संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰राज्यविवरणम्
🗓14th July 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन(स्वराज्यस्य ऐतिहासिकं सांस्कृतिकं पर्यटनदृष्ट्या भौगोलिकं च विवरणं ददतु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃श्री भगवानुवाच
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः
।।18.2।।

♦️sribhagavanuvaca
kamyanam karmanam nyasaṃ samnyasam kavayo viduh |
sarvakarmaphalatyagaṃ prahustyagam vicaksanah || (18.02)

The Blessed Lord said --
The sages understand Sannyasa to be the renunciation of action with desire; the wise declare the abandonment of the fruits of all actions as Tyaga.(18.2)

श्रीभगवान् ने कहा --
(कुछ) कवि (पण्डित) जन काम्य कर्मों के त्याग को संन्यास समझते हैं और विचारशील जन समस्त कर्मों के फलों के त्याग को त्याग कहते हैं।।18.2।।

#geeta
🍃त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः।
यज्ञदानतपःकर्म न त्याज्यमिति चापरे
।।18.3।।

♦️tyajyam dosavadityeke karma prahurmanisinah |
yajnadanatapahkarma na tyajyamiti capare || (18.03)

Some philosophers declare that actions should be abandoned as an evil; while others (declare) that acts of sacrifice, gift and austerity should not be relinished. (18.3)

कुछ मनीषी जन कहते हैं कि समस्त कर्म दोषयुक्त होने के कारण त्याज्य हैं और अन्य जन कहते हैं कि यज्ञ? दान और तपरूप कर्म त्याज्य नहीं हैं।।18.3।।

#geeta
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰राज्यविवरणम्
🗓14th July 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन(स्वराज्यस्य ऐतिहासिकं सांस्कृतिकं पर्यटनदृष्ट्या भौगोलिकं च विवरणं ददतु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - प्रतिपदा रात्रि 08:16 तक तत्पश्चात द्वितीया

दिनांक - 14 जुलाई 2022
दिन - गुरुवार
शक संवत - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - कृष्ण
नक्षत्र - उत्तराषाढ़ा रात्रि 08:18 तक तत्पश्चात श्रवण
योग - वैधृति सुबह 08:28 तक तत्पश्चात विष्कम्भ
राहु काल - दोपहर 02:26 से 04:07 तक
सूर्योदय - 06:03
सूर्यास्त - 07:28
दिशा शूल - दक्षिण दिशा में
ब्रह्म मुहूर्त - प्रातः 04:38 से 05:20 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:07 तक
🍃एकोऽहमसहायोऽहं कृशोऽहमपरिच्छदः।
स्वप्नेऽप्येवं विधा चिन्ता मृगेन्द्रस्य न जायते


🔅अहम् एकाकी अस्मि, असहायः अस्मि, कृशः अस्मि, मम समीपे आयुधानि न सन्ति इति चिन्तां सिंहः स्वप्ने अपि न करोति । सः सर्वदा अहं सर्वशक्तः इत्येव भावयति ।

#Subhashitam
प्रतिदिनं संस्कृतम्

एतावदेव केवलम् ???
= केवल इतना ही ??

इतोsपि दास्यामि।
= और दूँगा / दूँगी।

अधुनैव देहि।
= अभी ही दो ।

मह्यं धान्यकस्य उपसेचनं बहु रोचते।
= मुझे धनिया की चटनी बहुत पसंद है।

सर्वेभ्यः देयम् अस्ति।
= सबको देनी है।

भवते किमर्थम् एतावद् रोचते ?
= आपको इतनी अधिक क्यों पसंद है ?

मम माता पाषाणशिलायां पिनष्टि स्म।
= मेरी अम्माजी सिलबट्टे पर पीसती थीं।

धान्यकं पिनष्टि स्म।
= धनिया पीसती थीं

अजगन्धं पिनष्टि स्म।
= पुदीना पीसती थीं ।

हरितां मरीचिकां पिनष्टि स्म।
= हरी मिर्च पीसती थीं।

आर्द्रकं पिनष्टि स्म।
= अदरक पीसती थीं।
हरितपलाण्डु अपि पिनष्टि स्म।
= हरी प्याज भी पीसती थीं।

अनन्तरं किञ्चित् निम्बूरसं , श्यामलवणं च स्थापयति स्म।
= बाद में थोड़ा नीबू रस और काला नमक डालतीं थीं

बहु स्वादिष्ठं भवति स्म।
= बहुत स्वादिष्ट होती थी।


अमृतमहोत्सवः संस्कृतमहोत्सवः

सम्प्रति अस्माकं देशस्य स्वाधीनतायाः अमृतमहोत्सवः प्रचलति।
= इस समय हमारे देश की स्वाधीनता का अमृतमहोत्सव चल रहा है।

वयं सर्वे अमृतमहोत्सवे सहभागिनः भवेम।
= हम सभी अमृतमहोत्सव में सहभागी बनें।

ये संस्कृतं जानन्ति ते प्रतिदिनं संस्कृतभाषायां वदन्तु।
= जो संस्कृत जानते हैं वे प्रतिदिन संस्कृत में बोलें।

वार्तालापं कुर्वन्तु।
= वार्तालाप करें।

पुस्तकानि पठन्तु।
= पुस्तकें पढ़ें।

ये संस्कृतं न जानन्ति ते प्रतिदिनम् अभ्यासं कुर्वन्तु।
= जो संस्कृत नहीं जानते हैं वे प्रतिदिन अभ्यास करें।

ते प्रतिदिनं संस्कृतसंवादं श्रृण्वन्तु।
= वे प्रतिदिन संस्कृत संवाद सुनें।

संस्कृतश्लोकान् पठन्तु।
= संस्कृत श्लोक पढ़ें।

यत्रकुत्रापि संस्कृतसम्मेलनं भवति तत्र अवश्यमेव गच्छन्तु।
= जहाँ कहीं भी संस्कृत सम्मेलन होता है वहाँ जाएँ ।

एतद् वर्षं संस्कृतामृतस्य वर्षम्।
= यह वर्ष संस्कृत के अमृत का वर्ष है।

#vakyabhyas
By Telegram Channel @samskrt_samvadah

संस्कृत सीखने के तरीकें—
(Methods of Learning Sanskrit)

⭐️ पुस्तक(Available at nearby bookstores) :–

१.संस्कृत स्वयं शिक्षक — Best Book
Buy
PDF

२. गीतासोपान — संस्कृत भारती

३.NCERT BOOKS
आपको इस एप में सभी संस्कृत के NCERT पुस्तके मिल जायेंगी

४. A Rapid Sanskrit Method
Buy
PDF

५. Medha Michika

६. Learn Sanskrit in 30 days
Buy
PDF

७. SamskrutaShri Patamala — Tamil Medium


⭐️ Videos :–
१.Video Series by Knowledgelogy — हिंदी माध्यम

२. Video series by Sanskrit.Today — English medium

३. Central Sanskrit University — Sanskrit Medium

४. IIT Kharagpur — Prof. Anuradha Chaudhary

५. Samskrita Bharati USA — Dr.K.N. Padma Kumar

६. कैलाश शर्मा — हिंदी माध्यम

७. Sanskrit Bhasha Bodha
→Go to playlists


⭐️ Mobile Apps
१.Language Curry — Live Sessions available
Android
IOS

२. Sanskrit Safalyam

३. Samskrit Tutorial

४. Little Guru — Under Development

५. Samskrit Bharati Kerela


⭐️ Websites
१. संस्कृत भारती
•पत्राचार
•चलचित्र

२. Practical Sanskrit — English medium

३. अमरहासम्

४.Acharya — English medium

५. Good for foreigners

६. Udemy — English medium

७. Vyoma Labs

८. Memrise

९. Learn Sanskrit through Ramayan

१०. Open Pathshala

११. स्वयंप्रभा
→ Search🔍 Sanskrit in the box there.

१२. Agastya gurukulam — Good for foreigner kids
Jignasa — For 6-11 years old
Pragnyaa — For 12-18 years old

१३. Sanskrit Guide — English medium


Others (अन्य)
१. Email this for guidance
vidyadhar@learnsanskritonline.com

२. संस्कृत संभाषण शिविर

३. Get a home tutor

४. एक संस्कृत विद्यालय में दाखिला लें (Admission)

५. Sanskrit TV Channel — Available on Jio TV

💥Comment down If you know other good methods or need help with any method