संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
"यच्छति" अत्र कः धातुः अस्ति।
Anonymous Quiz
45%
यच्छ्
13%
या
40%
दा
2%
यै
ओ३म्
संस्कृताभ्यासः
आज्ञार्थ

अहं जानानि वा ?
= मैं जानूँ क्या?

अहं कृषिकर्म जानानि ?
= मैं कृषिकर्म जानूँ ?

अधुनैव जानातु , बहु आवश्यकम् अस्ति।
= अभी ही जानिये , बहुत आवश्यक है।

कृपया संस्कृतभाषां जानातु।
= कृपया संस्कृतभाषा जानिये।

पूर्वं श्लोकस्य अर्थं जानातु अनन्तरं श्लोकं वदतु।
= पहले श्लोक का अर्थ जानिये बाद में श्लोकं बोलिये।

तस्य स्वभावं जानातु भोः
= उसका स्वभाव जान लीजिये जी।

तस्य रोगं जानातु अनन्तरम् औषधं ददातु।
= उसका रोग जानिये बाद में उसे दवा दीजिये।

न जानाति तर्हि जानातु।
= नहीं जानते हैं तो जान लीजिये।

ओ३म्
संस्कृताभ्यासः
भविष्यकाल

अहं प्रक्षालयिष्यामि।
= मैं धोऊँगा / मैं धोऊँगी

अहं वस्त्राणि प्रक्षालयिष्यामि।
= मैं वस्त्र धोऊँगा / मैं वस्त्र धोऊँगी

अहं मम धौतवस्त्रं प्रक्षालयिष्यामि।
= मैं अपनी धोती धोऊँगा।

अहं मम शाटिकां प्रक्षालयिष्यामि।
= मैं अपनी साड़ी धोऊँगी।

सः प्रक्षालयिष्यति।
= वह धोएगा।

सा प्रक्षालयिष्यति
= वह धोएगी।

गुरुद्वारायां सा पात्राणि प्रक्षालयिष्यति।
= गुरुद्वारा में वह बर्तन धोएगी।

पूर्वं सः फलानि प्रक्षालयिष्यति अनन्तरं खादिष्यति।
= पहले वह फल धोएगा फिर खाएगा।

कः प्रक्षालयिष्यति ?
= कौन धोएगा ?

विनीतः प्रक्षालयिष्यति।
= विनीत धोएगा।

का प्रक्षालयिष्यति ?
= कौन धोएगी ?

सुरेखा प्रक्षालयिष्यति।
= सुरेखा धोएगी।

#vakyabhyas
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰षष्ठीविभक्तिः
🗓21th जून् 2022, मङ्गलवासरः

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c

कृपया अलार्म लगा लें और विलंब से न आयें।

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
1) Boys coming out of Principal's chamber.

2) Girls coming out of Principal's chamber.

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰वाक्याभ्यासः
🗓22th June 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🍃काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः।
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः
।।16.10।।

♦️kamamasritya duspuran dambhamanamadanvitah.
mohadgrhitvasadgrahanpravartantesucivratah৷৷16.10৷৷

Filled with insatiable desires, full of hypocrisy, pride and arrogance, holding evil ideas through delusion, they work with impure resolves.(16.10)

दम्भ मान और मद से युक्त कभी न पूर्ण होने वाली कामनाओं का आश्रय लिये मोहवश मिथ्या धारणाओं को ग्रहण करके ये अशुद्ध संकल्पों के लोग जगत् में कार्य करते हैं।।16.10।।

#geeta
🍃चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः।
कामोपभोगपरमा एतावदिति निश्िचताः
।।16.11।।

♦️cintamaparimeyan ca pralayantamupasritah.
kamopabhogaparama etavaditi nisicatah৷৷16.11৷৷

Giving themselves over to immeasurable cares ending only with death, regarding gratification of lust as their highest aim, and feeling sure that that is all.(16.11)

मरणपर्यन्त रहने वाली अपरिमित चिन्ताओं से ग्रस्त और विषयोपभोग को ही परम लक्ष्य मानने वाले ये आसुरी लोग इस निश्चित मत के होते हैं कि इतना ही (सत्य आनन्द) है।।16.11।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - नवमी रात्रि 08:45 तक तत्पश्चात दशमी

दिनांक 22 जून 2022
दिन - बुधवार
शक संवत - 1944
अयन - उत्तरायण
ऋतु - वर्षा
मास - आषाढ़
पक्ष - कृष्ण
नक्षत्र - रेवती पूर्ण रात्रि तक
योग - शोभन 23 जून प्रातः 04:57 तक तत्पश्चात अतिगण्ड
राहु काल - दोपहर 12:42 से 02:23
सूर्योदय - 05:55
सूर्यास्त - 07:28
दिशा शूल - उत्तर दिशा में
ब्रह्म मुहूर्त - प्रातः 04:32 से 05:13 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰वाक्याभ्यासः
🗓22th June 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे।
मित्रमापदि काले च भार्याञ्च विभवक्षये
।।

कार्य में संलग्न करने से भृत्य,दुःख होने पर बन्धु-बान्धव,विपत्तिकाल में मित्र तथा ऐश्वर्य के नष्ट होने पर स्त्री के स्वभाव की परीक्षा करनी चाहिये।

🔅सेवकस्य कार्यदाने , दुःखागमने बन्धवानां, विपत्त्याः आगमने मित्राणां, तथा वैभवनष्टे भार्यायाः परीक्षा भवति।

#Subhashitam

- गरुडपुराणम्(आचारकाण्डम्)