राय स्वाहा।

यज्ञस्य अनन्तरं सा अवदत्।
= यज्ञ के बाद वे बोलीं

अहं गच्छामि।
= मैं जा रही हूँ ।

सा मन्त्रपाठम् अकरोत्।
= उन्होंने मन्त्र पाठ किया

ओम् विश्वानिदेव सवितर्दुरितानि परासुव। यद्भद्रं तन्न आसुव।

अनन्तरं सा दिवंगता जाता।
= बाद में वो दिवंगत हो गईं

कियत् श्रेष्ठा अस्ति तस्याः मृत्युः।
= कितनी अच्छी है उनकी मृत्यु

#vakyabhyas
🙏 27.4.21 वेदवाणी 🙏
अनुवाद महात्मा ज्ञानेन्द्र अवाना जी द्वारा, प्रचारित आर्य जितेंद्र भाटिया द्वारा🙏🌸

द्वादश द्यून्यदगोह्यस्यातिथ्ये रणन्नृभवः ससन्तः।
सुक्षेत्राकृण्वन्ननयन्त सिन्धून्धन्वातिष्ठन्नोषधीर्निम्नमापः॥ ऋग्वेद ४-३३-७॥🙏🌸

सूर्य से बारह मासों का निर्माण होता है। सूर्य से जलों का निर्माण होता है, जो नदियों में बह कर खाद्यान्न और समृद्धि प्रदान करते हैं। उसी प्रकार जो अज्ञानी अंधकार में सो रहे हैं, उन्हें विद्वान् जन जगाएं और उत्तम शिक्षा प्रदान करके उन्हें समाज की समृद्धि में लगाएं।🙏🌸

Twelve months are formed by the Sun. Water is created by the sun, which flows in the rivers and provides food and prosperity to people. Similarly, scholars should awaken the ignorant people who are sleeping in darkness and provide them with knowledge for the prosperity of the society. (Rig Veda 4-33-7)🙏🌸#vedgsawan🙏🌸


🙏 28.4.21 वेदवाणी 🙏
अनुवाद महात्मा ज्ञानेन्द्र अवाना जी द्वारा, प्रचारित आर्य जितेंद्र भाटिया द्वारा🙏🌼

ऋभुर्विभ्वा वाज इन्द्रो नो अच्छेमं यज्ञं रत्नधेयोप यात।
इदा हि वो धिषणा देव्यह्नामधात्पीतिं सं मदा अग्मता वः॥ ऋग्वेद ४-३४-१॥🙏🌼

हे मनुष्य ! जीवन को उत्तम बनाने के लिए तुम्हें ऋभु (ज्ञानवान्), विभ्वा (दूसरों का हित करने वाला), वाज (बलशाली) और इन्द्र (इन्द्रियों पर विजय प्राप्त करने वाला) बनना चाहिए। जिससे तुम्हें जीवन का वास्तविक आनंद प्राप्त होगा।🙏🌼

O Man ! To make life perfect you should be Ribhu (knowledgeable)Vibhava (one who works in the interest of others), Vaja (powerful) and Indra (conqueror of the Indriyan). By which you will get the real bliss of life. (Rig Veda 4–34–1)🙏🌼#vedgsawan🙏🌼
हितोपदेशः - HITOPADESHAH

वर्धनं वाथ सन्मानं
खलानां प्रीतये कुतः।
फलन्त्यमृतसेकेऽपि
न पथ्यानि विषद्रुमाः।। 375/128।।

अर्थः:

धन और सम्मान देकर दुष्ट व्यक्ति को प्रसन्न करने की आवश्यकता क्या है? अमृत से सींचने पर भी विष के पेड़ अच्छे फल नहीं देते।

MEANING:

Why give wealth and honor to a wicked person for their pleasure? Poisonous trees do not bear edible fruits even if they are watered with nectar.

ॐ नमो भगवते हयाननाय।

#Subhashitam