संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃कर्षयन्तः शरीरस्थं भूतग्राममचेतसः।
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान्
।।17.6।।

♦️karsayantah sarirasthan bhutagramamacetasah.
man caivantahsarirasthan tanviddhyasuraniscayan৷৷17.6৷৷


Senseless, torturing all the elements in the body and Me also, Who dwell in the body, know thou these to be of demonical resolves.(17.6)

और शरीरस्थ भूतसमुदाय को तथा मुझ अन्तर्यामी को भी कृश करने वाले अर्थात् कष्ट पहुँचाने वाले जो अविवेकी लोग हैं उन्हें तुम आसुरी निश्चय वाले जानो।।17.6।।

#geeta
🍃आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः।
यज्ञस्तपस्तथा दानं तेषां भेदमिमं श्रृणु
।।17.7।।

♦️aharastvapi sarvasya trividho bhavati priyah.
yajnastapastatha danan tesan bhedamiman srrnu৷৷17.7৷৷


The food also which is dear to each is threefold, as also sacrifice, austerity and almsgiving. Hear thou the distinction of these.(17.7)

(अपनीअपनी प्रकृति के अनुसार) सब का प्रिय भोजन भी तीन प्रकार का होता है उसी प्रकार यज्ञ तप और दान भी तीन प्रकार के होते हैं उनके भेद को तुम मुझसे सुनो।।17.7।।

#geeta
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - तृतीया अपरान्ह 03:16 तक तत्पश्चात चतुर्थी

दिनांक - 02 जुलाई 2022
दिन - शनिवार
शक संवत - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - आषाढ़
पक्ष - शुक्ल
नक्षत्र - अश्लेषा पूर्ण रात्रि तक
योग - हर्षण सुबह 11:33 तक तत्पश्चात वज्र
राहु काल - सुबह 09:21 से 11:02 तक
सूर्योदय - 05:58
सूर्यास्त - 07:29
दिशा शूल - पूर्व दिशा में
ब्रह्म मुहूर्त - प्रातः 04:34 से 05:16 तक
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰जल्पनम्
🗓02th July 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कालिदासस्य जीवनघटनां तस्य कृतिपरिचयं प्रसिद्धश्लोकविवरणं वा वक्तुं शक्नुमः) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🍃मातृवत् परदारेषु परद्रव्येषु लोष्टवत् ।
आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः
।।

🔅यः जनः परपत्नीं मातरम् इव पश्यति, अन्येषां धनं लोष्टमिव तुच्छं मन्यते, सर्वानपि जीवान् आत्मवत् पश्यति, सः एव पण्डितः ।

#Subhashitam
पर्यटकाः ____ व्याघ्रान् पश्यन्ति।
Anonymous Quiz
28%
त्रयः
6%
त्रिन्
28%
त्रीन्
21%
त्रीणि
17%
त्रयान्
संस्कृतवाक्याभ्यासः

ललितः - अद्य रविवासरः अस्ति।
= आज रविवार है।

ललिता - न अद्य रविवासरः नास्ति।
= आज रविवार नहीं है।

- अद्य शनिवासरः अस्ति।
= आज शनिवार है।

ललितः - तर्हि किमर्थं रविवासर-सदृशं भासते ?
= तो फिर क्यों रविवार जैसा लग रहा है ?

ललिता - भवान् गृहे एव वसति अतः वासरम् अपि न स्मरति।
= आप घर में ही रहते हैं अतः वार भी याद नहीं रखते हैं।

ललितः - ओह ... सत्यम् ... अहं प्रतिदिनं रविवासरमेव मन्ये।
= ओह ... सच्ची .... मैं हर दिन को रविवार ही मान रहा हूँ।

ललिता - प्रतिदिनं केवलं नूतनानि व्यंञ्जनानि एव स्मरति।
= प्रतिदिन केवल नए व्यंजन ही याद करते हैं।

ललितः - नैव ... अहं तु अधुना आपणस्य अल्पाहारं विस्मृतवान् अस्मि।
= नहीं ... मैं तो अब बाजार का नाश्ता भूल गया हूँ।

- त्वं बहु स्वादिष्ठं भोजनं पचसि।
= तुम बहुत स्वादिष्ट भोजन बनाती हो।

- अहम् अधुना बहिः न खादिष्यामि।
= मैं अब बाहर नहीं खाऊँगा।


संस्कृतवाक्याभ्यासः

मृत्तिकापात्रे जलं पूरितवान्।
= मिट्टी के बर्तन में पानी भरा।

अहं ततः दूरं गतवान्।
= मैं वहाँ से दूर चला गया।

परिवर्त्य अहं पृष्ठे दृष्टवान्।
= मुड़कर मैंने पीछे देखा।

मृत्तिकापात्रे तिस्रः चटकाः आगतवत्यः।
= मिट्टी के बर्तन पर तीन चिड़िया आईं थीं।

ताः चटकाः जलं पिबन्ति स्म।
= वो चिड़ियाएँ जल पी रही थीं।

प्रतिदिनं चटकाः आगच्छन्ति।
= प्रतिदिन चिड़िया आती हैं।

अहं चटकाः न पश्यामि।
= मैं चिड़ियों को नहीं देखता हूँ।

एका चटका उड्डयते।
= एक चिड़िया उड़ती है।

द्वितीया चटका जलं पिबति।
= दूसरी चिड़िया पानी पी रही है।

एका चटका वृक्षस्य शाखायाम् उपविशति।
= एक चिड़िया पेड़ की डाली पर बैठी है।

सर्वाः चटकाः मधुरं रवं कुर्वन्ति।
= सभी चिड़ियाँ मीठी ध्वनि कर रही हैं।

#vakyabhyas
Teacher - What is the difference between truth and belief ?
Student - 'You don't know how to teach' that is truth. But we do not know this, that is your belief.

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰 श्रीगणेशः
🗓 03th July 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन श्रीगणेशस्य जीवनस्य चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat