संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃पापानां शोधकं नित्यं परानन्दस्य बोधकम् ।
रोचकं चित्तवृत्तीनां भजध्वं नाम मङ्गलम्
।।

🔅भगवतः नाम पापानां शोधनं करोति । महानन्दं बोधयति ।चित्तवृत्तीनां रोचकं भवति । अतः तत् सेवनीयम् ।

#Subhashitam
संस्कृतवाक्याभ्यासः

अधुना कोऽपि संवादं न करोति।
= आजकल कोई संवाद नहीं करता है।

सर्वे गृहे एव पिहिताः सन्ति।
= सभी घरों में बंद हैं।

प्रातः सप्तवादनतः द्वादशवादन पर्यन्तं सर्वे बहिः दृश्यन्ते।
= सुबह सात बजे से बारह बजे तक सभी बाहर दिखते हैं।

शाकं क्रेतुं , अन्नं क्रेतुं जनाः गृहात् बहिः निर्गच्छन्ति।
= सब्जी खरीदने , अनाज खरीदने के लिये लोग घर से बाहर निकलते हैं।

अन्यथा मार्गाः जनशून्याः दृश्यन्ते।
= अन्यथा मार्ग सुनसान दिखते हैं।

जनाः गृहे एव भोजनं कुर्वन्ति।
= लोग घर में ही भोजन कर रहे हैं।

अतएव तेषां स्वास्थ्यं सम्यक् अस्ति।
= इसलिये उनका स्वास्थ्य अच्छा है।

जनाः अधिकं तिक्तं न खादन्ति।
= लोग अधिक तीखा नहीं खा रहे हैं।

सर्वे परिवारजनाः एकसाकं भोजनं कुर्वन्ति।
= सभी परिवार जन एक साथ भोजन करते हैं।

"पतिः गृहकार्यं करोति" एषा सूचना सर्वतः आगच्छति।
= पति काम करता है यह सूचना सब जगह से आ रही है।

अनेके जनाः संस्कृतस्य अभ्यासम् अपि कुर्वन्ति।
= अनेक लोग संस्कृत का अभ्यास भी करते हैं।


संस्कृतवाक्याभ्यासः

अधुना ऊष्णता वर्धते।
= अब गर्मी बढ़ रही है।

कृपया जलम् अधिकं पिबतु।
= कृपया पानी अधिक पीजिये। (एकवचनम्)

कृपया जलम् अधिकं पिबन्तु
= कृपया पानी अधिक पीजिये। (बहुवचनम् )

फलानि अधिकानि खादन्तु।
= फल अधिक खाईये।

आतपे मा भ्रमन्तु।
= गर्मी में मत घूमिये।

शीतलेन जलेन स्नानं कुर्वन्तु।
= ठंडे पानी से स्नान करिये।

खगानां कृते जलं स्थापयन्तु।
= पक्षियों के लिये पानी रखिये।

वृक्षेभ्यः जलं ददतु।
= वृक्षों को जल दीजिये।

प्रकोष्ठे व्यजनं चालयन्तु।
= कमरे में पंखा चलाएँ।

हस्तौ पादौ वारंवारं प्रक्षालयन्तु।
= हाथ पैर बारबार धोईये।

जलं व्यर्थमेव मा प्रवाहयन्तु।
= पानी व्यर्थ में मत बहाईये।

#vakyabhyas
आदौ पाण्डवधार्तराष्ट्रजननं लाक्षागृहे दाहनं
द्यूतं श्रीहरणं वने विहरणं मत्स्यालये वर्तनम् ।
लीलागोग्रहणं रणे विहरणं सन्धिक्रियाजृम्भणं
पश्चाद्भीष्मसुयोधनादिनिधनं ह्येतन्महाभारतम् ॥


॥ एकश्लोकि महाभारतं सम्पूर्णम् ॥
Different stages of Photographs.
1) In Facebook
2) In Driving License
3) In Govt. ID card
4) In Aadhar Card

#hasya
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपाख्यो मोहितः)
विदाङ्कुर्वन्तु अत्रभवन्तो भवन्तः यत् ४८-वर्षेभ्यः प्राक् १९७४-तमे वर्षे जूनमासे ३०-तमे दिने प्रातः ९-वादने आकाशवाण्याः दिल्लीकेन्द्रतः स्वर-माधुर्यमेकं प्रसृतम् आसीत् – ‘इयम् आकाशवाणी, सम्प्रति वार्ताः श्रूयन्ताम्’ ... अथ च, अनया सनातनघोषणया साकमेव आधुनिकसंस्कृतपत्रकारिताया आरम्भो जातः

बलदेवानन्दसागरः
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰कालिदासदिनम्
🗓01th July 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कालिदासस्य जीवनघटनां तस्य कृतिपरिचयं प्रसिद्धश्लोकविवरणं वा वक्तुं शक्नुमः) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🍃यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः।
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः
।।17.4।।

♦️yajante sattvika devanyaksaraksansi rajasah.
pretanbhutagananscanye yajante tamasa janah৷৷17.4৷৷

The Sattvic or the pure men worship the gods; the Rajasic or the passionate worship the Yakshas and the Rakshasas; the others (the Tamasic or the deluded people) worship the ghosts and the hosts of the nature-spirits.(17.4)

सात्त्विक पुरुष देवताओं को पूजते हैं और राजस लोग यक्ष और राक्षसों को तथा अन्य तामसी जन प्रेत और भूतगणों को पूजते हैं।।17.4।।

#geeta
🍃अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः।
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः
।।17.5।।

♦️asastravihitan ghoran tapyante ye tapo janah.
dambhahankarasanyuktah kamaragabalanvitah৷৷17.5৷৷


Those men who practise terrific austerities not enjoined by the scriptures, given to hypocrisy and egoism, impelled by the force of lust and attachment.(17.5)

जो लोग शास्त्रविधि से रहित घोर तप करते हैं तथा दम्भ अहंकार काम और राग से भी युक्त होते हैं।।17.5।।

#geeta
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - द्वितीया दोपहर 01:09 तक तत्पश्चात तृतीया

⛅️दिनांक - 01 जुलाई 2022
⛅️दिन - शुक्रवार
⛅️शक संवत - 1944
⛅️अयन - उत्तरायन
⛅️ऋतु - वर्षा
⛅️मास - आषाढ़
⛅️पक्ष - शुक्ल
⛅️नक्षत्र - पुष्य 2 जुलाई प्रातः 03:56 तक तत्पश्चात अश्लेषा
⛅️योग - व्याघात सुबह 10:47 तक तत्पश्चात हर्षण
⛅️राहु काल - सुबह 11:02 से दोपहर 12:43 तक
⛅️सर्योदय - 05:58
⛅️सर्यास्त - 07:29
⛅️दिशा शूल - पश्चिम दिशा में
⛅️बरह्म मुहूर्त - प्रातः 04:34 से 05:16 तक
अद्य संलापशाला पिहिता😞

Samlapshala is closed for today.🔒

संलापशाला आज बंद रहेगी।
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
https://chat.whatsapp.com/E6P99IwuI4tA8QCG6dxHat

मित्रो! सूचनार्थ—

पूर्णतः100%निःशुल्क।

आज 01—07—2022 शुक्रवार से 15 से 60 वर्ष के पाठकों के लिए जीरो लेवल से शुद्ध संस्कृत लेखन और संभाषण सीखने के लिए एक ऑनलाइन कक्षा आरम्भ हो रही है। इच्छुक महानुभाव इस समूह को जाॅइन कीजिए। कक्षा की वीडियो का लिंक प्रत्येक सोमवार, मंगलवार, बृहस्पतिवार और शुक्रवार सायंकाल 6:45 पर इस ह्वाट्सप समूह में भेजा जाएगी। लिंक पर क्लिक कर आप सभी पाठक अपने समय की अनुकूलतानुसार कभी भी पढ़ सकेंगे।


WhatsApp No 95821 04261