संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.77K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰गुरुपूर्णिमा
🗓13th July 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन(गुरोः महत्वं किं जीवने गुरुविषयिकी कथा स्वस्यानुभवः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह
।।17.28।।

♦️asraddhaya hutan dattan tapastaptan krtan ca yat.
asadityucyate partha na ca tatpretya no iha৷৷17.28৷৷

Whatever is sacrificed, given or performed, and whatever austerity is practised without faith, it is called 'Asat', O Arjuna; it is naught here or hereafter (after death).(17.28)

हे पार्थ जो यज्ञ दान तप और कर्म अश्रद्धापूर्वक किया जाता है वह असत् कहा जाता है वह न इस लोक में (इह) और न मरण के पश्चात् (उस लोक में) लाभदायक होता है।।17.28।।

#geeta
🍃अर्जुन उवाच
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्।
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन
।।18.1।।

♦️arjuna uvaca
samnyasasya mahabaho tattvamicchami veditum |
tyagasya ca hrsikesa prthakkesinisudana || (18.01)


Arjuna said --
I desire to know severally, O mighty-armed, the essence or truth of renunciation, O Hrishikesa, as also of abandonment, O slayer of Kesi.(18.1)

अर्जुन ने कहा --
हे महाबाहो हे हृषीकेश हे केशनिषूदन मैं संन्यास और त्याग के तत्त्व को पृथक्पृथक् जानना चाहता हूँ।।18.1।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - चतुर्दशी प्रातः 04:00 तक तत्पश्चात पूर्णिमा

दिनांक- 13 जुलाई 2022
दिन - बुधवार
शक संवत - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - आषाढ़
पक्ष - शुक्ल
नक्षत्र - पूर्वाषाढ़ा रात्रि 11:18 तक तत्पश्चात उत्तराषाढ़ा
योग - इन्द्र दोपहर 12:45 तक तत्पश्चात वैधृति
राहु काल - दोपहर 12:45 से 02:26 तक
सूर्योदय - 06:03
सूर्यास्त - 07:29
दिशा शूल - उत्तर दिशा में
ब्रह्म मुहूर्त - प्रातः 04:38 से 05:20 तक
निशिता मुहूर्त - रात्रि 12:24 से 01:07 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰गुरुपूर्णिमा
🗓13th July 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन(गुरोः महत्वं किं जीवने गुरुविषयिकी कथा स्वस्यानुभवः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
https://youtu.be/LH5ugWHCClw
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
Live stream scheduled for
🍃अमन्त्रम् अक्षरं नास्ति नास्ति मूलमनौषधम्। अयोग्य: पुरुषो नास्ति
योजकस्तत्र दुर्लभः


🔅लोके तादृशं किमपि अक्षरं नास्ति यत् मन्त्रः भवितुं न शक्नोति । तादृशं किमपि मूलं नास्ति यच्च औषधं भवितुं नार्हति । तादृशः पुरुषः कोऽपि नास्ति यश्च सर्वथा निष्प्रयोजकः परन्तु एतेषां योजकः दुर्लभः।

#Subhashitam
उद्यानगोधिका जालस्योपरि ________।
Anonymous Quiz
36%
अध्यासते
17%
निसीदति
17%
अनुगच्छति
30%
विशति
प्रतिदिनं संस्कृतम्

अद्य सायंकाले सर्वेषां हुतात्मानां शवयात्रां दृष्ट्वा भावुकः अभवम्।
= आज शाम को सभी शहीदों की शवयात्रा को देखकर भावुक हो गया।

सर्वेषां वीराणाम् अन्तिमयात्रायाम् अनेके नागरिकाः अपि आसन्।
= सभी वीरों की अन्तिमयात्रा में अनेक नागरिक भी थे।

ते सर्वे जनाः "भारत माता की जय" इति उद्घोषं कुर्वन्ति स्म।
= वे सभी लोग "भारत माता की जय" के नारे लगा रहे थे।

सर्वेषां नेत्रयोः अश्रूणि आसन्।
= सभी की दोनों आँखों में आँसू थे।

हुतात्मानां वीराणां गृहनगरे एव अन्तिमसंस्कारः अभवत्।
= शहीद वीरों के गृहनगर में ही अन्तिमसंस्कार हुआ।

राष्ट्रस्य रक्षार्थं ये वीराः प्राणानाम् आहुतिं दत्तवन्तः तान् सर्वदा वयं स्मरिष्यामः।
= राष्ट्र की रक्षा के लिये जिन वीरों ने प्राणों की आहुति दी है उनको हम सदा याद रखेंगे।

राष्ट्रस्य रक्षार्थम् अनेके वीराः सज्जाः सन्ति।
= राष्ट्र की रक्षा के लिये अनेक वीर तैयार हैं।

अस्माकं देशे वीराणाम् अभावः नास्ति।
= हमारे देश में वीरों का अभाव नहीं है।

राणाङ्णे योद्धुं कोsपि न बिभेति।
= रणमैदान में युद्ध करने से कोई नहीं डरता है।

वयम् अस्माकं कर्तव्यपालनं कुर्मः तावदेव पर्याप्तम्।
= हम हमारे कर्तव्य का पालन करें उतना ही पर्याप्त है।


प्रतिदिनं संस्कृतम्

राष्ट्रस्य उन्नत्यर्थं के के कार्यं कुर्वन्ति ?
= राष्ट्र की उन्नति के लिये कौन कौन काम करता है ?

कृषकाः कृषिक्षेत्रे कार्यं कुर्वन्ति।
= किसान खेत में काम करते हैं।

अन्नम् उत्पादयन्ति।
= अन्न पैदा करते हैं।

सैनिकाः राष्ट्रस्य रक्षां कुर्वन्ति।
= सैनिक राष्ट्र की रक्षा करते हैं।

ते अस्माकं देशस्य प्रहरिणः।
= वे हमारे देश के प्रहरी हैं।

शिक्षकाः/शिक्षिकाः छात्रान् पाठयन्ति।
= शिक्षक/शिक्षिकाएँ छात्रों को पढ़ाते हैं।

छात्राणां भविष्यम् उज्ज्वलं कुर्वन्ति।
= छात्रों का भविष्य उज्ज्वल बनाते हैं।

वैद्याः रुग्णानां चिकित्सां कुर्वन्ति।
= वैद्य रोगियों की चिकित्सा करते हैं।

रुग्णाः जनाः स्वस्थाः भवन्ति।
= रोगी लोग स्वस्थ होते हैं।

श्रमिकाः बहु श्रमं कुर्वन्ति।
= मजदूर बहुत श्रम करते हैं।

श्रमिकाः सर्वविधानि कार्याणि कुर्वन्ति।
= मजदूर सब प्रकार के काम करते हैं।

अनेके कलाकाराः सन्ति ते कलाक्षेत्रे कार्यरताः सन्ति।
= अनेक कलाकार हैं वे कला के क्षेत्र में कार्यरत हैं।

यानचालकाः विविधानि यानानि चालयन्ति।
= वाहन चालक (ड्राइवर) विविध प्रकार के वाहन चलाते हैं।

लेखकाः/कवयः साहित्यस्य सेवां कुर्वन्ति।
= लेखक /कवि साहित्य की सेवा करते हैं।

उद्योगपतयः अपि राष्ट्रोन्नत्यर्थं कार्यं कुर्वन्ति।
= उद्योगपति भी राष्ट्र की उन्नति के लिये काम करते हैं।

विविधेषु कार्यालयेषु कर्मकराः सततं कार्यं कुर्वन्ति।
= विविध कार्यालयों में कर्मचारी गण सतत काम करते हैं।

सर्वे भारतीयाः देशस्य सेवायां रताः सन्ति।
= सभी भारतीय देश की सेवा में रत हैं।

#vakyabhyas