संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
अद्य संलापशाला पिहिता😞

Samlapshala is closed for today.🔒

संलापशाला आज बंद रहेगी।🔒
🍃हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम्।
श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम्
।।

🔅दानकरणम् एव हस्तस्य भूषणम् । सत्यभाषणम् एव कण्ठस्य भूषणम् । शास्त्रश्रवणम् एव कर्णस्य भूषणम् । अतः अन्यैः आभरणैः किमपि प्रयोजनं नास्ति ।

#Subhashitam
संस्कृतवाक्याभ्यासः

अनेके जनाः व्यसनं कुर्वन्ति।
= अनेक लोग व्यसन करते हैं।

केचन जनाः धूम्रपानं कुर्वन्ति।
= कुछ लोग धूम्रपान करते हैं।

केचन जनाः मद्यपानं कुर्वन्ति।
= कुछ लोग मद्यपान करते हैं।

केचन जनाः तमाखू चर्वन्ति।
= कुछ लोग तमाखू चबाते हैं।

शरीरे यद् हानिं करोति तद् सर्वं चर्वन्ति , खादन्ति , पिबन्ति च।
= शरीर में जो हानि करे वह सब चबाते हैं , खाते हैं और पीते हैं।

सम्प्रति पूर्णनिबद्धनकाले जनाः किमपि न प्राप्नुवन्ति।
= आजकल पूर्णबन्दी के समय पर लोग कुछ भी नहीं पा रहे हैं।

अतएव ते व्यसनं न कुर्वन्ति इति अहं मन्ये।
= अतः वे लोग व्यसन नहीं कर रहे हैं ऐसा मैं मानता हूँ।

न कुर्वन्ति चेत् उत्तमम्।
= नहीं करते हैं अच्छा।

कदाचित् ते व्यसनमुक्ताः भवेयुः।
= शायद वे व्यसनमुक्त हो जाएँ।

तेन तेषामपि लाभः समाजस्य अपि लाभः भविष्यति।
= उससे उनको भी लाभ होगा और समाज को भी लाभ होगा।

गृहे अपि शान्तिः भविष्यति।
= घर में भी शान्ति रहेगी।

अद्य दुर्गाष्टमी अस्ति , सर्वेभ्यः मङ्गलकामनाः।
= आज दुर्गाष्टमी है , सबको मङ्गलकामनाएँ।


संस्कृतवाक्याभ्यासः

प्रतिवेशिणः गृहे बालकाः क्रीड़न्ति।
= पड़ोसी के घर में बच्चे खेल रहे हैं।

बालकाः कन्दूकेन क्रीड़न्ति।
= बच्चे गेंद से खेल रहे हैं।

बालकाः कन्दुकं उच्छालयन्ति।
= बच्चे गेंद उछाल रहे हैं।

यदाकदा कन्दुकं मम गृहम् आगच्छति।
= कभी कभी गेंद मेरे घर आ जाती है।

अहं तद् कन्दुकं मम गृहात् क्षिपामि।
= मैं उस गेंद को मेरे घर से फेंकता हूँ।

बालकाः कन्दुकं लभन्ते।
= बच्चे गेंद पाते हैं।

कन्दुकं लब्ध्वा बालकाः प्रसन्नाः भवन्ति।
= गेंद पाकर बच्चे खुश होते हैं।

बालकाः वदन्ति - "धन्यवादः पितृव्य! "
= बच्चे बोलते हैं - "धन्यवाद चाचाजी"

अहं उत्तरं ददामि - "भोः बालकाः ! क्रीड़न्तु नाम"
= मैं उत्तर देता हूँ - बच्चों भले खेलो"

कस्य अपि गृहस्य काचं मा भनक्तु।
= किसी के भी घर का शीशा मत तोड़ना।

बालकाः वदन्ति " नैव पितृव्य "
= बच्चे कहते हैं " नहीं चाचाजी"

#vakyabhyas
BAR
Board on entrance - We accept all cards.
Village man - Do you accept Adhar Card ?

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰विद्यालयजीवनस्य अविस्मरणीया घटना
🗓30th June 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (स्वविद्यालयजीवनस्य कामपि उत्तमाम् अविस्मरणीयां घटनां वदन्तु) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🍃श्री भगवानुवाच
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।
सात्त्विकी राजसी चैव तामसी चेति तां श्रृणु
।।17.2।।

♦️trividha bhavati sraddha dehinansa svabhavaja.
sattviki rajasi caiva tamasi ceti tan srrnu৷৷17.2৷৷


The Blessed Lord said --
Threefold is the faith of the embodied, which is inherent in their nature the Sattvic (pure), the Rajasic (passionate) and the Tamasic (dark). Do thou hear of it.(17.2)

श्री भगवान् ने कहा --
देहधारियों (मनुष्यों) की वह स्वाभाविक (ज्ञानरहित) श्रद्धा तीन प्रकार की सात्त्विक राजसिक और तामसिक होती हैं. उसे तुम मुझसे सुनो।।17.2।।

#geeta
🍃सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः
।।17.3।।

♦️sattvanurupa sarvasya sraddha bhavati bharata.
sraddhamayoyan puruso yo yacchraddhah sa eva sah৷৷17.3৷৷


The faith of each is in accordance with his nature, O Arjuna. The man consists of his faith; as a man's faith is, so is he.(17.3)

भारत सभी मनुष्यों की श्रद्धा उनके सत्त्व (स्वभाव संस्कार) के अनुरूप होती है। यह पुरुष श्रद्धामय है इसलिए जो पुरुष जिस श्रद्धा वाला है वह स्वयं भी वही है अर्थात् जैसी जिसकी श्रद्धा वैसा ही उसका स्वरूप होता है।।17.3।।

#geeta
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - प्रतिपदा सुबह 10:49 तक तत्पश्चात द्वितीया

⛅️दिनांक 30 जून 2022
⛅️दिन - गुरुवार
⛅️शक संवत - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - वर्षा
⛅️मास - आषाढ़
⛅️पक्ष - शुक्ल
⛅️नक्षत्र - पुनर्वसु रात्रि 01:07 तक तत्पश्चात पुष्य
⛅️योग - ध्रुव सुबह 09:52 तक तत्पश्चात व्याघात
⛅️राहु काल - अपरान्ह 02:25 से 04:06 तक
⛅️सर्योदय - 05:57
⛅️सर्यास्त - 07:29
⛅️दिशा शूल - दक्षिण दिशा में
⛅️बरह्म मुहूर्त - प्रातः 04:34 से 05:15 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰विद्यालयजीवनस्य अविस्मरणीया घटना
🗓30th June 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (स्वविद्यालयजीवनस्य कामपि उत्तमाम् अविस्मरणीयां घटनां वदन्तु) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram