संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - द्वितीया सुबह 09:44 तक तत्पश्चात तृतीया

दिनांक 16 जून 2022
दिन - गुरुवार
शक संवत - 1944
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - आषाढ़
पक्ष - कृष्ण
नक्षत्र - पूर्वाषाढा दोपहर 12:37 तक तत्पश्चात उत्तराषाढा
योग - ब्रह्म रात्रि 09:09 तक तत्पश्चात इन्द्र
राहु काल - दोपहर 02:22 से 04:04 तक
सूर्योदय - 05:54
सूर्यास्त - 07:27
दिशा शूल - दक्षिण दिशा में
ब्रह्म मुहूर्त - प्रातः 04:30 से 05:12 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰महापुरुषपरिचयः
🗓16th June 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (प्रियस्य महापुरुषस्य जीवनपरिचयं जीवनघटनां वा वदन्तु) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃न स्वल्पमप्यध्यवसायभीरोः
करोति विज्ञानविधिर्गुणं हि।
अन्धस्य किं हस्ततलस्थितोऽपि
प्रकाश्यत्यर्थमिह प्रदीपः॥


॥हितोपदेशः । ५।१६५॥

🔅यथा अन्धस्य हस्ते स्थितः दीपः तस्य वाञ्छितं वस्तु तस्मै प्रापयितुं न शक्नोति तथैव उद्योगम् अकुर्वतः जनस्य विज्ञानमपि कामपि सहाय्यतां कर्तुं न शक्नोति। तस्मात् उद्योगशालिनः भवन्तु।

जैसे अंधे व्यक्ति के हाथ में दीया उसे उसकी आवश्यकता पूरी नहीं कर सकता, वैसे ही न तो विशेषज्ञता और न ही इच्छा उस व्यक्ति की सहायता कर सकती है जो काम नहीं करता। इसलिए, सक्रिय कर्म करो।

Just as a lamp in the hand of a blind man cannot provide him what he needs, neither expertise nor desire can help a person who does not work. Therefore, be an active worker.

#Subhashitam
ओ३म्
संस्कृताभ्यासः
भूतकाल

अहं खादितवान् / खादितवती
= मैंने खा लिया / मैंने खाया

अहं नारिकेलं खादितवान् / खादितवती
= मैंने नारियल खाया।

अहं पर्पटं खादितवान् / खादितवती
= मैंने पापड़ खाया।

अहं पुनः न इच्छामि , एकवारम् अहं खादितवान् / खादितवती
= मैं फिर से नहीं चाहता / चाहती हूँ , मैंने खा लिया ।

शोभा प्रसादं खादितवती।
= शोभा ने प्रसाद खाया।

रुग्णः जनः किं खादितवान् ?
= बीमार व्यक्ति ने क्या खाया ?

रुग्णः किमपि न खादितवान्।
= बीमार ने कुछ नहीं खाया।

रुग्णा युवती किं खादितवती ?
= बीमार लड़की ने क्या खाया ?

रुग्णा युवती एकं सेवफलं खादितवती।
= बीमार लड़की ने एक सेव खाया।

सः वृन्ताकस्य शाकं खादितवान्
= उसने बैगन की सब्जी खाई।

सा कारवेल्लस्य शाकं खादितवती।
= उसने करेले की सब्जी खाई।


ओ३म्
संस्कृताभ्यासः
आज्ञार्थ

अहं खादानि वा ?
= मैं खाऊँ क्या?

अहं चॉकलेहं खादानि वा ?
= मैं चॉकलेट खाऊँ क्या ?

अहं दधि खादानि ?
= मैं दही खाऊँ ?

मा खादतु यतोहि अधुना शीतकालः अस्ति ।
= मत खाईये क्योंकि अभी शीतकाल है।

मिष्ठान्नं खादतु , अहम् उत्तीर्णा अभवम्।
= मिठाई खाईये , मैं पास हो गई।

अधिकं तैलीयं मा खादतु।।
= अधिक तैलीय मत खाईये।

अत्र उपविश्य खादतु।
= यहाँ बैठकर खाईये।

भोजनमन्त्रम् उक्त्वा एव खादतु।
= भोजनमंत्र बोलकर ही खाईये

पुनः पुनः मा खादतु।
= बार बार मत खाईये।

अवशिष्टं भोजनं मा खादतु।
= बासी भोजन मत खाईये।

अहम् एकाकी न खादिष्यामि भवान् / भवती अपि खादतु।
= मैं अकेला नहीं खाऊँगा आप भी खाईये।


ओ३म्
संस्कृताभ्यासः
वर्तमानकाल

अहं पिबामि
= पीता हूँ / पीती हूँ हूँ।

अधुना अहं जलं पिबामि।
= अभी मैं पानी पी रहा हूँ / रही हूँ।

अहं किं पिबामि ?
= मैं क्या पी रहा / रही हूँ ?

अहं फलस्य रसं पिबामि।
= मैं फल का जूस पी रहा हूँ / रही हूँ।

इदानीम् अहं किमपि न पिबामि ।
= अभी मैं कुछ नहीं पी रहा हूँ / रही हूँ।

सः/ सा किं पिबति ?
= वह क्या पी रहा / रही है ?

सः / सा दुग्धं पिबति।
= वह दूध पी रहा / रही है।

भवान् कस्य रसं पिबति ?
= आप किसका जूस पी रहे हैं ?

भवती कस्य रसं पिबति ?
= आप किसका जूस पी रही हैं ?

अहं आमलकस्य रसं पिबामि।
= मैं आँवले का जूस पी रहा / रही हूँ।

योगाचार्यः अलाबोः रसं पिबति।
= योगाचार्यजी लौकी का जूस पीते है।

वृन्दा रजतचषके दुग्धं पिबति।
= वृन्दा चाँदी के गिलास में दूध पीती है ।

स्मिता प्रातःकाले ऊष्णं जलं पिबति।
= स्मिता प्रातःकाल गरम पानी पीती है।

भोजनसमये सः जलं न पिबति।
= भोजन के समय वह पानी नहीं पीता है है।

भोजनान्ते सः तक्रं पिबति।
= भोजन के बाद वह छास पिता है

भरतः वारंवारं जलं पिबति।
= भरत बारबार पानी पीता है।

#vakyabhyas
न त्वहं कामये राज्यं
न स्वर्गं नापुनर्भवम्।
कामये दुःखतप्तानाम्
प्रणिनामार्तिनाशनम्।।
(भारतरत्न पूज्य महामना मदन मोहन मालवीय)

अर्थात् - मुझे राज्य की, स्वर्ग की और मोक्ष की कामना नहीं है, मैं दुःख से संतप्त प्राणियों के कष्ट-निवारण की कामना करता हूं।
अद्य संस्कृताश्रमः इति कक्षा नास्ति
Samskrit Bharati, Gujarat invites you all for a Sanskrit Wikipedia workshop (online), which will be held on 19th June 2022 from 2PM to 3PM on Telegram Channel संस्कृत संवादः (@samskrt_samvadah)

Link to Join👇🏼
https://t.me/samskrt_samvadah?voicechat

Organiser contact : samskritwikigujarat@gmail.com
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓17th june 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु) । चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat