संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃अमन्त्रम् अक्षरं नास्ति नास्ति मूलमनौषधम्। अयोग्य: पुरुषो नास्ति
योजकस्तत्र दुर्लभः


🔅लोके तादृशं किमपि अक्षरं नास्ति यत् मन्त्रः भवितुं न शक्नोति । तादृशं किमपि मूलं नास्ति यच्च औषधं भवितुं नार्हति । तादृशः पुरुषः कोऽपि नास्ति यश्च सर्वथा निष्प्रयोजकः परन्तु एतेषां योजकः दुर्लभः।

#Subhashitam
उद्यानगोधिका जालस्योपरि ________।
Anonymous Quiz
35%
अध्यासते
17%
निसीदति
17%
अनुगच्छति
30%
विशति
प्रतिदिनं संस्कृतम्

अद्य सायंकाले सर्वेषां हुतात्मानां शवयात्रां दृष्ट्वा भावुकः अभवम्।
= आज शाम को सभी शहीदों की शवयात्रा को देखकर भावुक हो गया।

सर्वेषां वीराणाम् अन्तिमयात्रायाम् अनेके नागरिकाः अपि आसन्।
= सभी वीरों की अन्तिमयात्रा में अनेक नागरिक भी थे।

ते सर्वे जनाः "भारत माता की जय" इति उद्घोषं कुर्वन्ति स्म।
= वे सभी लोग "भारत माता की जय" के नारे लगा रहे थे।

सर्वेषां नेत्रयोः अश्रूणि आसन्।
= सभी की दोनों आँखों में आँसू थे।

हुतात्मानां वीराणां गृहनगरे एव अन्तिमसंस्कारः अभवत्।
= शहीद वीरों के गृहनगर में ही अन्तिमसंस्कार हुआ।

राष्ट्रस्य रक्षार्थं ये वीराः प्राणानाम् आहुतिं दत्तवन्तः तान् सर्वदा वयं स्मरिष्यामः।
= राष्ट्र की रक्षा के लिये जिन वीरों ने प्राणों की आहुति दी है उनको हम सदा याद रखेंगे।

राष्ट्रस्य रक्षार्थम् अनेके वीराः सज्जाः सन्ति।
= राष्ट्र की रक्षा के लिये अनेक वीर तैयार हैं।

अस्माकं देशे वीराणाम् अभावः नास्ति।
= हमारे देश में वीरों का अभाव नहीं है।

राणाङ्णे योद्धुं कोsपि न बिभेति।
= रणमैदान में युद्ध करने से कोई नहीं डरता है।

वयम् अस्माकं कर्तव्यपालनं कुर्मः तावदेव पर्याप्तम्।
= हम हमारे कर्तव्य का पालन करें उतना ही पर्याप्त है।


प्रतिदिनं संस्कृतम्

राष्ट्रस्य उन्नत्यर्थं के के कार्यं कुर्वन्ति ?
= राष्ट्र की उन्नति के लिये कौन कौन काम करता है ?

कृषकाः कृषिक्षेत्रे कार्यं कुर्वन्ति।
= किसान खेत में काम करते हैं।

अन्नम् उत्पादयन्ति।
= अन्न पैदा करते हैं।

सैनिकाः राष्ट्रस्य रक्षां कुर्वन्ति।
= सैनिक राष्ट्र की रक्षा करते हैं।

ते अस्माकं देशस्य प्रहरिणः।
= वे हमारे देश के प्रहरी हैं।

शिक्षकाः/शिक्षिकाः छात्रान् पाठयन्ति।
= शिक्षक/शिक्षिकाएँ छात्रों को पढ़ाते हैं।

छात्राणां भविष्यम् उज्ज्वलं कुर्वन्ति।
= छात्रों का भविष्य उज्ज्वल बनाते हैं।

वैद्याः रुग्णानां चिकित्सां कुर्वन्ति।
= वैद्य रोगियों की चिकित्सा करते हैं।

रुग्णाः जनाः स्वस्थाः भवन्ति।
= रोगी लोग स्वस्थ होते हैं।

श्रमिकाः बहु श्रमं कुर्वन्ति।
= मजदूर बहुत श्रम करते हैं।

श्रमिकाः सर्वविधानि कार्याणि कुर्वन्ति।
= मजदूर सब प्रकार के काम करते हैं।

अनेके कलाकाराः सन्ति ते कलाक्षेत्रे कार्यरताः सन्ति।
= अनेक कलाकार हैं वे कला के क्षेत्र में कार्यरत हैं।

यानचालकाः विविधानि यानानि चालयन्ति।
= वाहन चालक (ड्राइवर) विविध प्रकार के वाहन चलाते हैं।

लेखकाः/कवयः साहित्यस्य सेवां कुर्वन्ति।
= लेखक /कवि साहित्य की सेवा करते हैं।

उद्योगपतयः अपि राष्ट्रोन्नत्यर्थं कार्यं कुर्वन्ति।
= उद्योगपति भी राष्ट्र की उन्नति के लिये काम करते हैं।

विविधेषु कार्यालयेषु कर्मकराः सततं कार्यं कुर्वन्ति।
= विविध कार्यालयों में कर्मचारी गण सतत काम करते हैं।

सर्वे भारतीयाः देशस्य सेवायां रताः सन्ति।
= सभी भारतीय देश की सेवा में रत हैं।

#vakyabhyas
याचकः - डुदाञ् डुदाञ्
गृहिणी - गमॢँ गमॢँ

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰राज्यविवरणम्
🗓14th July 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन(स्वराज्यस्य ऐतिहासिकं सांस्कृतिकं पर्यटनदृष्ट्या भौगोलिकं च विवरणं ददतु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃श्री भगवानुवाच
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः
।।18.2।।

♦️sribhagavanuvaca
kamyanam karmanam nyasaṃ samnyasam kavayo viduh |
sarvakarmaphalatyagaṃ prahustyagam vicaksanah || (18.02)

The Blessed Lord said --
The sages understand Sannyasa to be the renunciation of action with desire; the wise declare the abandonment of the fruits of all actions as Tyaga.(18.2)

श्रीभगवान् ने कहा --
(कुछ) कवि (पण्डित) जन काम्य कर्मों के त्याग को संन्यास समझते हैं और विचारशील जन समस्त कर्मों के फलों के त्याग को त्याग कहते हैं।।18.2।।

#geeta
🍃त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः।
यज्ञदानतपःकर्म न त्याज्यमिति चापरे
।।18.3।।

♦️tyajyam dosavadityeke karma prahurmanisinah |
yajnadanatapahkarma na tyajyamiti capare || (18.03)

Some philosophers declare that actions should be abandoned as an evil; while others (declare) that acts of sacrifice, gift and austerity should not be relinished. (18.3)

कुछ मनीषी जन कहते हैं कि समस्त कर्म दोषयुक्त होने के कारण त्याज्य हैं और अन्य जन कहते हैं कि यज्ञ? दान और तपरूप कर्म त्याज्य नहीं हैं।।18.3।।

#geeta
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰राज्यविवरणम्
🗓14th July 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन(स्वराज्यस्य ऐतिहासिकं सांस्कृतिकं पर्यटनदृष्ट्या भौगोलिकं च विवरणं ददतु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram