संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे।
मित्रमापदि काले च भार्याञ्च विभवक्षये
।।

कार्य में संलग्न करने से भृत्य,दुःख होने पर बन्धु-बान्धव,विपत्तिकाल में मित्र तथा ऐश्वर्य के नष्ट होने पर स्त्री के स्वभाव की परीक्षा करनी चाहिये।

🔅सेवकस्य कार्यदाने , दुःखागमने बन्धवानां, विपत्त्याः आगमने मित्राणां, तथा वैभवनष्टे भार्यायाः परीक्षा भवति।

#Subhashitam

- गरुडपुराणम्(आचारकाण्डम्)
हनुमान् _______ समुद्रं तरति।
Anonymous Quiz
39%
उड्डयित्वा
12%
उत्डयित्वा
43%
उड्डीय
6%
उड्डेय
संस्कृताभ्यासः
भूतकाल

अहं प्रक्षालितवान् / प्रक्षालितवती
= मैंने धोया / मैंने धो लिया।

अहं सर्वाणि पात्राणि प्रक्षालितवान् / प्रक्षालितवती
= मैंने सारे बर्तन धो दिये

अहं प्रातः उत्थाय अङ्गणं प्रक्षालितवान् / प्रक्षालितवती।
= मैंने सुबह उठकर आँगन धोया।

लतिका अद्य अपि घटं न प्रक्षालितवती।
= लतिका ने आज भी घड़ा साफ नहीं किया।

नरेशः पितामह्याः सेवां करोति सः तस्याः हस्तौ पादौ च प्रक्षालितवान् ।
= नरेश दादीजी की सेवा करता है, उसने उनके हाथ और पैर धोए।

सा गङ्गाजलेन यज्ञकुण्डं प्रक्षालितवती।
= उसने गंगाजल से यज्ञकुंड धोया।

सा कोरोनाविषाणुतः बिभेति अतः सम्पूर्णं गृहं प्रक्षालितवती।
= वह कोरोना वायरस से डरती है अतः पूरा घर धो डाला।

साधुः केशान् प्रक्षालितवान्।
= साधु ने अपने बाल धोए।


संस्कृताभ्यासः

आज्ञार्थ
अहं प्रक्षालयानि वा ?
= मैं धोऊँ क्या ?

आम् अवश्यमेव प्रक्षालयतु।
= हाँ , अवश्य धोइये।

भवतः दक्षिणहस्तः मलिनः अस्ति , कृपया प्रक्षालयतु।
= आपका दाहिना हाथ मैला है कृपया धो लीजिये।

भक्षणात् पूर्वं कृपया फलानि प्रक्षालयतु।
= खाने से पहले कृपया फल धो लीजिये।

अधुना अपि मलिनम् अस्ति पुनः प्रक्षालयतु।
= अभी भी मैला है फिर से धोइये।

सा मातरं वदति "मातः ! अधिकं नत्वा पात्राणि मा प्रक्षालयतु।"
= वह माँ से बोलती है "माँ ! अधिक झुक कर के वस्त्र मत धोइये।"

एकं पात्रम् अहं प्रक्षालयामि एकं भवती प्रक्षालयतु।
= एक बर्तन मैं धोता हूँ एक आप धोइये।

मलिनेन जलेन किमपि मा प्रक्षालयतु।
= गंदे पानी से कुछ भी मत धोइये।

तात ! मम कन्दुकं मलिने जले पतितम् आसीत् कृपया कन्दुकं प्रक्षालयतु।
= पिताजी , मेरी गेंद गंदे पानी में गिर गई थी, कृपया धो दीजिये।


संस्कृताभ्यासः
वर्तमानकाल

अहं कर्तुं शक्नोमि
= मैं कर सकता हूँ / कर सकती हूँ।

अहं वस्त्राणि प्रक्षालयितुं शक्नोमि।
= मैं वस्त्र धो सकता / सकती हूँ।

अहं नृत्यं कर्तुं शक्नोमि।
= मैं नृत्य कर सकता हूँ / कर सकती हूँ।

भवान् / भवती किं कर्तुं शक्नोति ?
= आप क्या कर सकते हैं / कर सकती हैं ?

छात्रः गीतं गातुं शक्नोति।
= छात्र गीत गा सकता है ।

माता भोजनं पक्तुं शक्नोति।
= माँ खाना बना सकती है ।

सः संस्कृतभाषायां वक्तुं शक्नोति।
= वह संस्कृत में बोल सकता है।

श्रीधरः वेगेन चलितुं शक्नोति।
= श्रीधर तेज चल सकता है।

माता सीता श्रीरामस्य प्रतीक्षां कर्तुं शक्नोति।
= माता सीता श्रीराम की प्रतीक्षा कर सकती है।

सज्जनः दुराचारं न कर्तुं शक्नोति।
= सज्जन दुराचार नहीं कर सकता है।

मनीषः गणितं पाठयितुं शक्नोति।
= मनीष गणित पढ़ा सकता है।


#vakyabhyas
Science class

Topic - Gravitational force.
Teacher :- Ramesh ! Are you sleeping in the class ?
Ramesh :- No sir, I am not sleeping. My head just tilts due to the gravitational force.

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰प्रियदूर्दर्शनकार्यक्रमः
🗓23th June 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (प्रियस्य दूर्दर्शनकार्यक्रमस्य विवरणं दीयताम्) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🍃आशापाशशतैर्बद्धाः कामक्रोधपरायणाः।
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान्
।।16.12।।

♦️asapasasatairbaddhah kamakrodhaparayanah.
ihante kamabhogarthamanyayenarthasancayan৷৷16.12৷৷

Bound by a hundred ties of hope, given over to lust and anger, they strive to obtain by unlawful means hoards to wealth for sensual enjoyments.(16.12)

सैकड़ों आशापाशों से बन्धे हुये काम और क्रोध के वश में ये लोग विषयभोगों की पूर्ति के लिये अन्यायपूर्वक धन का संग्रह करने के लिये चेष्टा करते हैं।।16.12।।

#geeta
🍃इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्।
इदमस्तीदमपि मे भविष्यति पुनर्धनम्
।।16.13।।

♦️idamadya maya labdhamiman prapsye manoratham.
idamastidamapi me bhavisyati punardhanam৷৷16.13৷৷

This has been gained by me today; this desire of mine I shall fuffil; this is mine and this wealth also shall be mine in future.(16.13)

मैंने आज यह पाया है और इस मनोरथ को भी प्राप्त करूंगा? मेरे पास यह इतना धन है और इससे भी अधिक धन भविष्य में होगा।।16.13।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🚩तिथि - दशमी रात्रि 09:41 तक तत्पश्चात एकादशी

दिनांक 23 जून 2022
दिन - गुरुवार
शक संवत - 1944
अयन - उत्तरायण
ऋतु - वर्षा
मास - आषाढ़
पक्ष - कृष्ण
नक्षत्र - रेवती सुबह 06:41 तक तत्पश्चात अश्विनी
योग - अतिगण्ड 24 जून प्रातः 04:53 तक तत्पश्चात सुकर्मा
राहु काल - दोपहर 02:22 से 04:05 तक
सूर्योदय - 05:55
सूर्यास्त - 07:28
दिशा शूल - दक्षिण दिशा में
ब्रह्म मुहूर्त - प्रातः 04:32 से 05:13 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰प्रियदूरदर्शनकार्यक्रमः
🗓23th June 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (प्रियस्य दूर्दर्शनकार्यक्रमस्य विवरणं दीयताम्) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat