रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.3K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
Sanskrit-0655-0700
आकाशवाण्याः संस्कृतवार्ता
Audio
संस्कृत‌ साप्ताहिकी २२/१०/२२
National Journal of Hindi Sanskrit Research.pdf
4.6 MB
राष्ट्रीय हिन्दी एवं संस्कृत शोध पत्रिका अंक ४४
Anantaa volume 8 issue 5.pdf
8.8 MB
International Journal of Sanskrit Research (अनन्ता) Volume- 8 Issue- 5
Prācyā Vol.12 Issue 1.pdf
2.8 MB
प्राच्या । द्वादशाङ्कः प्रथमसंस्करणम् २०२०॥
SURABHĀRATĪ Vol.XV.pdf
445.2 KB
सुरभारती (२०१९-२०२०) खण्ड १५
List_of_Sanskrit_Journals_Gandivam_1981_Sampurnananda_Sanskrit_University.pdf
2.6 MB
संस्कृतपत्रिकानां नामावलिः
सुधर्मासंस्कृत-दैनिकपत्रस्य संस्थापक-सम्पादकस्य गीर्वाण वाणीभूषणं, विद्यानिधिः पण्डित कळले नडादूर् वरदराज-अय्यङ्गारमहोदयस्य शतमानोत्सवः अक्टोबर-मासे १६-दिनाङ्के प्राचलत्। अस्मिन् सन्दर्भे वरदवैभवम् इति विशेषसञ्चिकायाः तथा सुधर्माप्रकाशनस्य अनेकानि पुस्तकानि विमोचनम्।
Sanskrit-1820-1830
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_Oct_NSD_Sanskrit_Sanskrit.pdf
57.8 KB
आकाशवाण्याः लिखिता वार्ता
Sunday, October 23, 2022

एल् वि एम् -३ विक्षेपणं विजयप्रदम्। ३६ उपग्रहाः भ्रमणपथेषु। चरित्रमारच्य ऐ एस् आर् ओ।

श्रीहरिकोट्टा> ब्रिट्टिष् अन्तर्जालसेवादातुः 'वण् वेब्' इत्यस्य ३६ उपग्रहान् ऊढ्वा एल् वि एम् - ३ इति आकाशबाणः श्रीहरिकोट्टायाः विक्षिप्तः। विक्षेपणं विजयप्रदमिति ऐ एस् आर् ओ संस्थया प्रोक्तम्। एन् वि एम् ३ सतीष् धवान् बहिराकाशकेन्द्रात् उपरि उत्थिते भारतस्य उपग्रहविक्षेपणमण्डले नूतनं चरित्रमेव आरचितम्। ५४०० किलोग्राम् भारयुक्ताः उपग्रहाः यदा भ्रमणपदं प्राप्स्यन्ति तदा ऐ एस् आर् ओ संस्थायाः अभिमाननिमेषाः एव। एतावन्तः भारयुक्ताः उपग्रहाः इदंप्रथमतया एव विक्षिप्ताः।

~ सम्प्रतिवार्ताः
दीपस्य प्रकाशः न केवलं भवतः गृहम् उज्ज्वालयतु जीवनम् अपि |

dīpasya prakāśaḥ na kevalaṃ bhavataḥ gṛham ujjvālayatu jīvanam api !

May the light of diya (lamp) illuminate not just your home but life too

दीये की रोशनी से न केवल आपका घर परंतु जीवन भी रोशन हो