संस्कृत संवादः । Sanskrit Samvadah
4.61K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🍃कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः
।।18.9।।

♦️karyamityeva yatkarma niyatam kriyate'rjuna |
saṅgam tyaktva phalam caiva sa tyagah sattviko matah || (18.09)


Whatever obligatory action is done, O Arjuna, merely because it ought to be done, abandoning attachment and also the desire for reward, that renunciation is regarded as Sattvic (pure).(18.9)

हे अर्जुन कर्म करना कर्तव्य है ऐसा समझकर जो नियत कर्म आसक्ति और फल को त्यागकर किया जाता है वही सात्त्विक त्याग माना गया है।।18.9।।

#geeta
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
https://youtu.be/IrYMPRgWZAQ
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
Free online Sanskrit Course by MHRD, India
Spoken Sanskrit: Basic and Intermediate Levels
through Swayam.gov.in https://onlinecourses.nptel.ac.in/noc22_hs114/preview
To Join Click here

Course Status : Upcoming
Course Fee : Free
Duration : 12 weeks
Start Date : 25 Jul 2022
End Date : 14 Oct 2022
Exam Date : 30 Oct 2022 IST
Enrollment Ends : 01 Aug 2022

Course layout
Week 1 : Introduction: Some Unique characteristics of Sanskrit -Basic introduction of oneself -Simple verbs Daily vocabulary
Week 2 : Introducing different declensions and tenses - 1
Week 3 : Introducing different declensions and tenses - 2
Week 4 : Practice with various verbs in different moods and tenses Summary of the Sentence structure with different questions
Week 5: Introduction: Some Unique characteristics of Sanskrit,Revision of the main features of Part 1 of Introduction to Basic Spoken Sanskrit,Different verb forms,Daily vocabulary
Week 6,7: Introduction of different declensions in the plural and tenses – 1,Daily Vocabulary,Poetic verses, conversations and stories
Week 8: Practice with various verbs in different moods and tenses,Summary of the Sentence structures using the plural with different questions
Week 9: Introduction of a few more words ending with consonants and their declensions,An Alternative Conjugation of verbs,Daily vocabulary,Poetic verses, conversations and stories
Week 10: Introduction to their different declensions in singular, dual and plural,New verb forms,Daily Vocabulary,Poetic verses, conversations and stories
Week 11: Introduction to Sandhi,Vowel with vowel / Vowel with consonant / Consonant with consonant / Aspirant with vowel or consonant,Poetic verse, reading and comprehension, conversations
Week 12: Practice with a variety of word endings, various verbs in different moods and tenses,Summary of the Sentence structures using the plural with different questions

Books and references
1.Kumari, S. (1993) Sanskrita Chitrapadakoshah, Mysuru: Bharatiya Bhasha Sansthanam
2.Samkrita-vyavahaara-saahasree( Samskrit-English), New Delhi: Sanskrita Bharati
3.Sampad, & Vijay. (2005). The Wonder that is Sanskrit. Pondicherry: Sri Aurobindo Society.
4.Satvlekar, S. D. (2013). SanskritSwayamShikshak. Delhi: Rajpal&Sons (Rajpal Publishing).
5.Shastri, V K. (2012). Teach Yourself Samskrit, Prathama Diksha. Delhi: RashtryiaSanskritaSamsthana.
6.Vishwasa (2014). Abhyāsa-pustakam, New Delhi: SamskritaBharati.

#SanskritEducation
🍃सुलभा: पुरुषा: लोके सततं प्रियवादिनः। अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभाः

🔅सर्वदा प्रियवादिन: जनाः संसारे सुलभतया लभ्यन्ते । अप्रियस्य हितकरस्य वचनस्य तु वक्ता श्रोता च दुर्लभाः भवन्ति ।

#Subhashitam
अस् धातोः मध्यमपुरुषैकवचनं किम्।
Anonymous Quiz
26%
अस
17%
असतु
18%
असस्व
39%
एधि
अमृतमहोत्सवः संस्कृतमहोत्सवः

अस्माकं देशे अनेके जनाः सुशिक्षिताः सन्ति।
= हमारे देश में अनेक लोग सुशिक्षित हैं।

अनेके जनाः अशिक्षिताः अपि सन्ति।
= अनेक लोग अशिक्षित भी हैं।

अनेके जनाः धनिकाः सन्ति।
= अनेक लोग धनवान हैं।

अनेके जनाः निर्धनाः अपि सन्ति।
= अनेक लोग निर्धन भी हैं।

सुशिक्षिताः जनाः अपि देशस्य उन्नत्यर्थं कार्यं कुर्वन्ति।
= सुशिक्षित लोग भी देश की उन्नति के लिये काम करते हैं।

अशिक्षिताः जनाः अपि देशस्य उन्नत्यर्थं कार्यं कुर्वन्ति।
= अशिक्षित लोग भी देश की उन्नति के लिये काम करते हैं।

धनिकाः निर्धनाश्च जनाः अपि देशस्य उन्नत्यर्थं कार्यं कुर्वन्ति।
= धनिक और निर्धन लोग भी देश की उन्नति के लिये काम करते हैं।

वयं यस्मिन् देशे अजायामहि तस्य कृते कार्यं तु करणीयम् एव।
= हम जिस देश में पैदा हुए हैं उसके लिये काम तो करना ही चाहिये।

स्वसामर्थ्यानुसारं कार्यं करणीयम्।
= अपने सामर्थ्य अनुसार काम करना चाहिये।

यः पाठयितुं शक्नोति सः पाठयेत्।
= जो पढ़ा सकता है वह पढ़ाए।

यः व्यापारं कर्तुं शक्नोति सः व्यापारं कुर्यात्।
= जो व्यापार कर सकता है वह व्यापार करे।

प्रत्येकं कार्यं राष्ट्रस्य उन्नत्यर्थमेव भवेत्।
= प्रत्येक कार्य राष्ट्र की उन्नति के लिये ही हो।

कार्यकरणेन व्यक्तिगतमपि विकासः भवति , राष्ट्रस्य अपि विकासः भवति।
= कार्य करने से व्यक्तिगत विकास होता है , राष्ट्र का भी विकास होता है।

उन्नतं भारतं दृष्ट्वा अस्माकं मनः प्रसन्नं भवति।
B= उन्नत भारत देखकर हमारा मन प्रसन्न होता है।

समग्रे विश्वे भारतस्य जय-जयकारः भवति।
= पूरे विश्व में भारत की जय जयकार होता है।


#vakyabhyas
Hindu_Sanskrit_shlok_in_Hollywood_movie_|_Neo_vs_Smith_|matrix_fight.mp4
17.2 MB
अमेरिक्कादेशीये मैट्रिक्स् नाम विख्यापिते चलचित्रे संस्कृतसङ्गीतं। अस्तो मा सद्गमय।
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰प्रतिवेशी
(Neighbour)
🗓18th July 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (अस्माकं प्रतिवेशी कीदृशः भवेत् तं प्रति अस्माकं अस्मान् प्रति तस्य आचरणं कथं भवेत्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः
।।18.10।।

♦️na dvestyakusalam karma kusale nanusajjate |
tyagi sattvasamavisto medhavi chinnasamsayah || (18.10)


The man of renunciation, pervaded by purity, intelligent, and with his doubts cut asunder, does not hate a disagreeable work nor is he attached to an agreeable one.(18.10)

जो पुरुष अकुशल (अशुभ) कर्म से द्वेष नहीं करता और कुशल (शुभ) कर्म में आसक्त नहीं होता वह सत्त्वगुण से सम्पन्न पुरुष संशयरहित मेधावी (ज्ञानी) और त्यागी है।।18.10।।

#geeta
🍃न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते
।।18.11।।

♦️na hi dehabhrta sakyam tyaktum karmanyasesatah |
yastu karmaphalatyagi sa tyagityabhidhiyate || (18.11)


Verily, it is not possible for an embodied being to abandon actions entirely; but he who relinishes the rewards of actions is verily called a man of renunciation.(18.11)

क्योंकि देहधारी पुरुष के द्वारा अशेष कर्मों का त्याग संभव नहीं है इसलिए जो कर्मफल त्यागी है वही पुरुष त्यागी कहा जाता है।।18.11।।

#geeta
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰प्रतिवेशी
(Neighbour)
🗓18th July 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (अस्माकं प्रतिवेशी कीदृशः भवेत् तं प्रति अस्माकं अस्मान् प्रति तस्य आचरणं कथं भवेत्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी-डी न्यूज इति पश्यत्।

https://m.youtube.com/watch?v=U35s-tLmR7A