संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - सप्तमी शाम 07:48 तक तत्पश्चात अष्टमी

दिनांक - 06 जुलाई 2022
दिन - बुधवार
शक संवत - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - आषाढ़
पक्ष - शुक्ल
नक्षत्र - उत्तराफाल्गुनी सुबह 11:44 तक तत्पश्चात हस्त
योग - वरीयान सुबह 11:43 तक तत्पश्चात परिघ
राहु काल - दोपहर 12:44 से 02:26 तक
सूर्योदय - 05:59
सूर्यास्त - 07:29
दिशा शूल - उत्तर दिशा में
https://youtu.be/hIE552KK6Y4
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰कथाकथनम्
🗓06th July 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कामपि उत्तमां कथां वदन्तु) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰 मम प्रियं पुस्तकम्
🗓07th July 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन ( किमपि पुस्तकस्य विषये पुस्तके स्थितं व्यक्तेः विषये ) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
विष्णुः ______ अधिशेते।
Anonymous Quiz
37%
सागरम्
17%
सागरं
43%
सागरे
3%
सागस्य
संस्कृतवाक्याभ्यासः

भविष्यकाले किं भविष्यति इति सर्वे चिन्तयन्ति।
= भविष्य में क्या होगा यह सभी सोचते हैं।

भविष्यकाले अस्माकं शक्तिः क्षीणा तु न भविष्यति।
= भविष्यकाल में हमारी शक्ति क्षीण तो नहीं हो जाएगी।

भविष्यकाले अस्माकं ज्ञानम् अपि क्षीणं न भविष्यति।
= भविष्यकाल में हमारा ज्ञान भी क्षीण नहीं हो जाएगा।

भविष्यकाले अस्माकम् उत्साहः अपि न्यूनः न भविष्यति।
= भविष्यकाल में हमारा उत्साह भी कम नहीं होगा।

यथा वयम् अधुना कार्यं कुर्मः तथैव भविष्ये अपि करिष्यामः।
= जैसे हम आज काम कर रहे हैं वैसे ही भविष्य में भी करेंगे।

यः परिश्रमं करोति सः परिणामं प्राप्नोति।
= जो श्रम करता है वह परिणाम पाता है।

आम् , कदाचित् अधिकः श्रमः करणीयः भविष्यति।
= हाँ , शायद अधिक श्रम करना पड़ेगा।

श्रमं विना तु कस्य अपि जीवनं न चलति।
= श्रम के बिना तो किसी का भी जीवन नहीं चलता है।

अतएव निरुत्साहिनः मा भवन्तु।
= अतः निरुत्साही मत बनिये।

वर्तमानस्य निर्मातारः वयमेव तथैव भविष्यस्य अपि निर्मातारः वयमेव स्मः।
= वर्तमान के निर्माता हम ही हैं उसी प्रकार भविष्य के भी निर्माता हम ही हैं।

आगच्छन्तु सर्वेषां निराशां दूरं करवाम।
= आईये सबकी निराशा को दूर करते हैं।


संस्कृतवाक्याभ्यासः

चलचित्रं वयं सर्वे पश्यामः।
= फ़िल्म हम सभी देखते हैं।

केचन युवकाः , युवत्यः च सर्वाणि चलचित्राणि पश्यन्ति।
= कुछ युवक और युवतियाँ सभी फिल्में देखते हैं।

ते चलचित्रस्य कथानकं न जानन्ति।
= वे चलचित्र की कहानी को नहीं जानते हैं।

ते अभिनेतुः स्वभावं जीवनं च न जानन्ति।
= वे अभिनेता के स्वभाव और जीवन को भी नहीं जानते हैं।

तथापि युवकाः , युवत्यः च चलचित्रं द्रष्टुं गच्छन्ति।
= फिर भी युवक और युवतियाँ फ़िल्म देखने जाते हैं।

वस्तुतः चलचित्रेण कोsपि सन्देशः मिलति चेत् अवश्यमेव द्रष्टव्यम्।
= वस्तुतः फ़िल्म से कोई संदेश मिलता है तो अवश्य देखनी चाहिये।

चलचित्रम् अस्मान् कुमार्गं प्रति नयति चेत् नैव द्रष्टव्यम्।
= चलचित्र हमें कुमार्ग की ओर ले जाता है तो नहीं ही देखनी चाहिये।

अद्य एकः ऋषि: नामकः अभिनेता दिवंगतः जातः।
= आज एक ऋषि नाम वाला अभिनेता मर गया।

अहं तस्य एकमपि चलचित्रं न दृष्टवान्।
= मैंने उसकी एक भी फ़िल्म नहीं देखी।

इरफान नामकः अभिनेता अपि दिवंगतः जातः।
= इरफान नाम का भी अभिनेता भी मर गया।

तेन अभिनीतम् एकं चलचित्रम् अहं दृष्टवान्।
= उसके द्वारा अभिनीत एक फ़िल्म।मैंने देखी थी।

चलचित्रस्य नाम "कमलायाः मृत्युः" इति आसीत्।
= चलचित्र का नाम "कमला की मृत्यु" था।

दूरदर्शने एतस्य चलचित्रस्य प्रसारणम् अभवत्।
= दूरदर्शन पर इस फ़िल्म का प्रसारण हुआ था।

#vakyabhyas
Live stream scheduled for
. ।। ॐ ।।
चिरन्तन-हासः ।

कश्चन मनुष्यः रमेशस्य कार्यालयं प्रविशति ,   रमेश-विषये पृच्छां करोति ।

मनुष्यः  -   अहं रमेशं मेलितुम् इच्छामि ।

कार्यालयस्थः  -  भवान् उपविशतु कृपया ।  भवान् कः ?

मनुष्यः  - (उपविश्य ) अहं रमेशस्य पितृव्यः ( uncle - father's brother ) ।

कार्यालयस्थः  -   एकमेव पितृव्यः ?

मनुष्यः  - ( साश्चर्यं ) आम् । किन्तु किमर्थम् एषः प्रश्नः ?

कार्यालयस्थः  -   महोदय ! भवतः एव  आकस्मिक-निधनकारणात् सः दूरभाषं कृत्वा अद्य अन्तिम-क्रियार्थम् अवकाशं स्वीकृतवान् ।

( भवतां सर्वेषां दिनम् आनन्दमयं भवेत् ।  )
      
-----   संस्कृतानन्दः ।

#hasya
🍃मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते
।।17.16।।

♦️manahprasadah saumyatvan maunamatmavinigrahah.
bhavasansuddhirityetattapo manasamucyate৷৷17.16৷৷

Serenity of mind, good-heartedness, self-control, purity of nature this is called mental austerity.(17.16)

मन की प्रसन्नता सौम्यभाव मौन आत्मसंयम और अन्तकरण की शुद्धि यह सब मानस तप कहलाता है।।17.16।।

#geeta
🍃श्रद्धया परया तप्तं तपस्तत्ित्रविधं नरैः।
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते
।।17.17।।

♦️sraddhaya paraya taptan tapastatitravidhan naraih.
aphalakanksibhiryuktaih sattvikan paricaksate৷17.17৷৷


This threefold austerity, practised by steadfast men, with the utmost faith, desiring no reward, they call Sattvic.(17.17)

फल की आकांक्षा न रखने वाले युक्त पुरुषों के द्वारा परम श्रद्धा से किये गये उस पूर्वोक्त त्रिविध तप को सात्त्विक कहते हैं।।17.17।।

#geeta
@samskrt_samvadah is starting Narayaneeyam Classes.

विषय — नारायणीयं गायनं (How to recite Narayaneeyam)
शिक्षिका — ललिता विश्वनाथन्
Time — 9AM🕘 (Indian time)
Date —7th July 2022, Thursday

Please come with hard copy or soft copy of Narayaneeyam on time.
Set a reminder.

https://t.me/samskrt_samvadah?voicechat