संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🌿 काकैः सह विवृद्धस्य कोकिलस्य कला गिरः।
खलसङ्गेऽपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः॥


🌞 काकैः रूक्षस्वरेभ्यः सह विवृद्धस्य गतशैशवस्य कोकिलस्य मधुकण्ठस्य कला कौशल्यं गिरो मधुरस्वराः। खलसङ्गेऽपि दुर्जनसङ्गेऽपि कल्याणप्रकृतेः शुभस्वभावस्य नैष्ठुर्यं निष्ठुरता कुतः॥

🌷 जो कोयल कौओं के साथ पली-बढ़ी है, उसकी वाणी में भी मधुरता रहती है। कल्याण स्वभाव वाले व्यक्ति में बुरे संग के कारण कठोरता कैसे आ सकती है?

🌹 The sweet voice of a cuckoo, even if raised among crows, remains unchanged. How can a person of good nature become harsh, even in the company of the wicked?

📍 महासुभाषितसङ्ग्रहः । ९३२७ ॥ #Subhashitam
🌿 का खलेन सह स्पर्धा सज्जनस्याभिमानिनः।
भाषणं भीषणं साधु दूषणं यस्य भूषणम्॥


🌞 सज्जनस्य अभिमानिनो ज्ञानिनः खलेन दुर्जनेन सह का स्पर्धा। यस्य दुर्जनस्य भूषणम् अलङ्कारो दूषणं परनिन्दा एव तस्य भाषणं वचनं भीषणं कटु साधु सहजातम्

🌷 अभिमानी सज्जन व्यक्ति की दुष्ट के साथ क्या स्पर्धा? दोष लगाना ही जिस दुष्ट का आभूषण है, उसकी भयङ्कर वाणी ठीक ही है।

🌹 What rivalry does an arrogant virtuous person have with the wicked? The wicked, whose adornment is slandering, has frightening speech inherently.

📍 महासुभाषितसङ्ग्रहः । ९३३२॥ #Subhashitam
🌿 काके शौचं द्यूतकारेषु सत्यम्।
सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः॥


🌞 काके शौचं पवित्रता द्यूतकारेषु सत्यं सर्पे क्षान्तिः क्षमा स्त्रीषु कामोपशान्तिर् वासनापूर्तिश्च न सम्भवन्ति

🌷 कौवे में निर्मलता, जुआड़ी में सत्य, साँप में क्षमा, और स्त्रियों में काम की शान्ति (कभी नहीं होती)।

🌹 Purity in crows, truth in gamblers, forgiveness in snakes, and tranquility in women (happen not).

📍 महासुभाषितसङ्ग्रहः । ९३२६॥ #Subhashitam
🌿 धर्मो विविर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन।
शत्रुर्विनश्यति धनञ्जयकीर्तनेन माद्रीसुतौ कथयतां न भवन्ति रोगाः॥


🌞 धर्मो युधिष्ठिरकीर्तनेन विवर्धते। पापं वृकोदरकीर्तनेन भीमकीर्तनेन प्रणश्यति। शत्रुः धनञ्जयकीर्तनेन अर्जुनकीर्तनेन विनश्यति। माद्रीसुतौ कथयतां नकुलसहदेवकीर्तनेन रोगा न भवन्ति।

🌷 धर्म युधिष्ठिर की कीर्तन से बढ़ता है। पाप वृकोदर की कीर्तन से नष्ट होता है। शत्रु धनञ्जय की कीर्तन से नष्ट होता है। माद्रीसुतों नकुल और सहदेव की चर्चा करने से रोग नहीं होते।

🌹 Dharma increases with the praise of Yudhishthira, sin is destroyed by the praise of Bhima, enemies are vanquished by the praise of Arjuna, and there are no diseases when speaking of Nakula and Sahdeva,the sons of Madri.

📍 पाण्डवगीता । २॥ #Subhashitam
🌿 अन्धः स्यादन्धवेलायां जडः स्यादपि वा बुधः।
परिहारेण तद्ब्रूयाद्यस्तेषां स्याद्व्यतिक्रमः॥


🌞 शिष्यवद् अन्धवेलायां कृतपापे गुरौ अन्धः स्याद् ज्येष्ठः कनिष्ठे भवतु वा बुधोऽपि विद्वान् सन्नपि जडः स्याद् भवतु। परिहारेण परोक्षत्वेन तत् पापं ब्रूयाद् वदतु। यः तेषां गुरुणां व्यतिक्रमो भवेत्

🌷बड़े भाई को चाहिये कि वह शिष्य की भांति (जैसे शिष्य गुरु के पाप को अनदेखा करता है और सत्य जानने पर भी अज्ञानी के समान आचरण करता है) छोटे भाई के साथ व्यवहार करे। (जैसे गुरु से अपराध होने पर शिष्य परोक्ष रूप से संकेत करता है) वैसे छोटे भाइयों के अपराध पर बड़ा भाई आचरण करे जिससे उनका दोष दूर हो।

🌹The elder brother should treat the younger brother like a disciple (as a disciple ignores the sin of the master and behaves like an ignorant even when he knows the truth). (Just as the disciple indirectly indicates when the teacher commits an offense), so the elder brother should act on the offense of the younger brothers so that their fault is removed.

📍महाभारतम् । १३।१६२।४॥ #Subhashitam
🌿 शरीरायासजननं कर्म व्यायामसंज्ञितम्।
तत्कृत्वा तु सुखं देहं विमृद्नीयात्समन्ततः॥


🌞 शरीरस्य आयासेन श्रमेण जननं यस्य तत् कर्म व्यायामेति सञ्ज्ञितं नामकृतम्। तद् व्यायामं कृत्वा तु सुखं प्राप्तं देहं शरीरं समन्ततः सर्वतो विमृद्नीयाद् मर्दनं कुर्यात्।

🌷 शरीर के श्रम से उत्पन्न कर्म का नाम व्यायाम है। वह (व्यायाम) कर के तो सुख से शरीर को सब ओर से मलना चाहिए।

🌹 Vyāyāma is the name of the action produced by the labor of the body. Having done that (exercise), one should happily massage the body from all sides.

📍सुश्रुतसंहिता । १।४।२४।३८॥ #Subhashitam
🌿यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते॥

🌞 यस्य जनस्य हस्तौ पादौ मनः च सम्यक् अविकारिणः च सन्ति यश्च विद्यावान् तपस्वी कीर्तिमान् च अस्ति तस्य देह एव तीर्थो भूत्वा तत्समं फलं यच्छतीत्यर्थः।

🌷 हे राजन् जिसके हाथ, पैर और मन अपने वश में हों तथा जो विद्वान् तपस्वी और यशस्वी हो वही तीर्थ सेवन का फल पाता है।

🌹 O King! He whose hands, feet and mind are under his control and who is learned, ascetic and illustrious, he gets the fruits of pilgrimage.

📍महाभारतम् । ३।८०।९॥ #Subhashitam
🌿 दोषानपि गुणीकर्तुं दोषीकर्तुं गुणानपि।
शक्तो वादी न तत्तथ्यं दोषा दोषा गुणा गुणाः॥


🌞 वादी प्रवक्ता दोषान् अपि गुणीकर्तुं गुणान् अपि दोषीकर्तुं शक्तः समर्थः। तत् करणं न तथ्यं न सत्यमितितथा कृतेऽपि दोषा दोषा एव भवेयुः गुणाश्च गुणा एव

🌷एक प्रवक्ता दोषों को गुणों के रूप में और गुणों को दोषों के रूप में दिखाने में सक्षम हो सकता है, लेकिन वे तथ्य नहीं हैं। दोष दोष हैं और गुण गुण हैं।

🌹A spokesperson is capable of showing faults as virtues and virtues as faults, but they are not facts. Faults are faults and virtues are virtues.

📍वल्लभदेवसुभाषितावलिः । २१५॥ #Subhashitam
🌿 सुशीलो मातृपुण्येन पितृपुण्येन चातुरः।
औदार्यं वंशपुण्येन आत्मपुण्येन भाग्यवान्॥


🌞 मातृपुण्येन मात्रा कृतानां सत्कर्मणां फलेन सुशीलः सुन्दरशीलः पितृपुण्येन पितृकृतसत्कर्मफलेन चातुरश्च भूयते। वंशपुण्येन वंशजानां सत्कर्मफलेन औदार्यम् अवाप्यते तथा आत्मपुण्येन आत्मनः सत्कर्मफलेन भाग्यवान् सद्भाग्यशाली भूयते।

🌷 मनुष्य (अपनी) माता के पुण्य से सुशील और पिता के पुण्य से चतुर होता है। तथा वंश के पुण्य से उदारता पाता है और अपने पुण्य से भाग्यवान् होता है।

🌹 A person becomes gentle due to the merits of his mother, clever due to the merits of his father, attains generosity due to the merits of his lineage, and fortunate due to his own merits.

#Subhashitam
🌿 उपविष्टः सभामध्ये यो न वक्ति स्फुटं वचः।
तस्माद्दूरेण स त्याज्यो न यो वा कीर्तयेदृत
म्॥

🌞 यः सभामध्ये उपविष्टः सन्नपि स्फुटं सुस्पष्टं वचो वचनं न वक्ति स दूरेण असङ्गत्वेन त्याज्यः। यो वा स्फुटं वदन्नपि ऋतं न कीर्तयेद् न वक्ति सोऽपि तद्वदेव त्याज्यः।

🌷जो सभा में बैठा होने पर भी स्पष्ट रूप से बोलता नहीं है, उसे दूर से ही त्याग देना चाहिए। और जो स्पष्ट बोलता है परन्तु सत्य नहीं बोलता, वह भी उसी प्रकार त्यागने योग्य है।

🌹One who, being seated in an assembly, does not speak clearly should be kept afar. And one who even speaking clearly, does not speak the truth is also not to be kept accompanied.

📍पञ्चतन्त्रम् । ३।११०॥ #Subhashitam