रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.31K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
Audio
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_Oct_NSD_Sanskrit_Sanskrit.pdf
49.4 KB
आकाशवाण्याः लिखिता वार्ता
अध्ययन यात्राविषये दत्ताः अनुदेशाः पुनरपि संसूचिता।

October 7, 2022 | नववाणी

तिरुवनन्तपुरम्- विद्यालयात् अध्ययनयात्रार्थ गम्यमानाः रात्रौ यात्रां न कुर्युः इति पूर्वमेव दत्तः निर्देशः राज्ये सर्वे विद्यालयाः अवश्यं पालयेयुः इति शिक्षा-वृत्तिविभागमन्त्री वी शिवन् कुट्टी वर्यः अवदत्। रात्रौ नववादनात् प्रातः षड्वागनपर्यन्तं यात्रा निषिद्धा आसीत्।

केरलीय पर्यटनविभागस्य अङ्गीकारयुक्तानां पर्यटनप्रायोजकानाम् अनुसूच्यां नामाङ्कितानि यानान्येव अध्ययनयात्रायै उपयोक्तव्यानि इति पूर्वमेव अनुदेशः दत्तः आसीत्। २०२० मार्च् द्वितीये दिनाङ्के सूचिते अनुदेशे समग्ररूपेण निर्देशा‌ः सार्वजनीनशिक्षाविभागेन प्रदत्ताः। सर्वासां यात्राणाम् उत्तरदायित्वं विद्यालयप्राध्यापकानामेवेति तत्र सूचितम्।

अध्ययनयात्राः छात्राणाम् अध्ययनेन सम्बद्धाः भवेयुः। यात्रामधिकृत्य समग्रावबोधः प्रथमाध्यापस्य भवेत्। यात्रासूचिकाः छात्रेभ्योपि देयाः।

अपघातप्राचुर्यं प्रदेशं यात्रार्थं न चिनुयात्। छात्राः शिक्षकाः याननियन्तारश्च मादकवस्तूनि न स्वीकुर्युः। यातायातविभागस्य निर्देशाः अपि पालनीयाः
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - चतुर्दशी 09 अक्टूबर प्रातः 03:41 तक तत्पश्चात पूर्णिमा

दिनांक - 08 अक्टूबर 2022
दिन - शनिवार
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - शुक्ल
नक्षत्र - पूर्व भाद्रपद शाम 05:08 तक तत्पश्चात उत्तर भाद्रपद
योग - वृद्धि रात्रि 08:54 तक तत्पश्चात ध्रुव
राहु काल - सुबह 09:30 से 10:59 तक
सूर्योदय - 06:34
सूर्यास्त - 06:20
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:56 से 05:45 तक
निशिता मुहूर्त - रात्रि 12:03 से 12:52 तक
व्रत पर्व विवरण -
विशेष - चतुर्दशी के दिन तिल का तेल खाना और लगाना निषिद्ध है। (ब्रह्मवैवर्त पुराण, ब्रह्म खंडः 27.29-38)
टिप्पणी - एकमेव पृष्ठं प्रेष्यते यतोऽहि द्वितीये पृष्ठे केवला प्रचारसामग्री अस्ति तदपि संस्कृतेतरभाषया ।

पठत सुधर्मा नाम्ना संस्कृतस्य दैनिकं समाचारपत्रम् ₹600 अर्घाय प्रतिवर्षम् इत्यत्र
https://sudharmasanskritdaily.in/subscribe/
Audio
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_Oct_NSD_Sanskrit_Sanskrit.pdf
80.1 KB
आकाशवाण्याः लिखिता वार्ता
e_हिमसंस्कृतवार्तापत्रम्_08_10_2022.pdf
1.2 MB
e-हिमसंस्कृतवार्तापत्रम्-08.10.2022.pdf
राष्ट्रिय प्रतिभा निर्णय छात्रवृत्तिमपि निवर्तयति।

October 8, 2022 | नववाणी

नवदिल्ली- राष्ट्रिय-प्रतिभानिर्णय-छात्रवृत्तिं निवर्तयितुं केन्द्रसर्वकारस्य निर्णयः। इतः परं अधिकसूचनां विना आवेदनानि न स्वीक्रियन्ते इति राष्ट्रिय-शैक्षिकानुसन्धान-प्रशिक्षण-परिषदा निगदितम्।

प्रतिवर्षं पादद्वयरूपेण प्रतिभानिर्णयपरीक्षा आयोजिता आसीत्। तद्वारा छात्रवृत्तिः दीयते स्म। लक्षपरिमिताः छात्राः प्रतिवर्षं परीक्षां लिखन्ति स्म। एकादशवर्गादारभ्य विद्यावारिधि(Ph.D) वर्गपर्यन्तं मासिकं छात्रवृत्तिं ददाति स्म।

प्रतिवर्षं २००० छात्राः एवं छात्रवृत्यै अर्हाः अभवन्। ग्रामीणक्षेत्रमभिव्याप्य ऊने वयस्येव प्रतिभासम्पन्नान् अवगन्तुम् उद्दिश्यैव परीक्षा प्रचलिता आसीत्। १९६३ तमे वर्षे आरब्धा भवतीयं परियोजना।
2022_oct_bharati.pdf
12 MB
भारतीपत्रिका । वर्षं ७२ अङ्कः १२। अष्टाम्बरमासः आश्विनमासः २०२२।
Saturday, October 8, 2022

संस्कृताध्यापकफेडरेषन् संघटनस्य श्रावणिकं नाम संस्कृतदिनमहोत्सवं सम्पन्नम्।
त्रिश्शिवपेरूर्> करल-संस्कृताध्यापक-फेडरेषन् संघटनस्य श्रावणिकं नाम संस्कृतदिनमहोत्सवम् अद्य सम्पन्नम्। केरलनियमसभा समाजिकः (त्रिश्शिवपेरूर्) श्री बालचन्द्रन् पि महोदयेन संस्कृतदिनमहोत्सवः श्रावणिकं २०२२ समुद्घाटितम्।
संस्कृतदिनानुबन्धितया संघटनेन छात्रेभ्यः आयोजितायां राज्यस्तरीयस्पर्धायां प्रथमस्थानं प्राप्तेभ्यः चलच्चित्रनटेन शिवजी गुरुवायूर् महाभागेन सम्मानं वितीरितम्।

~ संप्रति वार्ता
Audio
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_Oct_NSD_Sanskrit_Sanskrit.pdf
62.2 KB
आकाशवाण्याः लिखिता वार्ता
🚩जय सत्य सनातन 🚩
🚩आज की हिन्दी तिथि 🚩

🌥 🚩यगाब्द - ५१२४
🌥 🚩शक संवत - १९४४
🌥 🚩विक्रम संवत - २०७९
⛅️ 🚩तिथि - पूर्णिमा 09 अक्टूबर रात्रि 02:24 (10 अक्टूबर) तक तत्पश्चात प्रतिपदा

⛅️ दिनांक - 09 अक्टूबर 2022
⛅️ दिन - रविवार
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास - आश्विन
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - उत्तर भाद्रपद शाम 04:21 तक तत्पश्चात रेवती
⛅️ योग - ध्रुव शाम 06:18 तक तत्पश्चात व्याघात
⛅️ राहु काल - शाम 04:51 से 06:20 तक
⛅️ सर्योदय - 06:34
⛅️ सर्यास्त - 06:20
⛅️ दिशा शूल - पश्चिम दिशा में
Audio
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_Oct_NSD_Sanskrit_Sanskrit.pdf
60.9 KB
आकाशवाण्याः लिखिता वार्ता