संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा
।।17.23।।

♦️tatsaditi nirdeso brahmanastrividhah smrtah.
brahmanastena vedasca yajnasca vihitah pura৷৷17.23৷৷

"Om Tat Sat": This has been declared to be the triple designation of Brahman. By that were created formerly, the Brahmanas, the Vedas and the sacrifices.(17.23)

ॐ तत् सत् ऐसा यह ब्रह्म का त्रिविध निर्देश (नाम) कहा गया है उसी से आदिकाल में (पुरा) ब्राहम्ण वेद और यज्ञ निर्मित हुए हैं।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - एकादशी दोपहर 02:13 तक तत्पश्चात द्वादशी

दिनांक - 10 जुलाई 2022
दिन - रविवार
शक संवत - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - आषाढ़
पक्ष - शुक्ल
नक्षत्र - विशाखा सुबह 09:55 तक तत्पश्चात अनुराधा
योग - शुभ रात्रि 12:45 तक तत्पश्चात शुक्ल
राहु काल - शाम 05:48 से 07:29 तक
सूर्योदय - 06:01
सूर्यास्त - 07:29
दिशा शूल - पश्चिम दिशा में
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰आषाढ़-एकादशी
🗓10th July 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (भवतां प्रदेशे कथम् आचरणं भवति पौराणिकी कथा का इत्यादिकम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
IGNOU Admission details
Sanskrit Degree/JYOTISH from Indra Gandhi National Open University, New Delhi

MA Sanskrit at IGNOU
Eligibility: Bachelor's Degree or a higher degree from a recognised University.
Fee Structure: Rs.14000/- for the full programme to be paid year wise Rs. 7000/- Fee to be paid in the first year is Rs. 7000+Rs.300/- including a registration fee of Rs. 300.

BA Sanskrit at IGNOU
Eligibility 10+2 or its equivalent
Rs. 4200/- per year plus Registration fee of Rs.300/-

MAJY : Master of Arts(JYOTISH)
रु. 12600/- संपूर्ण कार्यक्रम के लिए
प्रथम वर्ष : रु. 6300/- + रु. 300/- पंजीकरण शुल्क
द्वितीय वर्ष: रु. 6300/-

To Register
To Register for courses click here
Last date to apply: 31st July 2022
#SanskritEducation
🍃गुणवज्जनसंसर्गात् याति नीचोऽपि गौरवम्। पुष्पमालानुसङ्गेण सूत्रं शिरसि धार्यते


🔅गुणरहितः जनः अपि यदि गुणवतां सम्पर्के तिष्ठति तर्हि गौरवं प्राप्नोति । रज्जुः अल्पमूल्यवत् वस्तु । केवलं रज्जु केऽपि शिरसि न धारयन्ति। सा एव रज्जुः यदि पुष्पमालाग्रथनार्थम् उपयुक्ता भवति तर्हि सा अपि शिरसा धार्यते ।

#Subhashitam
चतुरवर्षीयः अथर्वः नूतनानि वस्त्राणि धारयति।
= चार वर्ष का अथर्व नए वस्त्र पहनता है।

तस्य द्विवर्षीया अनुजा विभा अपि नूतनानि वस्त्राणि धारयति।
= उसकी दो वर्ष की छोटी बहन विभा भी नए वस्त्र पहनती है।

द्वौ बालकौ बहु प्रसन्नौ स्तः।
= दोनों बच्चे बहुत प्रसन्न हैं।

द्वौ बालको सर्वान् स्वं परिधानं दर्शयतः।
= दोनों बच्चे सबको अपना परिधान दिखाते हैं।

पितृव्य ! पश्यतु .... "मम नूतनं परिधानम्।"
= चाचाजी ! देखिये .... "मेरा नया परिधान।"

पितृव्यः पृच्छति - "कः आनीतवान् ?"
= चाचाजी पूछता है - "कौन लाया ?"

अथर्वः अवदत् - "मम पितामही आनीतवती।"
= अथर्व बोला - "मेरी दादीजी लाईं।"

विभा अपि गद्गद भाषायाम् उक्तवती - "मम... पितामही"
= विभा भी तोतली भाषा में बोली - "मेरी.... दादीजी"

पितृव्यः - "कुतः आनीतवती ?"
= चाचाजी - "कहाँ से लाईं ?"

अथर्वः - "पुरीतः"
= अथर्व - "पुरी से"

विभा अपि गद्गद भाषायाम् उक्तवती - "पुलीतः"
= विभा भी तोतली भाषा में बोली - "पुली से"

पितृव्यः - "मह्यं देहि .... अहं धारयामि।"
= चाचाजी - "मुझे दो ..... मैं पहनता हूँ।"

अथर्वः - नैव .... एतद् तु मम अस्ति।
= अथर्व - नहीं ... ये तो मेरा है।

एवम् उक्त्वा द्वौ बालकौ ततः गच्छतः।
= ऐसा कहकर दोनों बच्चे वहाँ से चले जाते हैं।


अनन्तकुमार कुलकर्णी महोदयः स्वजीवनं संस्कृताय समर्पितवान्।
= अनंतकुमार कुलकर्णी महोदय ने अपना जीवन संस्कृत को समर्पित किया था।

अनन्तमहोदयः एकः निवृत्तः अभियन्ता आसीत्।
= अनन्त महोदय एक निवृत्त इंजीनियर थे।

निवृत्याः पूर्वं सः महाराष्ट्र राज्यस्य सेतुनिर्माणविभागे अभियन्ता आसीत्।
= निवृत्ति से पहले वे महाराष्ट्र राज्य के पुल निर्माण विभाग में इंजीनियर थे।

निवृत्तिः अनन्तरं सः संस्कृतस्य सेवाम् आरब्धवान्।
= निवृत्ति के बाद उन्होंने संस्कृत की सेवा प्रारम्भ की।

पूर्वम् अपि सः संस्कृतसेवां करोति स्म।
= पहले भी वे संस्कृत सेवा करते थे।

सः देशाटनं कृत्वा सर्वान् प्रेरयति स्म।
= वे देश में भ्रमण करके सबको प्रेरित करते थे।

सर्वान् संस्कृतं पाठयति स्म।
= सबको संस्कृत पढ़ाते थे।

यदा कुत्रापि गन्तुं न शक्नोति स्म तदा सः दूरवाण्या वार्तालापं करोति स्म।
= जब वे कहीं नहीं जा पाते थे तब वे फोन से बातचीत किया करते थे।

यः कोऽपि संस्कृतं जानाति तस्मिन् बहु स्निह्यति स्म।
= जो कोई भी संस्कृत जानता था उसे बहुत प्यार करते थे।

यः न जानाति तं जनम् अपि संस्कृतस्य महत्वं बोधयति स्म।
= जो नहीं जानता है उस आदमी को भी संस्कृत का महत्व समझाते थे।

गतदिने श्री अनन्त कुलकर्णी महोदयः दिवंगतः जातः।
= कल श्री अनंत कुलकर्णी महोदय दिवंगत हो गए।

समग्रे देशे प्रायः सर्वे जनाः तस्य संस्कृतानुरागं जानन्ति।
= समग्र देश में प्रायः सभी लोग उनके संस्कृतानुराग को जानते हैं।

वयं सर्वे जनाः श्री अनन्त कुलकर्णी महोदयाय सादरं श्रद्धाञ्जलिं समर्पयामः।
= हम सभी लोग श्री अनन्त कुलकर्णी महोदय को सादर श्रद्धांजलि समर्पित करते हैं।


#vakyabhyas
चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः ।
नाहं गतः न मे भ्राता कस्यैदं हस्तलाघवं ॥

Seeing a body burning on a pyre, a doctor remarks in surprise:
"He is gone not by me, or by my brother, then whose sleight of hand is this?"

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰श्रीलङ्कासङ्कटम्
🗓11th July 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(श्रीलङ्कायां या समस्या अस्ति तस्याः कारणं किं तथा निवारणं किम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्
।।17.24।।

♦️tasmadomityudahrtya yajnadanatapahkriyah.
pravartante vidhanoktah satatan brahmavadinam৷৷17.24৷৷


Therefore, with the utterance of "Om" are the acts of sacrifice, gift and austerity as enjoined in the scriptures, always begun by the students of Brahman.(17.24)

इसलिए ब्रह्मवादियों की शास्त्र प्रतिपादित यज्ञ दान और तप की क्रियायें सदैव ओंकार के उच्चारण के साथ प्रारम्भ होती हैं।।17.24।।

#geeta