रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.3K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
Friday, October 28, 2022
ऋषि सुनकः प्रधानमन्त्रिपदे अभिषिक्तः।
ब्रिट्टनस्य प्रथमो विदेशीयः प्रधानमन्त्री; भारतवंशजः।
ऋषिसुनकः
लण्टनं> ब्रिट्टनस्य ५७ तम प्रधानमन्त्रिरूपेण भारतीयवंशजः ऋषि सुनकः कुजवासरे स्थानाभिषिक्तः अभवत्। सूर्यास्तरहितसाम्राज्यमिति प्रथितस्य ब्रिट्टनस्य अस्मिन् पदे प्राप्यमाणः प्रथमः विदेशीयः, प्रथमः एष्यावंशजः, प्रथमः हिन्दुधर्मविश्वासी, आधुनिकब्रिट्टनस्य अल्पतमवयसीयः प्रधानन्त्री इत्यादिभिः विशेषणैरेव ४२वयस्कस्य ऋषिसुनकस्य स्थानारोहणम्।
समीपकाले ब्रिट्टने सम्पन्ने निर्वाचने 'कण्सर्वेटीव् पार्टी' इत्यस्य राजनैतिकदलस्य नेतृरूपेण तथा प्रधानमन्त्रिपदेन च निर्वाचिता लिस् ट्रस् वर्या ४५तमे दिने अप्रायोगिकार्थिकनयहेतुना स्थानं त्यक्तवती इत्यस्मात् तस्याः प्रतियोगिरूपेण स्पर्धितवान् ऋषिसुनकः पूर्वोक्तदलस्य नेतृस्थाने अवरोधितः प्रधानमन्त्रिपदं लब्धवान् च।

सम्प्रतिवार्ताः
writereaddata_Bulletins_Text_NSD_2022_Oct_NSD_Sans_221028_212325.pdf
113.8 KB
आकाशवाण्याः लिखिता वार्ता
Sanskrit-1820-1830
आकाशवाण्याः संस्कृतवार्ता
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - चतुर्थी सुबह 08:13 तक तत्पश्चात पंचमी

दिनांक - 29 अक्टूबर 2022
दिन - शनिवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - कार्तिक
पक्ष - शुक्ल
नक्षत्र - जेष्ठा सुबह 09:06 तक तत्पश्चात मूल
योग - अतिगण्ड रात्रि 10:23 तक तत्पश्चात सुकर्मा
राहु काल - सुबह 09:33 से 10:58 तक
सूर्योदय - 06:43
सूर्यास्त - 06:04
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:02 से 05:52 तक
टिप्पणी - एकमेव पृष्ठं प्रेष्यते यतोऽहि द्वितीये पृष्ठे केवला प्रचारसामग्री अस्ति तदपि संस्कृतेतरभाषया ।

पठत सुधर्मा नाम्ना संस्कृतस्य दैनिकं समाचारपत्रम् ₹600 अर्घाय प्रतिवर्षम् इत्यत्र
https://sudharmasanskritdaily.in/subscribe/
e_हिमसंस्कृतवार्तापत्रम्_29_10_2022.pdf
1016.4 KB
e-हिमसंस्कृतवार्तापत्रम् 29.10.2022
Sanskrit-0655-0700
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_Oct_NSD_Sans_221029_081425.pdf
53.1 KB
आकाशवाण्याः लिखिता वार्ता
Saturday, October 29, 2022

ओसोण् स्तरे छिद्रं सङ्कोचयति इति अध्ययनम्।


ओसोण् स्तरेषु छिद्रं सङ्कोचयति इति नूतनानि अध्ययनानि सूचयन्ति। दक्षिणध्रुवे एव एषा घटना। अन्टार्टिक्कायां स्ट्रोटोस्पियर् इत्यस्य उपरि एव छिद्रं दृष्टम्। प्रति संवत्सरं सेप्तंबर् मासे एव मण्डले परिवर्तनानि जायते। गतद्विशताब्धाभ्यन्तरे छिद्रसङ्कोचः इति घटनायै इदं मण्डलं साक्षीभूतम्।

राष्ट्रे आरक्षकसमवस्त्रेषु एकीकरणमावश्यकम् - नरेन्द्रमोदी।

नवदिल्ली> राष्ट्रे सर्वत्र आरक्षकाणां समवस्त्रे एकीकरणमावश्यकमिति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी निरदिशत्। हरियानस्य सूरजकुण्डे राज्यगृहमन्त्रिणां चिन्तनशिबिरं ओण्लैन् द्वारा अभिमुखीकुर्वन् भाषमाणः आसीत् मोदिवर्यः। पञ्च - पञ्चाशत् संवत्सराणामन्तरे संभाव्यः आशयः एव न तु बलादावश्यकमिति मोदिना उक्तम्।

राज्यानि परस्परसहयोगेन प्रचोदनं समार्ज्य राष्ट्रप्रगतये प्रवर्तमानानि भवेयुः। युवतायाः मार्गभ्रंशकारणस्य मावोवादस्य उन्मूलनाशः करणीयः इति मोदी उक्तवान्।

~सम्प्रति वार्ताः
Sanskrit-1820-1830
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_Oct_NSD_Sanskrit_Sanskrit.pdf
59 KB
आकाशवाण्याः लिखिता वार्ता
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - पंचमी प्रातः 05:49 तक तत्पश्चात षष्ठी (31 अक्टूबर प्रातः 03:27 तक)

दिनांक - 30 अक्टूबर 2022
दिन - रविवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - कार्तिक
पक्ष - शुक्ल
नक्षत्र - मूल सुबह 07:26 तक तत्पश्चात पूर्वाषाढ़ा
योग - सुकर्मा शाम 07:16 तक तत्पश्चात धृति
राहु काल - शाम 04:38 से 06:03 तक
सूर्योदय - 06:43
सूर्यास्त - 06:03
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 05:02 से 05:53 तक
Sanskrit-0655-0700
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_Oct_NSD_Sanskrit_Sanskrit.pdf
64.2 KB
आकाशवाण्याः लिखिता वार्ता