रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.29K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
Monday, December 27, 2021

भारत-दक्षिण अफ्रीका-दलयोः मध्ये क्रिकेट-निकष-शृङ्खलायाः प्रथमा स्पर्धा रविवासरे प्रारब्धा।
दक्षिण-अफ्रिकायाः सेन्‍चूरियन-क्रीडाङ्गणे भारत-दक्षिण अफ्रीका-दलयोः मध्ये क्रिकेट-निकष-शृङ्खलायाः प्रथमा स्पर्धा रविवासरे प्रारब्धा। भारतेन पणकं विजित्य धावनाङ्कनिर्माणं चितम्। प्रथमे दिने क्रीडावसानं यावत् भारतीयदलेन क्रीडकत्रयस्य हानौ द्विसप्तयुत्तरद्विशतं २७२ धावनाङ्काः समर्जिताः। भारताय के.एल.राहुलः १२२ द्वाविंशत्युत्तरैकशतम् अथ च अजिङ्क्‍य-रहाणे चत्वारिंशत् धावनाङ्कान् निर्मीय क्रीडारतौ वर्तेते।

सूत्रिकानिर्माणयन्त्रागारे स्फोटनम्। षट् जनाः मृताः। बहवः जनाः व्रणिताश्च।
पाट्ना> बीहारे मुसाफर्पुरे सूत्रिकानिर्माणयन्त्राकारे (Noodles factory ) जाते स्फोटने षट् जनाः मृताः। बहवः जनाः व्रणिताश्च। यन्त्रागारस्थे बाष्पित्रं (boiler) प्रभज्य एव अपघातः सञ्जातः। स्फोटनस्य ध्वनिः पञ्चकिलोमीट्टर् अतिक्रम्य श्रुतमिति प्रदेशवासिनः अवदन्। मुसाफर्पुरे बेल इन्डस्ट्रियल् अङ्कणे एव यन्त्राकारः वर्तते। स्फोटनस्य आघातेन समीपस्थः पेषणयन्त्राकारः (Mill) अपि भञ्जितः अभवत्। पेषणयन्त्राकारे सुप्तौ द्वौ सेवकौ अपि व्रणितौ। अन्वेषणं समारब्धमिति जनपदस्य न्यायाध्यक्षेण (Magistrate) प्रणवकुमारेण प्रोक्तम्।

~ संप्रति वार्ता
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - नवमी शाम ०६:०९ तक तत्पश्चात दशमी

⛅️ दिनांक - २८ दिसम्बर २०२१
⛅️ दिन - मंगलवार
⛅️ शक संवत -१९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शिशिर
⛅️ मास - पौस
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - चित्रा २९ दिसम्बर प्रातः ०४:११ तक तत्पश्चात स्वाती
⛅️ योग - अतिगण्ड २९ दिसम्बर प्रातः ०४:२० तक तत्पश्चात सुकर्मा
⛅️ राहुकाल - शाम ०३:२३ से शाम ०४:४५ तक
⛅️ सर्योदय - ०७:१५
⛅️ सर्यास्त - १८:०४
⛅️ दिशाशूल - उत्तर दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
e-संस्कृतवार्तापत्रम् 28.12.2021 (SANSKRIT E-NEWSPAPER) दैनिकसंस्कृतवार्ताः हिमाचलवार्ताः
Tuesday, December 28, 2021

भवने प्रतिभेदनम्। तमिल्नाडुदेशे भवनसमुच्चयं भग्नमभवत्।
चेन्नै> तमिल्नाडुदेशे चत्वाराट्टयुक्तं भवनसमुच्चयं भग्नमभवत्। चतुर्विंशति भवनानि भवनसमुच्चये आसन्। अपघातेन न कोऽपि व्रणिताः। उत्तर तमिल्नाडुदेशे तिरुविट्टियूरे एव घटना संवृत्ता। भवनसमुच्चये विशारणदर्शनक्षणे एव रात्रौ तत्र उषितान् सर्वान् अन्यत्र नीतवन्तः। प्रातःकाले सार्धदशवादने

भवनसमुच्चयः विदार्य पतितः। आरक्षकाणाम् अग्निशमनसेनायः च नेतृत्वे भवनावशिष्टानि परिमार्जयन्तः सन्ति।
तिरुवैराणिक्कुलं देवालयस्य आर्द्रा-महोत्सवः दिंसंबरमासस्य ३०-दिनाङ्के सम्पूर्णः भविष्यति।
कोच्ची> माङ्गल्यदेवता इति प्रसिद्धायाः तिरुवैराणिक्कुलं देशास्य श्रीपार्वतीदेव्याः आलयस्य संवत्सरीयः कवाटोद्घाटन-महोत्सवः दिसंबर् मासस्य ३० दिनाङ्के सम्पूर्णः भविष्यति। आर्द्रामहोत्सवस्य अनुबन्धतया भवति अयम् उत्सवः। आलुवानगरस्य तथा कालट्याः च मध्यभागे विद्यमानः प्रदेशः भवति अयम्। संवत्सरे केवलं एकवारं आलय-कवाटम् उद्‌घाट्य द्वादशदिन पर्यन्तं पिधानं नास्ति इति आस्य आलयस्य विशेषता। कन्यकानां यूनां च शीघ्रमाङ्गल्य-प्राप्तये अत्रत्याः देव्याः उपसनम् उत्तममिति प्रथा अस्ति।
अन्तर्जालसूत्रम् - https://www.thiruvairanikkulamtemple.org/

~ संप्रति वार्ता