संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपाख्यो मोहितः)
विदाङ्कुर्वन्तु अत्रभवन्तो भवन्तः यत् ४८-वर्षेभ्यः प्राक् १९७४-तमे वर्षे जूनमासे ३०-तमे दिने प्रातः ९-वादने आकाशवाण्याः दिल्लीकेन्द्रतः स्वर-माधुर्यमेकं प्रसृतम् आसीत् – ‘इयम् आकाशवाणी, सम्प्रति वार्ताः श्रूयन्ताम्’ ... अथ च, अनया सनातनघोषणया साकमेव आधुनिकसंस्कृतपत्रकारिताया आरम्भो जातः

बलदेवानन्दसागरः
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰कालिदासदिनम्
🗓01th July 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कालिदासस्य जीवनघटनां तस्य कृतिपरिचयं प्रसिद्धश्लोकविवरणं वा वक्तुं शक्नुमः) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🍃यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः।
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः
।।17.4।।

♦️yajante sattvika devanyaksaraksansi rajasah.
pretanbhutagananscanye yajante tamasa janah৷৷17.4৷৷

The Sattvic or the pure men worship the gods; the Rajasic or the passionate worship the Yakshas and the Rakshasas; the others (the Tamasic or the deluded people) worship the ghosts and the hosts of the nature-spirits.(17.4)

सात्त्विक पुरुष देवताओं को पूजते हैं और राजस लोग यक्ष और राक्षसों को तथा अन्य तामसी जन प्रेत और भूतगणों को पूजते हैं।।17.4।।

#geeta
🍃अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः।
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः
।।17.5।।

♦️asastravihitan ghoran tapyante ye tapo janah.
dambhahankarasanyuktah kamaragabalanvitah৷৷17.5৷৷


Those men who practise terrific austerities not enjoined by the scriptures, given to hypocrisy and egoism, impelled by the force of lust and attachment.(17.5)

जो लोग शास्त्रविधि से रहित घोर तप करते हैं तथा दम्भ अहंकार काम और राग से भी युक्त होते हैं।।17.5।।

#geeta
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - द्वितीया दोपहर 01:09 तक तत्पश्चात तृतीया

⛅️दिनांक - 01 जुलाई 2022
⛅️दिन - शुक्रवार
⛅️शक संवत - 1944
⛅️अयन - उत्तरायन
⛅️ऋतु - वर्षा
⛅️मास - आषाढ़
⛅️पक्ष - शुक्ल
⛅️नक्षत्र - पुष्य 2 जुलाई प्रातः 03:56 तक तत्पश्चात अश्लेषा
⛅️योग - व्याघात सुबह 10:47 तक तत्पश्चात हर्षण
⛅️राहु काल - सुबह 11:02 से दोपहर 12:43 तक
⛅️सर्योदय - 05:58
⛅️सर्यास्त - 07:29
⛅️दिशा शूल - पश्चिम दिशा में
⛅️बरह्म मुहूर्त - प्रातः 04:34 से 05:16 तक
अद्य संलापशाला पिहिता😞

Samlapshala is closed for today.🔒

संलापशाला आज बंद रहेगी।
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
https://chat.whatsapp.com/E6P99IwuI4tA8QCG6dxHat

मित्रो! सूचनार्थ—

पूर्णतः100%निःशुल्क।

आज 01—07—2022 शुक्रवार से 15 से 60 वर्ष के पाठकों के लिए जीरो लेवल से शुद्ध संस्कृत लेखन और संभाषण सीखने के लिए एक ऑनलाइन कक्षा आरम्भ हो रही है। इच्छुक महानुभाव इस समूह को जाॅइन कीजिए। कक्षा की वीडियो का लिंक प्रत्येक सोमवार, मंगलवार, बृहस्पतिवार और शुक्रवार सायंकाल 6:45 पर इस ह्वाट्सप समूह में भेजा जाएगी। लिंक पर क्लिक कर आप सभी पाठक अपने समय की अनुकूलतानुसार कभी भी पढ़ सकेंगे।


WhatsApp No 95821 04261
🍃यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति ।
तस्य दिवाकरकिरणैर्नलिनीदलमिव विकास्यते बुद्धिः
।।

🔅यः सर्वदा पठति, लिखति, पश्यति, पण्डितानां सेवनं च करोति तस्य
बुद्धिः सूर्यकिरणैः नलिनीपुष्पं यथा विकसति तथा विकसति ।।

#Subhashitam
"म्रियते" एतस्य कर्मणि रूपं किम्।
Anonymous Quiz
19%
म्रिय्यते
33%
म्रियते
14%
मरति
34%
मर्यते
संस्कृतवाक्याभ्यासः

ईश्वरः सर्वत्र अस्ति।
= ईश्वर सर्वत्र है।

सर्वे मन्यन्ते खलु ?
= सभी मानते हैं न ?

परमेश्वरं कोsपि न दृष्टवान् तथापि सर्वेषाम् परमेश्वरे विश्वासः अस्ति एव।
= परमेश्वर को किसी ने नहीं देखा फिर भी सबको परमेश्वर पर विश्वास है।

केवलं नास्तिकाः जनाः न मन्यन्ते।
= केवल नास्तिक लोग नहीं मानते हैं।

नास्तिकाः जनाः परमेश्वरस्य अस्तित्वम् अपि न मन्यन्ते।
= नास्तिक लोग परमेश्वर का अस्तित्व भी नहीं मानते हैं।

ते वदन्ति "ईश्वरः न दृश्यते अतएव वयं न मन्यामहे।"
= वे बोलते हैं "ईश्वर नहीं दिखता है अतः हम नहीं मानते हैं।"

कोरोना विषाणुः अपि न दृश्यते।
= कोरोना विषाणु भी नहीं दिखता है।

तथापि नास्तिकाः जनाः कोरोनाविषाणोः अस्तित्वं मन्यन्ते।
= फिर भी नास्तिक लोग कोरोना विषाणु के अस्तित्व को मानते हैं।

ईश्वरः सर्वेषां रक्षां करोति।
= ईश्वर सबकी रक्षा करता है।

कोरोना तु सर्वान् हन्ति।
= कोरोना तो सबको मारता है।


संस्कृतवाक्याभ्यासः

मम गृहस्य पार्श्वे निम्बस्य वृक्षः अस्ति।
= मेरे घर के पास नीम का पेड़ है।

भवतः / भवत्याः गृहस्य पार्श्वे निम्बस्य वृक्षः अस्ति वा ?
= आपके घर के पास नीम का पेड़ है क्या ?

उत्तरं लिखन्तु।
= उत्तर लिखिये।

मम गृहे कोsपि रुग्णः नास्ति।
= मेरे घर कोई बीमार नहीं है।

भवतः / भवत्याः गृहे कोsपि रुग्णः अस्ति वा ?
= आपके घर कोई बीमार है क्या ?

नास्ति चेत् लिखन्तु "नास्ति"
= नहीं है तो लिखिये "नहीं है"

अस्ति चेत् लिखन्तु "अस्ति"
= है तो लिखिये " है"

मम गृहे एकः विद्यार्थी अस्ति।
= मेरे घर एक विद्यार्थी है।

भवतः / भवत्याः गृहे कोsपि विद्यार्थी अस्ति वा ?
= आपके घर कोई विद्यार्थी है क्या ?

अस्ति .... उत्तमम्।
= है .... बढ़िया ।

सः छात्रावासे तु नास्ति ?
= वह छात्रावास में तो नहीं है ?

न .. न ... सः गृहे अस्ति।
= नहीं ... वह घर में है।

#vakyabhyas
नमस्कार,
यदि आप संस्कृत सीखने के इच्छुक हैं तो कृपया इस वाट्सैप समूह से जुड़ें।
यहां शिक्षिका श्रीमती उषाराणी सङ्का नियमित रूप से प्रत्येक छात्र पर विशेष ध्यान देकर बिल्कुल निश्शुलक और निः स्वार्थ पढ़ाती हैं।
कृपया उनकी तपस्या को अपना अनमोल समय प्रदान कर आत्महित करें।

https://chat.whatsapp.com/KEo3WQ2NvrsH3Cw82fGW11

कक्षाओं की जानकारी ---
सुरवाणीविलासः
देववाणीविलासः
निलिम्पवाणीविलासः

पूर्व कक्षाओं की प्रति यहां उपलब्ध हैं।
https://youtube.com/c/SvarvaniPrakashaTheLightofSamskrtam
संस्कृत संवादः । Sanskrit Samvadah pinned «नमस्कार, यदि आप संस्कृत सीखने के इच्छुक हैं तो कृपया इस वाट्सैप समूह से जुड़ें। यहां शिक्षिका श्रीमती उषाराणी सङ्का नियमित रूप से प्रत्येक छात्र पर विशेष ध्यान देकर बिल्कुल निश्शुलक और निः स्वार्थ पढ़ाती हैं। कृपया उनकी तपस्या को अपना अनमोल समय प्रदान कर…»
Teacher - It will rain heavily on the last day of the world.There will be strong thunder and earthquakes too.
Student :- Sir....Will it be a holiday for the school ?

#hasya