रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.3K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
writereaddata_Bulletins_Text_NSD_2023_Jan_NSD_Sanskrit_Sanskrit.pdf
62.8 KB
आकाशवाण्याः लिखिता वार्ता
Sanskrit-1820-1830
आकाशवाण्याः संस्कृतवार्ता
एम. पारीख फाइन आर्टस्, इत्यस्मिन् महाविद्यालयेऽद्य पुस्तकवितरणम् अभूत्, महाविद्यालयस्य प्राचार्य: डाॅ.रमेशपटेलमहाशयोऽपि समुपस्थित: आसीत् ।
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - द्वादशी रात्रि 10:01 तक तत्पश्चात त्रयोदशी

⛅️दिनांक - 03 जनवरी 2023
⛅️दिन - मंगलवार
⛅️शक संवत् - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - शिशिर
⛅️मास - पौष
⛅️पक्ष - शुक्ल
⛅️नक्षत्र - कृतिका शाम 04:26 तक तत्पश्चात रोहिणी
⛅️योग - साध्य सुबह 06:53 तक तत्पश्चात शुभ
⛅️राहु काल - दोपहर 03:25 से 04:46 तक
⛅️सर्योदय - 07:21
⛅️सर्यास्त - 06:07
⛅️दिशा शूल - उत्तर दिशा में
⛅️बराह्ममुहूर्त - प्रातः 05:35 से 06:28 तक
पठत सुधर्मा नाम्ना संस्कृतस्य दैनिकं समाचारपत्रम् ₹600 अर्घाय प्रतिवर्षम् इत्यत्र
https://sudharmasanskritdaily.in/subscribe/
Sanskrit-0655-0700
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2023_Jan_NSD_Sanskrit_Sanskrit.pdf
61 KB
आकाशवाण्याः लिखिता वार्ता
https://youtu.be/_ucIXMzdl4c
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
e_हिमसंस्कृतवार्तापत्रम्_03_01_2023_1.pdf
954.6 KB
e-हिमसंस्कृतवार्तापत्रम् 03.01.2023
गीतामृतम् २०२२ इत्याख्यगीताजपयज्ञकार्यक्रमस्य वैभवसमारोपसमारोहः वैकुण्ठ-एकादशी दिने (2 जनवरी 2023 दिनाङ्के) चेन्नैनगरस्थस्य कलाक्षेत्रप्रतिष्ठाने सञ्जातः। कार्यक्रमे अस्मिन् भारतस्य माननीयाः भूतपूर्वराष्ट्रपतयः श्रीमन्तः रामनाथकोविन्द-वर्याः मुख्यातिथयः आसन्।
संस्कृतभारती, उत्तरांचलम् द्वारा उत्तराखण्ड-संस्कृत-विश्वविद्यालय: बहादराबादम् हरिद्वारमध्ये कार्यकर्तृ-अभ्यासवर्गस्य द्वितीये दिने द्वितीय सत्रे कार्यकर्तार: प्रतिभागं कृतवन्तः।