संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
. ।। ॐ ।।
चिरन्तन-हासः ।
सुरेशः ईश्वरप्रतिमायाः पुरतः उपविश्य प्रार्थनां कुर्वन् अस्ति ,
“ हे ईश्वर ! मयि प्रसन्नः भवतु । प्रसन्नः भवतु !! साधुवर्यं कबीरं वैयाकरणं करोतु । साधुवर्यस्य कबीरस्य परिवर्तनं वैयाकरणे करोतु । "

तत् श्रुत्वा सम्भ्रमिता तस्य जननी तं तर्जयति , " किं रे ! ईश्वरस्य सम्मुखं किम् एतत् भ्रमिष्टः इव जल्पनं करोति भवान् ? साधुवर्य-कबीरस्य व्याकरणेन सह कः सम्बन्धः ? "

तदा सुरेशेन उत्तरं दत्तं , ” जननि ! Weaver इत्यस्य कृते सूत्रकारः इति संस्कृतशब्दं मत्वा मया अद्य परीक्षायां लिखितं यद् साधुवर्यः कबीरः सूत्रकारः आसीत् " इति ।
---------- संस्कृतानन्दः ।

#hasya
🍃देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते
॥ 17.14॥

♦️devadvijaguruprajnapujanan saucamarjavam.
brahmacaryamahinsa ca sariran tapa ucyate৷৷17.14৷৷


The worship of Devas, Braahmana, guru, and the wise; purity, honesty, celibacy, and nonviolence; these are said to be the austerity of deed. (17.14)

देवता, ब्राह्मण, गुरु (यहाँ 'गुरु' शब्द से माता, पिता, आचार्य और वृद्ध एवं अपने से जो किसी प्रकार भी बड़े हों, उन सबको समझना चाहिए।) और ज्ञानीजनों का पूजन, पवित्रता, सरलता, ब्रह्मचर्य और अहिंसा- यह शरीर- सम्बन्धी तप कहा जाता है॥17.14॥

#geeta
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰कथाकथनम्
🗓06th July 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कामपि उत्तमां कथां वदन्तु) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🍃अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते
।।17.15।।

♦️anudvegakaran vakyan satyan priyahitan ca yat.
svadhyayabhyasanan caiva vanmayan tapa ucyate৷৷17.15৷৷


Speech which causes no excitement, truthful, pleasant and beneficial, the practice of the study of the Vedas, are called austerity of speech.(17.15)

जो वाक्य (भाषण) उद्वेग उत्पन्न करने वाला नहीं है जो प्रिय हितकारक और सत्य है तथा वेदों का स्वाध्याय अभ्यास वाङ्मय (वाणी का) तप कहलाता है।।17.15।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - सप्तमी शाम 07:48 तक तत्पश्चात अष्टमी

दिनांक - 06 जुलाई 2022
दिन - बुधवार
शक संवत - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - आषाढ़
पक्ष - शुक्ल
नक्षत्र - उत्तराफाल्गुनी सुबह 11:44 तक तत्पश्चात हस्त
योग - वरीयान सुबह 11:43 तक तत्पश्चात परिघ
राहु काल - दोपहर 12:44 से 02:26 तक
सूर्योदय - 05:59
सूर्यास्त - 07:29
दिशा शूल - उत्तर दिशा में
https://youtu.be/hIE552KK6Y4
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰कथाकथनम्
🗓06th July 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कामपि उत्तमां कथां वदन्तु) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰 मम प्रियं पुस्तकम्
🗓07th July 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन ( किमपि पुस्तकस्य विषये पुस्तके स्थितं व्यक्तेः विषये ) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
विष्णुः ______ अधिशेते।
Anonymous Quiz
37%
सागरम्
17%
सागरं
43%
सागरे
3%
सागस्य
संस्कृतवाक्याभ्यासः

भविष्यकाले किं भविष्यति इति सर्वे चिन्तयन्ति।
= भविष्य में क्या होगा यह सभी सोचते हैं।

भविष्यकाले अस्माकं शक्तिः क्षीणा तु न भविष्यति।
= भविष्यकाल में हमारी शक्ति क्षीण तो नहीं हो जाएगी।

भविष्यकाले अस्माकं ज्ञानम् अपि क्षीणं न भविष्यति।
= भविष्यकाल में हमारा ज्ञान भी क्षीण नहीं हो जाएगा।

भविष्यकाले अस्माकम् उत्साहः अपि न्यूनः न भविष्यति।
= भविष्यकाल में हमारा उत्साह भी कम नहीं होगा।

यथा वयम् अधुना कार्यं कुर्मः तथैव भविष्ये अपि करिष्यामः।
= जैसे हम आज काम कर रहे हैं वैसे ही भविष्य में भी करेंगे।

यः परिश्रमं करोति सः परिणामं प्राप्नोति।
= जो श्रम करता है वह परिणाम पाता है।

आम् , कदाचित् अधिकः श्रमः करणीयः भविष्यति।
= हाँ , शायद अधिक श्रम करना पड़ेगा।

श्रमं विना तु कस्य अपि जीवनं न चलति।
= श्रम के बिना तो किसी का भी जीवन नहीं चलता है।

अतएव निरुत्साहिनः मा भवन्तु।
= अतः निरुत्साही मत बनिये।

वर्तमानस्य निर्मातारः वयमेव तथैव भविष्यस्य अपि निर्मातारः वयमेव स्मः।
= वर्तमान के निर्माता हम ही हैं उसी प्रकार भविष्य के भी निर्माता हम ही हैं।

आगच्छन्तु सर्वेषां निराशां दूरं करवाम।
= आईये सबकी निराशा को दूर करते हैं।


संस्कृतवाक्याभ्यासः

चलचित्रं वयं सर्वे पश्यामः।
= फ़िल्म हम सभी देखते हैं।

केचन युवकाः , युवत्यः च सर्वाणि चलचित्राणि पश्यन्ति।
= कुछ युवक और युवतियाँ सभी फिल्में देखते हैं।

ते चलचित्रस्य कथानकं न जानन्ति।
= वे चलचित्र की कहानी को नहीं जानते हैं।

ते अभिनेतुः स्वभावं जीवनं च न जानन्ति।
= वे अभिनेता के स्वभाव और जीवन को भी नहीं जानते हैं।

तथापि युवकाः , युवत्यः च चलचित्रं द्रष्टुं गच्छन्ति।
= फिर भी युवक और युवतियाँ फ़िल्म देखने जाते हैं।

वस्तुतः चलचित्रेण कोsपि सन्देशः मिलति चेत् अवश्यमेव द्रष्टव्यम्।
= वस्तुतः फ़िल्म से कोई संदेश मिलता है तो अवश्य देखनी चाहिये।

चलचित्रम् अस्मान् कुमार्गं प्रति नयति चेत् नैव द्रष्टव्यम्।
= चलचित्र हमें कुमार्ग की ओर ले जाता है तो नहीं ही देखनी चाहिये।

अद्य एकः ऋषि: नामकः अभिनेता दिवंगतः जातः।
= आज एक ऋषि नाम वाला अभिनेता मर गया।

अहं तस्य एकमपि चलचित्रं न दृष्टवान्।
= मैंने उसकी एक भी फ़िल्म नहीं देखी।

इरफान नामकः अभिनेता अपि दिवंगतः जातः।
= इरफान नाम का भी अभिनेता भी मर गया।

तेन अभिनीतम् एकं चलचित्रम् अहं दृष्टवान्।
= उसके द्वारा अभिनीत एक फ़िल्म।मैंने देखी थी।

चलचित्रस्य नाम "कमलायाः मृत्युः" इति आसीत्।
= चलचित्र का नाम "कमला की मृत्यु" था।

दूरदर्शने एतस्य चलचित्रस्य प्रसारणम् अभवत्।
= दूरदर्शन पर इस फ़िल्म का प्रसारण हुआ था।

#vakyabhyas
Live stream scheduled for