संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓15th July 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃निश्चयं श्रृणु मे तत्र त्यागे भरतसत्तम।
त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः
।।18.4।।

♦️niscayam srnu me tatra tyage bharatasattama |
tyago hi purusavyaghra trividhah samprakirtitah || (18.04)

Hear from Me the conclusion or the final truth about this abandonment, O best of the Bharatas; abandonment, verily, O best of men, has been declared to be of three kinds. (18.4)

हे भरतसत्तम उस त्याग के विषय में तुम मेरे निर्णय को सुनो। हे पुरुष श्रेष्ठ वह त्याग तीन प्रकार का कहा गया है।।18.4।।

#geeta
🍃यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्
।।18.5।।

♦️yajnadanatapahkarma na tyajyam karyameva tat |
yajno danam tapascaiva pavanani manisinam || (18.05)

Acts of sacrifice, gift and austerity should not be abandoned, but should be performed; sacrifice, gift and also austerity are the purifiers of the wise.(18.5)

यज्ञ दान और तपरूप कर्म त्याज्य नहीं है किन्तु वह निसन्देह कर्तव्य है यज्ञ दान और तप ये मनीषियों (साधकों) को पवित्र करने वाले हैं।।18.5।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - द्वितीया शाम 04:39 तक तत्पश्चात तृतीया

दिनांक - 15 जुलाई 2022
दिन - शुक्रवार
शक संवत - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - कृष्ण
नक्षत्र - श्रवण शाम 05:31 तक तत्पश्चात धनिष्ठा
योग - प्रीति रात्रि 12:21 तक तत्पश्चात आयुष्मान
राहु काल - सुबह 11:05 से दोपहर 12:46 तक
सूर्योदय - 06:03
सूर्यास्त - 07:28
दिशा शूल - पश्चिम दिशा में
ब्रह्म मुहूर्त - प्रातः 04:38 से 05:21 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:07 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓15th July 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃एते सत्पुरुषा: परार्थघटका:
स्वार्थान् परित्यज्य ये, सामान्यास्तु परार्थमुद्यमभृत:
स्वार्थाविरोधेन ये।
तेमी मानुषराक्षासा: परहितं
स्वार्थाय निघ्नन्तिये. ये तुघ्नन्ति निरर्थकं परहितं
ते के न जानीमहे


🔅लोकेस्मिन् चतुर्विधजना: दृश्यन्ते ये स्वार्थान् परित्यज्य परोपकारं कुर्वन्ति ते सत्पुरुषाः । स्वार्थस्य विरोधः यथा न भवेत् तथापि परोपकारं ये कुर्वन्ति ते सामान्याः । ये स्वस्वार्थसाधनाय अन्यस्य अहितं कुर्वन्ति ते तु मनुष्यरूपेण राक्षसाः सन्ति । ये तु स्वार्थं विना अपि परहितं विनाशयन्ति तेषां तु नामकरणम् अपि न शक्यते।

#Subhashitam
अमृतमहोत्सवः संस्कृतमहोत्सवः

त्वं मह्यं रक्तं देहि अहं तुभ्यं स्वाधीनतां दास्यामि।
= तुम मुझे खून दो मैं तुम्हें आजादी दूँगा।


भारतस्य स्वाधीनतासंग्रामे एकम् ऊर्जावानदलम् आसीत् ।
= भारत के स्वाधीनता संग्राम में एक ऊर्जावान दल था।

तद् दलम् "ऊष्णदलम् " नाम्ना प्रसिद्धम् आसीत्।
= वह दल "गरम दल" के नाम से प्रसिध्द था।

दलस्य नेता सुभाषचन्द्र बोसः आसीत्।
= दल के नेता सुभाषचंद्र बोस थे।

भारते अतिअहिंसावादः वर्धते स्म।
= भारत में अतिअहिंसावाद बढ़ रहा था।

अतिअहिंसावादस्य कारणाद् जनाः कापुरुषाः भवन्ति स्म।
= अतिअहिंसावाद के कारण लोग कायर बन रहे थे।

तदानीमेव सुभाषचन्द्र बोसः "आजाद हिन्द फौज" नाम्नम् एकं सैन्यदलं रचितवान्।
= उसी समय सुभाषचंद्र बोस ने आजाद हिंद फौज नाम के एक सैन्य दल की रचना की।

सैन्यदले अनेके युवकाः युवत्यः संलग्नाः अभवन्।
= सैन्यदल में अनेक युवक युवती शामिल हुए।

स्वतन्त्र-हिन्द-सेनायाः सैनिकाः आँग्लजनानाम् अन्यायं न सहन्ते स्म।
= आजाद हिंद फौज के सैनिक अंग्रेजों के अन्याय को सहन नहीं करते थे।

शस्त्रप्रहारस्य प्रत्युत्तरं शस्त्रप्रहारेण एव ददति स्म।
= शस्त्रप्रहार का प्रत्युत्तर शस्त्रप्रहार से ही देते थे।

आँग्लशासकाः तैः बहु पीड़िताः आसन्।
= आँग्लशासक उनसे बहुत पीड़ित थे।

अतएव आँग्लशासकाः नम्रदलस्य समर्थकाः आसन्।
= अतः अंग्रेज शासक नरम दल के समर्थक थे।

आँग्लशासकेभ्यः सुभाषचन्द्रबोसः न रोचते स्म।
= आँग्ल शासकों को सुभाषचन्द्र बोस पसंद नहीं थे।

आँग्लजनाः सुभाषचन्द्र बोसस्य रहस्यम् अद्य पर्यन्तं गोपितवन्तः।
= अंग्रेज लोग सुभाषचन्द्र बोस के रहस्य को आज तक छिपाए रहे।

वस्तुतः सः वीरः आसीत्।
= वास्तव में वो वीर थे।

सुभाषचन्द्राय वयं श्रद्धाञ्जलिं दद्मः।
= सुभाषचन्द्र बोस को हम श्रद्धाञ्जलि देते हैं


अमृतमहोत्सवः संस्कृतमहोत्सवः

इदानीं ये युवकाः युवत्यः सन्ति ते आँग्लशासनस्य पीडां न जानन्ति।
= इस समय जो युवक युवतियाँ हैं वे अंग्रेजों के शासन की पीड़ा नहीं जानते हैं।

तेषु अनेके युवकाः युवत्यः आँग्लशासनस्य प्रशंसां कुर्वन्ति।
= उनमें से अनेक युवक युवतियाँ अंग्रेजी शासन की प्रशंसा करते हैं।

आँग्लशासने कृषकानां परिस्थितिः दयनीया आसीत्।
= अंग्रेज शासन में किसानों की परिस्थिति दयनीय थी।

तेषां क्षेत्रे यत्किमपि उद्भवति स्म तद् सर्व आँग्लजनाः हरन्ति स्म।
= उनके खेत में जो भी पैदा होता था वो सब अंग्रेज छीन लेते थे।

अथवा तदर्थं बहु अधिकं करं अधिगृहणन्ति स्म।
= या उसके लिये बहुत अधिक लगान वसूलते थे।

भूस्वामिनः विलासं कुर्वन्ति स्म , कृषकाः परिश्रमं कुर्वन्ति स्म।
= जमींदार मौज करते थे , किसान परिश्रम करते थे।

आँग्लजनाः नीतिः "विभाजनं कृत्वा शासनं कुर्वन्तु" इति आसीत्।
= अंग्रेजों की नीति "फूट डालो और राज करो" की थी।

समाजे यत्र अपि सौहार्दः भवति तत्र ते विभेदं कारयन्ति स्म।
= समाज में जहाँ भी सौहार्द होता था वहाँ वे फुट डलवाते थे।

तेन समाजे क्लेशः वर्धते स्म , नृपाणां मध्ये अपि कलहः भवति स्म।
= उससे समाज में क्लेश बढ़ता था , राजाओं के बीच भी कलह होता था।

आँग्लशासकाः बहु कष्टदायकं विधानं रचयन्ति स्म।
= अंग्रेज बहुत ही कष्टदायक कानून बनाते थे।

तेन जनाः सुखेन न निवसन्ति स्म।
= जिस कारण लोग सुख से निवास नहीं करते थे।

महिलाभिः सह अपि दुराचारः भवति स्म।
= महिलाओं के साथ भी दुराचार होता था।

अतएव अधुनातनं शासनं बहु योग्यम् अस्ति।
= इसलिये अभी का शासन बहुत अच्छा है।

#vakyabhyas
Free Spoken Samskrit Classes - July 20 to July 31st

Samskrit Bharati Paschim Maharashtra is happy to announce its next batch of online spoken Samskrit classes
Date - July 20 to July 31
Time - Multiple Batches / time slots available
Venue - Online via Zoom
Register in this link - https://bit.ly/3Oywyhc

Your portal door to the exciting world of Samskrit opens here! Register soon!

Pls plan your work so that you can attend the classes on all the 12 days and avail the full benefit of the sessions!