संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - तृतीया दोपहर 01:27 तक तत्पश्चात चतुर्थी


दिनांक - 16 जुलाई 2022
दिन - शनिवार
शक संवत - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - कृष्ण
नक्षत्र - धनिष्ठा अपरान्ह 03:10 तक तत्पश्चात शतभिषा

योग - आयुष्मान रात्रि 08:50 तक तत्पश्चात सौभाग्य
राहु काल - सुबह 09:25 से 11:05 तक
सूर्योदय - 06:03
सूर्यास्त - 07:28
दिशा शूल - पूर्व दिशा में
ब्रह्म मुहूर्त - प्रातः 04:39 से 05:21 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:07 तक
व्रत पर्व विवरण - संक्रांति, संकष्ट चतुर्थी
Live stream scheduled for
https://youtu.be/e2fEW2P6k2g
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰प्लवः (Flood)
🗓16th July 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (भारते बहुषु प्रदेशेषु प्लवः आगतः एवं किमर्थं भवति एतस्य निराकरणं किं प्लवसमये के विषयाः ध्यातव्याः सन्ति)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन।
विभाति काय: खलु सज्जनानां परोपकारेण न चन्दनेन


🔅कर्णः सद्विचारश्रवणेन शोभते न तु आभरणेन। हस्तः दानेन शोभते न तु कङ्कणेन । तथैव सज्जनानां शरीरमपि परोपकारेण एव शोभते न तु चन्दनादिसुगन्धलेपनेन।

कानों की शोभा कुण्डलों से नहीं, बल्कि ज्ञान की बातें सुनने से होती है। हाथ दान करने से सुशोभित होते हैं, न कि कंगनों से। सज्जन व्यक्तियों का शरीर चन्दन से नहीं, बल्कि दूसरों का हित करने से शोभा पाता है।

The ear is not adorned by earrings but by listening; the hand is not decorated by bangles but by charity; the body of the virtuous shines not with sandalwood paste but by helping others.

📍नीतिशतकम् । ७२॥ #Subhashitam
अमृतमहोत्सवः संस्कृतमहोत्सवः

ह्यः बालिकादिनम् आसीत्।
= कल बालिका दिन था।

बालिकाः , बालकाश्च सर्वेभ्यः रोचन्ते।
= बालिकाएँ और बालक सबको अच्छे लगते हैं।

बालिकानां , बालकानां विकासाय शिक्षा आवश्यकी भवति।
= बालिकाओं , बालकों के विकास के लिये शिक्षा आवश्यक होती है।

संस्कारः अपि आवश्यकः भवति।
= संस्कार भी आवश्यक होता है।
( संस्काराः अपि आवश्यकाः भवन्ति।
= संस्कार भी आवश्यक होते हैं। )

स्वाधीनतासंग्रामे अनेकाः बालिकाः अपि भागं गृहीतवत्यः।
= स्वाधीनतासंग्राम में अनेक बालिकाओं ने भी भाग लिया था।
यथा राज्ञी लक्ष्मीबाई , कनकलता बरुआ, भीखाजी कामा , तारारानी,

कमलादेवी चट्टोपाध्याय इत्यादयः।
= जैसे रानी लक्ष्मीबाई , कनकलता बरुआ, भीखाजी कामा , तारारानी, कमलादेवी चट्टोपाध्याय इत्यादि।

एतासां साहसं दृष्ट्वा आँग्लजनाः अपि बिभ्यति स्म।
= इनका साहस देखकर अंग्रेज लोग भी डर जाते थे।

एताः महिलाः न केवलं वीरांगनाः आसन् अपितु विदुष्यः अपि आसन्।
= ये महिलाएँ न केवल वीरांगनाएँ थीं अपितु विदुषी भी थीं।

अद्य याः बालिकाः सन्ति ताः अपि वीरांगनाः भवन्तु।
= आज जो बालिकाएँ हैं वे भी वीरांगना बनें।

सुशिक्षिताः भवन्तु।
= सुशिक्षित बनें।

भारतस्य उन्नत्यर्थं संस्कृतम् अपि पठन्तु।
= भारत की उन्नति के लिये संस्कृत भी पढ़ें।


अमृतमहोत्सवः संस्कृतमहोत्सवः

अस्माकं देशः ऋषीणां देशः अस्ति।
= हमारा देश ऋषियों का देश है।

अनेके ऋषयः भारते अभवन्।
= भारत में अनेक ऋषि हुए।

सर्वे ऋषयः विद्वांसः आसन्।
= सभी ऋषि विद्वान थे।

सर्वे ऋषयः तपस्विनः आसन्।
= सभी ऋषि तपस्वी थे।

पुरातने काले अपि अविष्कारः भवति स्म।
= पुरातन काल में भी आविष्कार होता था।

वेदानाम् अध्ययनं कृत्वा ऋषयः वैज्ञानिकं संशोधनं कुर्वन्ति स्म।
= वेदों का अध्ययन करके ऋषिगण वैज्ञानिक संशोधन करते थे।

ऋषीणाम् आविष्कारेण सर्वत्र सुखं भवति स्म।
= ऋषियों के आविष्कार से सब जगह सुख होता था।

ऋषयः निःस्वार्थमेव कार्यं कुर्वन्ति स्म।
= ऋषिगण निःस्वार्थ ही काम करते थे।

ऋषीणां जीवनं बहु सात्विकम् आसीत्।
= ऋषियों का जीवन बहुत सात्विक था।

ऋषयः न केवलं योगसाधनां जानन्ति स्म अपितु ते खगोलविद्यां , रसायनविद्यां , भौतिकशास्त्रं , गणितम् इत्यादिकं जानन्ति स्म।
= ऋषिगण न केवलं योगसाधना जानते थे अपितु वे खगोलविद्या , रसायनविद्या , भौतिकशास्त्र , गणित इत्यादि भी जानते थे।

यदा समयः लभते तदा अवश्यमेव संस्कृतस्य समृद्धं वाङमयं पठन्तु।
= जब समय मिलता है तब अवश्य ही संस्कृत का समृद्ध साहित्य पढ़िये।

#vakyabhyas
In future....

#hasya
टेलीग्राम्मध्ये उपलब्धाः संस्कृतसंश्लेषकाः

◉➜
◉◉➜
◉◉◉➜
◉◉◉◉➜
◉◉◉◉◉➜
◉◉◉◉◉◉➜
संस्कृत संवादः । Sanskrit Samvadah pinned «टेलीग्राम्मध्ये उपलब्धाः संस्कृतसंश्लेषकाः ◉➜ ◉◉➜ ◉◉◉➜ ◉◉◉◉➜ ◉◉◉◉◉➜ ◉◉◉◉◉◉➜»