संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - तृतीया दोपहर 01:27 तक तत्पश्चात चतुर्थी


दिनांक - 16 जुलाई 2022
दिन - शनिवार
शक संवत - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - कृष्ण
नक्षत्र - धनिष्ठा अपरान्ह 03:10 तक तत्पश्चात शतभिषा

योग - आयुष्मान रात्रि 08:50 तक तत्पश्चात सौभाग्य
राहु काल - सुबह 09:25 से 11:05 तक
सूर्योदय - 06:03
सूर्यास्त - 07:28
दिशा शूल - पूर्व दिशा में
ब्रह्म मुहूर्त - प्रातः 04:39 से 05:21 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:07 तक
व्रत पर्व विवरण - संक्रांति, संकष्ट चतुर्थी
Live stream scheduled for
https://youtu.be/e2fEW2P6k2g
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰प्लवः (Flood)
🗓16th July 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (भारते बहुषु प्रदेशेषु प्लवः आगतः एवं किमर्थं भवति एतस्य निराकरणं किं प्लवसमये के विषयाः ध्यातव्याः सन्ति)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन।
विभाति काय: खलु सज्जनानां परोपकारेण न चन्दनेन


🔅कर्णः सद्विचारश्रवणेन शोभते न तु आभरणेन। हस्तः दानेन शोभते न तु कङ्कणेन । तथैव सज्जनानां शरीरमपि परोपकारेण एव शोभते न तु चन्दनादिसुगन्धलेपनेन।

कानों की शोभा कुण्डलों से नहीं, बल्कि ज्ञान की बातें सुनने से होती है। हाथ दान करने से सुशोभित होते हैं, न कि कंगनों से। सज्जन व्यक्तियों का शरीर चन्दन से नहीं, बल्कि दूसरों का हित करने से शोभा पाता है।

The ear is not adorned by earrings but by listening; the hand is not decorated by bangles but by charity; the body of the virtuous shines not with sandalwood paste but by helping others.

📍नीतिशतकम् । ७२॥ #Subhashitam
अमृतमहोत्सवः संस्कृतमहोत्सवः

ह्यः बालिकादिनम् आसीत्।
= कल बालिका दिन था।

बालिकाः , बालकाश्च सर्वेभ्यः रोचन्ते।
= बालिकाएँ और बालक सबको अच्छे लगते हैं।

बालिकानां , बालकानां विकासाय शिक्षा आवश्यकी भवति।
= बालिकाओं , बालकों के विकास के लिये शिक्षा आवश्यक होती है।

संस्कारः अपि आवश्यकः भवति।
= संस्कार भी आवश्यक होता है।
( संस्काराः अपि आवश्यकाः भवन्ति।
= संस्कार भी आवश्यक होते हैं। )

स्वाधीनतासंग्रामे अनेकाः बालिकाः अपि भागं गृहीतवत्यः।
= स्वाधीनतासंग्राम में अनेक बालिकाओं ने भी भाग लिया था।
यथा राज्ञी लक्ष्मीबाई , कनकलता बरुआ, भीखाजी कामा , तारारानी,

कमलादेवी चट्टोपाध्याय इत्यादयः।
= जैसे रानी लक्ष्मीबाई , कनकलता बरुआ, भीखाजी कामा , तारारानी, कमलादेवी चट्टोपाध्याय इत्यादि।

एतासां साहसं दृष्ट्वा आँग्लजनाः अपि बिभ्यति स्म।
= इनका साहस देखकर अंग्रेज लोग भी डर जाते थे।

एताः महिलाः न केवलं वीरांगनाः आसन् अपितु विदुष्यः अपि आसन्।
= ये महिलाएँ न केवल वीरांगनाएँ थीं अपितु विदुषी भी थीं।

अद्य याः बालिकाः सन्ति ताः अपि वीरांगनाः भवन्तु।
= आज जो बालिकाएँ हैं वे भी वीरांगना बनें।

सुशिक्षिताः भवन्तु।
= सुशिक्षित बनें।

भारतस्य उन्नत्यर्थं संस्कृतम् अपि पठन्तु।
= भारत की उन्नति के लिये संस्कृत भी पढ़ें।


अमृतमहोत्सवः संस्कृतमहोत्सवः

अस्माकं देशः ऋषीणां देशः अस्ति।
= हमारा देश ऋषियों का देश है।

अनेके ऋषयः भारते अभवन्।
= भारत में अनेक ऋषि हुए।

सर्वे ऋषयः विद्वांसः आसन्।
= सभी ऋषि विद्वान थे।

सर्वे ऋषयः तपस्विनः आसन्।
= सभी ऋषि तपस्वी थे।

पुरातने काले अपि अविष्कारः भवति स्म।
= पुरातन काल में भी आविष्कार होता था।

वेदानाम् अध्ययनं कृत्वा ऋषयः वैज्ञानिकं संशोधनं कुर्वन्ति स्म।
= वेदों का अध्ययन करके ऋषिगण वैज्ञानिक संशोधन करते थे।

ऋषीणाम् आविष्कारेण सर्वत्र सुखं भवति स्म।
= ऋषियों के आविष्कार से सब जगह सुख होता था।

ऋषयः निःस्वार्थमेव कार्यं कुर्वन्ति स्म।
= ऋषिगण निःस्वार्थ ही काम करते थे।

ऋषीणां जीवनं बहु सात्विकम् आसीत्।
= ऋषियों का जीवन बहुत सात्विक था।

ऋषयः न केवलं योगसाधनां जानन्ति स्म अपितु ते खगोलविद्यां , रसायनविद्यां , भौतिकशास्त्रं , गणितम् इत्यादिकं जानन्ति स्म।
= ऋषिगण न केवलं योगसाधना जानते थे अपितु वे खगोलविद्या , रसायनविद्या , भौतिकशास्त्र , गणित इत्यादि भी जानते थे।

यदा समयः लभते तदा अवश्यमेव संस्कृतस्य समृद्धं वाङमयं पठन्तु।
= जब समय मिलता है तब अवश्य ही संस्कृत का समृद्ध साहित्य पढ़िये।

#vakyabhyas
In future....

#hasya
टेलीग्राम्मध्ये उपलब्धाः संस्कृतसंश्लेषकाः

◉➜
◉◉➜
◉◉◉➜
◉◉◉◉➜
◉◉◉◉◉➜
◉◉◉◉◉◉➜
संस्कृत संवादः । Sanskrit Samvadah pinned «टेलीग्राम्मध्ये उपलब्धाः संस्कृतसंश्लेषकाः ◉➜ ◉◉➜ ◉◉◉➜ ◉◉◉◉➜ ◉◉◉◉◉➜ ◉◉◉◉◉◉➜»
🍃दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्
।।18.8।।

♦️duhkhamityeva yatkarma kayaklesabhayattyajet |
sa krtva rajasam tyagam naiva tyagaphalam labhet || (18.08)

He who abandons action on account of the fear of bodily trouble (because it is painful), does not obtain the merit of renunciation by doing such Rajasic renunciation.(18.8)

जो मनुष्य कर्म को दुख समझकर शारीरिक कष्ट के भय से त्याग देता है वह पुरुष उस राजसिक त्याग को करके कदापि त्याग के फल को प्राप्त नहीं होता है।।18.8।।

#geeta