संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃अतिपरिचयादवज्ञा संतत गमनादनादरो भवति। मलये भिल्लपुरन्ध्री चन्दनतरु काष्ठमिन्धनं कुरुते

Over-introduction leads to neglect, and frequent visits lead to disrespect. On the Malay Mountains, Bhil women also use sandalwood for fuel.

अतिपरिचय से उपेक्षा,तथा बार-बार जाने से अनादर का भाव होता है । मलय पर्वत पर तो भील स्त्री चंदन की लकड़ी का भी इंधन हेतु उपयोग करती है।

🔅अतिपरिचयात् उपेक्षा भवति, वारं वारम् एकस्मिन् स्थाने गमनेन अनादरः भवति यथा मलयपर्वते वसन्त्यः महिलाः चन्दनकाष्ठस्य उपयोगं इन्धनम् इव कुर्वन्ति।

#Subhashitam
राजा कस्य उपरि उपविशति।
Anonymous Quiz
8%
हस्तिन्
53%
हस्तिनः
25%
हस्तेः
14%
हस्ततिस्य
ओ३म्

अमृतमहोत्सवः संस्कृतमहोत्सवः

अस्माकं देशे अनेके जनाः सुशिक्षिताः सन्ति।
= हमारे देश में अनेक लोग सुशिक्षित हैं।

अनेके जनाः अशिक्षिताः अपि सन्ति।
= अनेक लोग अशिक्षित भी हैं।

अनेके जनाः धनिकाः सन्ति।
= अनेक लोग धनवान हैं।

अनेके जनाः निर्धनाः अपि सन्ति।
= अनेक लोग निर्धन भी हैं।

सुशिक्षिताः जनाः अपि देशस्य उन्नत्यर्थं कार्यं कुर्वन्ति।
= सुशिक्षित लोग भी देश की उन्नति के लिये काम करते हैं।

अशिक्षिताः जनाः अपि देशस्य उन्नत्यर्थं कार्यं कुर्वन्ति।
= अशिक्षित लोग भी देश की उन्नति के लिये काम करते हैं।

धनिकाः निर्धनाश्च जनाः अपि देशस्य उन्नत्यर्थं कार्यं कुर्वन्ति।
= धनिक और निर्धन लोग भी देश की उन्नति के लिये काम करते हैं।

वयं यस्मिन् देशे अजायामहि तस्य कृते कार्यं तु करणीयम् एव।
= हम जिस देश में पैदा हुए हैं उसके लिये काम तो करना ही चाहिये।

स्वसामर्थ्यानुसारं कार्यं करणीयम्।
= अपने सामर्थ्य अनुसार काम करना चाहिये।

यः पाठयितुं शक्नोति सः पाठयेत्।
= जो पढ़ा सकता है वह पढ़ाए।

यः व्यापारं कर्तुं शक्नोति सः व्यापारं कुर्यात्।
= जो व्यापार कर सकता है वह व्यापार करे।

प्रत्येकं कार्यं राष्ट्रस्य उन्नत्यर्थमेव भवेत्।
= प्रत्येक कार्य राष्ट्र की उन्नति के लिये ही हो।

कार्यकरणेन व्यक्तिगतमपि विकासः भवति , राष्ट्रस्य अपि विकासः भवति।
= कार्य करने से व्यक्तिगत विकास होता है , राष्ट्र का भी विकास होता है।

उन्नतं भारतं दृष्ट्वा अस्माकं मनः प्रसन्नं भवति।
= उन्नत भारत देखकर हमारा मन प्रसन्न होता है।

समग्रे विश्वे भारतस्य जय-जयकारः भवति।
= पूरे विश्व में भारत की जय जयकार होता है।


ओ३म्
संस्कृताभ्यासः
वर्तमानकाल

अहं खादामि
= मैं खाता हूँ / खाती हूँ।

अहं किं खादामि ?
= मैं क्या खा रहा / रही हूँ ?

अहं मिष्ठान्नं खादामि।
= मैं मिठाई खा रहा हूँ / रही हूँ।

इदानीम् अहं न खादामि।
= अभी मैं नहीं खा रहा हूँ / रही हूँ।

सः/ सा किं खादति ?
= वह क्या खा रहा / रही है ?

सः / सा अपूपं खादति।
= वह मालपुआ खा रहा / रही है।

भवान् किमर्थं न खादति ?
= आप क्यों नहीं खा रहे हैं ?

भवती किमर्थं न खादति ?
= आप क्यों नहीं खा रही हैं ?

नयना सोमवासरे किमपि न खादति।
= नयना सोमवार को कुछ भी नहीं खाती है।

साध्वी केवलं फलं खादति।
= साध्वी केवल फल खाती है।

किरीटः गृहे एव खादति।।
= किरीट घर में ही खाता है ।

अमरदीपः वारंवारं खादति
= अमरदीप बारबार खाता है।

पुत्रः मातुः हस्तेन खादति।
= पुत्र माँ के हाथ से खाता है।

दीपाली स्नानं कृत्वा खादति।
= दीपाली स्नान करके खाती है।

अरुणः यज्ञं कृत्वा खादति।
= अरुण यज्ञ करके खाता है

सैनिकः सियाचिने शीतलं भोजनं खादति।।
= सैनिक सियाचिन में ठंडा खाना खाता है।


ओ३म्
संस्कृताभ्यासः
भविष्यकाल

अहं खादिष्यामि।
= मैं खाऊँगा / मैं खाऊँगी।

अहं न खादिष्यामि।
= मैं नहीं खाऊँगा / मैं नहीं खाऊँगी।

अहं अष्टवादने खादिष्यामि।
= मैं आठ बजे खाऊँगा / खाऊँगी।

अहं पुत्रेण सह खादिष्यामि।
= मैं पुत्र के साथ खाऊँगा / खाऊँगी।

अहं सुपाच्यं भोजनं खादिष्यामि।
= मैं सुपाच्य भोजन खाऊँगा / मैं खाऊँगी।

सः कदलीपत्रे एव खादिष्यति।
= वह केले के पत्ते में ही खाएगा।

मृगः तृणं खादिष्यति।
= हिरन घास खाएगा।

राजेशः एलोपैथिक-औषधं न खादिष्यति।
= राजेश एलोपैथिक दवा नहीं खाएगा।

राजेशः आयुर्वैदिकम् औषधं खादिष्यति।
= राजेश आयुर्वैदिक औषधि खाएगा।

सः लवणविहीनं भोजनं खादिष्यति।
= वह नमक बिना का भोजन खाएगा।

सुमेधा यज्ञस्य अनन्तरं खादिष्यति।
= सुमेधा यज्ञ के बाद खाएगी।

#vakyabhyas
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰चतुर्थीविभक्तेः अभ्यासः २
🗓15th जून् 2022, बुधवासरः

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c

कृपया अलार्म लगा लें और विलंब से न आयें।

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰महापुरुषपरिचयः
🗓16th June 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (प्रियस्य महापुरुषस्य जीवनपरिचयं जीवनघटनां वा वदन्तु) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🍃यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः
।।15.18।।

♦️yasmatksaramatito hamaksaradapi cottamah.
atosmi loke vede ca prathitah purusottamah ৷৷15.18৷৷

As I transcend the perishable and am even higher than the imperishable, I am declared to be the highest Purusha in the world and in the Vedas.(15.18)

क्योंकि मैं क्षर से अतीत हूँ और अक्षर से भी उत्तम हूँ इसलिये लोक में और वेद में भी पुरुषोत्तम के नाम से प्रसिद्ध हूँ।।15.18।।

#geeta
🍃यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्।
स सर्वविद्भजति मां सर्वभावेन भारत
।।15.19।।

♦️yo mamevamasammudho janati purusottamam.
sa sarvavidbhajati man sarvabhavena bharata৷৷15.19৷৷

He who, undeluded, knows Me thus as the highest Purusha, he, knowing all, worships Me with his whole being (heart), O Arjuna.(15.19)

हे भारत इस प्रकार जो संमोहरहित पुरुष मुझ पुरुषोत्तम को जानता है वह सर्वज्ञ होकर सम्पूर्ण भाव से अर्थात् पूर्ण हृदय से मेरी भक्ति करता है।।15.19।।

#geeta