रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.31K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
• थैल्याण्ड्-मध्ये सामूहिकः गोलकप्रयोगः । ३६ मारिताः ।

• सोनिया-गान्धी कर्णाटके राहुल-गान्धिनः 'भारत जोडो' यात्रां प्रविशति।

• तेलङ्गाण-राष्ट्रिय-समित्या स्वस्य नाम भारत-राष्ट्रिय-समितिः इति परिवर्तनम् कृतम् ।

~ विश्वसंवादकेन्द्रम्
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - द्वितीया रात्रि 01:29 तक तत्पश्चात तृतीया

दिनांक - 11 अक्टूबर 2022
दिन - मंगलवार
अयन - दक्षिणायन
ऋतु - शरद
मास - कार्तिक
पक्ष - कृष्ण
नक्षत्र - अश्विनी शाम 04:17 तक तत्पश्चात भरणी
योग - हर्षण शाम 03:17 तक तत्पश्चात वज्र
राहु काल - अपरान्ह 03:22 से 04:50 तक
सूर्योदय - 06:35
सूर्यास्त - 06:18
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:57 से 05:46 तक
निशिता मुहूर्त - रात्रि 12:02 से 12:51 तक
टिप्पणी - एकमेव पृष्ठं प्रेष्यते यतोऽहि द्वितीये पृष्ठे केवला प्रचारसामग्री अस्ति तदपि संस्कृतेतरभाषया ।

पठत सुधर्मा नाम्ना संस्कृतस्य दैनिकं समाचारपत्रम् ₹600 अर्घाय प्रतिवर्षम् इत्यत्र
https://sudharmasanskritdaily.in/subscribe/
Off-Air Gold
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_Oct_NSD_Sanskrit_Sanskrit.pdf
79.6 KB
आकाशवाण्याः लिखिता वार्ता
e_हिमसंस्कृतवार्तापत्रम्_11_10_2022.pdf
1.4 MB
e-हिमसंस्कृतवार्तापत्रम् 11.10.2022
Tuesday, October 11, 2022

युक्रैन् संघर्षे भारतेन आशङ्का आवेदिता। समस्यापरिहाराय भारतस्य साहाय्यम्।
नवदिल्ली> युक्रेने संघर्षे अतिरुक्षे जाते सन्दर्भे भारतेन आशङ्का प्रकाशिता। समस्यापरिहाराय कृतपरिश्रमान् अङ्कीकर्तुं भारतं सज्जमिति भारतेन पुनः प्रोक्तम्। युक्रैने रष्येन कृते आक्रमणे दश जनाः हताः। बहवः जनाः व्रणिताश्च। ततः परमेव भारतस्य प्रतिकरणम्॥

~ संप्रति वार्ता
writereaddata_Bulletins_Text_NSD_2022_Oct_NSD_Sanskrit_Sanskrit.pdf
72 KB
आकाशवाण्याः लिखिता वार्ता
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - तृतीया रात्रि 01:59 तक तत्पश्चात चतुर्थी

⛅️दिनांक - 12 अक्टूबर 2022
⛅️दिन - बुधवार
⛅️शक संवत् - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - शरद
⛅️मास - कार्तिक
⛅️पक्ष - कृष्ण
⛅️नक्षत्र - भरणी शाम 05:10 तक तत्पश्चात कृतिका
⛅️योग - वज्र दोपहर 02:21 तक तत्पश्चात सिद्धि
⛅️राहु काल - दोपहर 12:26 से 01:54 तक
⛅️सर्योदय - 06:35
⛅️सर्यास्त - 06:17
⛅️दिशा शूल - उत्तर दिशा में
⛅️बराह्ममुहूर्त - प्रातः 04:57 से 05:46 तक
पठत सुधर्मा नाम्ना संस्कृतस्य दैनिकं समाचारपत्रम् ₹600 अर्घाय प्रतिवर्षम् इत्यत्र
https://sudharmasanskritdaily.in/subscribe/
Sanskrit-0655-0700
आकाशवाण्याः संस्कृतवार्ता
e_हिमसंस्कृतवार्तापत्रम्_12_10_2022.pdf
1.3 MB
e-हिमसंस्कृतवार्तापत्रम् 12.10.2022
Wednesday, October 12, 2022

भारत-दक्षिणाफ्रिक्का क्रिकेट परम्परा भारतेन स्वायत्तीकृता।
नवदिल्ली> भारत-दक्षिणाफ्रिक्कयोः क्रिक्कट् दलयोः मिथः सम्पन्नेषु त्रिषु एकदिनप्रतिद्वन्देषु द्वयमपि विजित्य भारतेन परम्परा स्वायत्तीकृता। गतदिने दिल्ल्यां सम्पन्ने तृतीये प्रतिद्वन्द्वे भारताय एकपक्षीयं विजयं करगतमभवत्।
तृतीयस्पर्धायाः प्रथमे चरणे दक्षिणाफ्रिक्कां भारतं ९९ धावनाङ्केषु संकोचनमकरोत्। ततः प्रतिचरणे २० क्षेपणचक्रात्पूर्वमेव ताडकत्रयस्य विनष्टे लक्ष्यं प्राप्तम्।

~ संप्रति वार्ता