संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
क्षम्यै अद्य संलापशाला न भविष्यति🙏
वृक्षे हरितानि पत्राणि शोभन्ते।
अस्मिन् वाक्ये विशेषणः शब्दः कः।
Anonymous Quiz
8%
शोभन्ते
2%
पत्राणि
2%
वृक्षे
89%
हरितानि
संस्कृतवाक्याभ्यासः

एकः मूढः जनः मार्गस्य कोणे उपविष्टः अस्ति।
= एक पागल व्यक्ति रास्ते के कोने में बैठा है।

तस्य वस्त्राणि मलिनानि सन्ति।
= उसके वस्त्र मैले हैं।

तस्य केशाः अपि मलिनाः सन्ति।
= उसके बाल भी मैले हैं।

तस्य केशाः बहु दीर्घाः अभवन्।
= उसके बाल बहुत लंबे हो गए हैं।

कथं सः आतपे उपविशति ? अहं न जानामि।
= वह कैसे धूप में बैठता है ? मैं नहीं जानता।

मार्गतः यः कोsपि गमनागमनं करोति सः तस्मै किमपि न किमपि अवश्यमेव ददाति।
= मार्ग से जो भी आना जाना करता है वह उसे कुछ न कुछ देता ही है।

सः प्रेम्णा खादति।
= वह प्रेम से खाता है।

अद्य केचन युवकाः द्रोण्यां जलम् आनीतवन्तः।
= आज कुछ युवक बाल्टी में पानी लाए।

तस्य स्नानं कारितवन्तः।
= उसको स्नान कराया।

स्नानात् पूर्वम् एकः युवकः मूढस्य केशान् कर्तितवान्।
= स्नान से पहले एक युवक ने उस पागल के बाल काटे ।

एकः युवकः गृहात् वस्त्राणि आनीतवान्।
= एक युवक घर से वस्त्र लाया।

सः तस्य वस्त्राणि परिवर्तितवान्।
= उसने उसके वस्त्र बदले।

सर्वे युवकाः गृहम् आगत्य सम्यक् स्नानं कृतवन्तः।
= सभी युवकों ने घर आकर ठीक से स्नान किया।

अधुना सः मूढः बहु सम्यक् दृश्यते।
= अब वह पागल बहुत अच्छा लग रहा है।


प्रतिदिनं संस्कृतम्

सा प्रातःकाले पञ्चवादने उत्थितवती।
= वह प्रातः पाँच बजे जाग गई।

दन्तधावनं मुखप्रक्षालनं च कृतवती।
= दांतों को साफ किया और मुख को साफ किया।

तदनन्तरं सा गृहे स्वच्छतां कृतवती।
= उसके बाद उसने घर में सफाई की।

सर्वाणि वस्तूनि सुनियोजितवती।
= सभी वस्तुओं को अच्छे से नियोजित किया।

तदनन्तरं सा स्नानार्थं स्नानगृहं गतवती।
= उसके बाद वह स्नान के लिये स्नानघर गई।

स्नानं कृत्वा सज्जीभूत्वा सा आँगणम् आगतवती।
= स्नान करके तैयार होकर वह आँगन में आई।

सा तुलसीपादपस्य समीपे एकं दीपं प्रज्ज्वालितवती।
= उसने तुलसी के पौधे के पास एक दीप प्रज्ज्वलित किया।

सा तत्र उपविश्य ध्यानम् अपि कृतवती।
= उसने वहाँ बैठकर ध्यान भी किया।

ध्यानं समाप्य सा पाकशालाम् आगतवती।
= ध्यान समाप्त करके वह रसोई में आ गई है।

अधुना सा सुमधुरम् अल्पाहारं पचति।
= अभी वह सुमधुर अल्पाहार बना रही है।


#vakyabhyas
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓09th July 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु) । चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🍃दातव्यमिति यद्दानं दीयतेऽनुपकारिणे।
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्
।।17.20।।

♦️datavyamiti yaddanan diyatenupakarine.
dese kale ca patre ca taddanan sattvikan smrtam৷৷17.20৷৷


That gift which is given to one who does nothing in return, knowing it to be a duty to give in a fit place and time to a worthy person, that gift is held to be Sattvic.(17.20)

दान देना ही कर्तव्य है इस भाव से जो दान योग्य देश काल को देखकर ऐसे (योग्य) पात्र (व्यक्ति) को दिया जाता है जिससे प्रत्युपकार की अपेक्षा नहीं होती है वह दान सात्त्विक माना गया है।।17.20।।

#geeta
🍃यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः।
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्
।।17.21।।

♦️yattu pratyupakararthan phalamuddisya va punah.
diyate ca pariklistan taddanan rajasan smrtam৷৷17.21৷৷


And, that gift which is given with a view to receive something in return, or looking for a reward, or reluctantly, is held to be Rajasic.(17.21)

और जो दान क्लेशपूर्वक तथा प्रत्युपकार के उद्देश्य से अथवा फल की कामना रखकर दिया जाता हैं वह दान राजस माना गया है।।17.21।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - दशमी शाम 04:39 तक तत्पश्चात एकादशी

दिनांक - 09 जुलाई 2022
दिन - शनिवार
शक संवत - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - आषाढ़
पक्ष - शुक्ल
नक्षत्र - स्वाती सुबह 11:25 तक तत्पश्चात विशाखा
योग - सिद्ध सुबह 06:49 तक तत्पश्चात साध्य
राहु काल - सुबह 09:23 से 11:04 तक
सूर्योदय - 06:00
सूर्यास्त - 07:29
दिशा शूल - पूर्व दिशा में
ब्रह्म मुहूर्त - प्रातः 04:36 से 05:18 तक
निशिता मुहूर्त - रात्रि 12:24 से 01:06 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓09th July 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु) । चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram