रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.29K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - षष्ठी सुबह ०७:०९ तक तत्पश्चात सप्तमी

⛅️ दिनांक - २५ दिसम्बर २०२१
⛅️ दिन - शनिवार
⛅️ शक संवत -१९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शिशिर
⛅️ मास - पौस
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - पूर्वाफाल्गुनी २६ दिसम्बर प्रातः ०५:०६ तक तत्पश्चात उत्तराफाल्गुनी
⛅️ योग - प्रीति सुबह ११:२६ तक तत्पश्चात आयुष्मान
⛅️ राहुकाल - सुबह ०९:५६ से सुबह ११:१८ तक
⛅️ सर्योदय - ०७:१४
⛅️ सर्यास्त - १८:०२
⛅️ दिशाशूल - पूर्व दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
e-संस्कृतवार्तापत्रम् 25.12.2021 (दैनिकसंस्कृतवार्ताः) SANSKRIT E-NEWSPAPER
Audio
Sanskrit-Saptahiki-SH-20211225134725.mp3
Saturday, December 25, 2021

रात्रिकाल निरोधाज्ञा । उत्सवानां नियन्त्रणानि। राष्ट्रम् आशङकायाम्।
नवदिल्ली> राष्ट्रे क्रिस्तुमस्-नूतन संवत्सरोत्सववेलायाम् ओमिक्रोण् भीषा अपि अतिशक्ता भवति। नवदिल्ल्याम् अन्येषु राज्येषु उत्सवानां नियन्त्रणानि आनीतानि।
बहूनि राज्याणि रात्रिकालनिरोधनाज्ञां दापयितुं प्रक्रमाःआनयति इति प्रतिवेदनमस्ति। ओमिक्रोण् बाधा राष्ट्रे वर्धते इत्येतत् केन्द्रसर्वकारेण गतदिने वार्तामेलने अपि सूचितम् । महाराष्ट्रा, ओडिसा, गुजरात् प्रभृतिषु राज्येषु रात्रिकालनिरोधाज्ञा पुनस्थापिता।


ओमिक्रोणं प्रतिरोद्घुं वस्त्रांशेन विशेषनिर्मितं मुखकवचम् अपर्याप्तम्।
लण्डण्> कोविडस्य नूतनविभदस्य प्रतिरोधाय वस्त्रांशेन दर्शनसुभगतया निर्मितं मुखकवचम् अपर्याप्तम् इति पूर्व सूचना अस्ति। ओक्स्फोड् विश्वविद्यालयस्य प्रोफ. त्रिष् ग्रीन् हर्ग् इत्यनेन एवं पूर्व सूचना प्रदत्ता। पुनरुपयोगाय निर्मितं चित्रवर्णाङ्कितं दर्शनसुभगं मुखकवचं कोविडस्य नूतनं विभेदं प्रतिरोद्‌धुं सक्षम् न भवति इति उच्यते। निर्माणाय उपयुज्यमानानां वस्त्रस्तराणां गुणमानमनुसृत्य भवति प्रतिरोधक्षमता इति तेनोक्तम्। 95% कणिकाम् अपि प्रतिरोध्तुं क्षमतायुक्तं मुखावरणम् उपयोक्तव्यम् इति तेन स्मारितम्॥

राज्यपालात् कुलाधिपतित्वं कर्तुंमुख्यमन्त्रिणे दातुं पर्यालोच्यते पश्चिमवंगदेशः।
कोलकत्ता> विश्वविद्यालयानां कुलाधिपतिस्थानात् राज्यपालं निष्कासयितुं पश्चिमवंगदेशः पर्यालोचयति। राज्ये सर्वेषां विश्वविद्यालयानां कुलाधिपतिस्थाने मुख्यमन्त्रिणः ममताबानर्जिवर्यायाः नाम निर्देष्टुं पर्यालोच्यते इति शिक्षामन्त्रिणा ब्रतु बसुना प्रोक्तम्।
राज्यपालेन जगदीप् धन्खरेण सह जायमानः तर्कवितर्काः एव शासकत्व परिवर्तनस्य कारणमिति सः अवोचत्। सर्वकारस्य राज्यपालस्य च मिथः सहकारिता नास्ति प्रत्युत वैरमेव अस्ति इत्यपि बसुना प्रोक्तम्। प्रशासननियमेषु परिवर्तनानि आनेतुं तत्संबन्धि नियमाः अध्ययन् अस्ति इत्यपि तेन सूचितम् ।

~ संप्रति वार्ता
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - सप्तमी रात्रि 08:09 तक तत्पश्चात अष्टमी

⛅️ दिनांक - 26 दिसम्बर 2021
⛅️ दिन - रविवार
⛅️ शक संवत -1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शिशिर
⛅️ मास - पौस
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - उत्तराफाल्गुनी 27 दिसम्बर प्रातः 05:26 तक तत्पश्चात हस्त
⛅️ योग - आयुष्मान सुबह 10:24 तक तत्पश्चात सौभाग्य
⛅️ राहुकाल - शाम 04:43 से शाम 06:05 तक
⛅️ सर्योदय - 07:15
⛅️ सर्यास्त - 18:03
⛅️ दिशाशूल - पश्चिम दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/