रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.3K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
Friday, October 14, 2022

व्याजवार्तां रोद्धुं नियमाः निर्मीयन्ते तुर्किना ।
व्याजवार्ताप्रलयान् प्रतिरोद्धुं तुर्कीराष्ट्रेण नियमाः निर्मीयन्ते। एतान् नियमान् अनुसृत्य व्याजवार्ता वार्तासंस्थाभ्यः, सामाजिकमाध्यमानाम् उपयोक्तृभ्यश्च दण्डः भविष्यति। संवत्सरत्रयाणां कारागृहवासः एव दण्डः। स्वतन्त्र - पत्रकारितायाः उपरि हस्तक्षेपः भवन्ति अयं नियमाः इति आक्षेपाः इदानीम् उद्गच्छन्ति। नियमविधेयकं राष्ट्रपतेः पुरतः अङ्गीकाराय समर्पितम् अस्ति। तुर्कीराष्ट्रे कतिपयमासानन्तरं राष्ट्रपतिनिर्वाचनं भविष्यति। ततः पूर्वं भवति अयं रोधनप्रक्रमः चिन्तनीयः इति तुर्कीस्थाः पत्रकाराः अभिप्रयन्ति॥

~ संप्रति वार्ता
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - षष्ठी (वृद्धि तिथि) पूर्ण रात्रि तक

दिनांक - 15 अक्टूबर 2022
दिन - शनिवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शरद
मास - कार्तिक
पक्ष - कृष्ण
नक्षत्र - मृगशिरा रत्रि 11:22 तक तत्पश्चात आर्द्रा
योग - वरियान दोपहर 02:25 तक तत्पश्चात परिघ
राहु काल - सुबह 09:31 से 10:58 तक
सूर्योदय - 06:36
सूर्यास्त - 06:14
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:57 से 05:47 तक
पठत सुधर्मा नाम्ना संस्कृतस्य दैनिकं समाचारपत्रम् ₹600 अर्घाय प्रतिवर्षम्  इत्यत्र
https://sudharmasanskritdaily.in/subscribe/
Sanskrit-0655-0700
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_Oct_NSD_Sanskrit_Sanskrit.pdf
75.9 KB
आकाशवाण्याः लिखिता वार्ता
Volume-02-2021.pdf
1.5 MB
महस्विनी २०२१
Saturday, October 15, 2022
हिमाचले विधानसभानिर्वाचनोद्घोषणा।
निर्वाचनं नवम्बर् १२तमे; फलं डिसम्बर् ८ तमे।
नवदिल्ली> हिमाचलप्रदेशस्य विधानसभानिर्वाचनं नवम्बरमासस्य १२तमे दिनाङ्के सम्पत्स्यति। मतगणना डिसम्बरमासस्य अष्टमे दिने भविष्यतीति निर्वाचनायोगेन निगदितम्।
हिमाचले ६८ अंगसदस्ययुक्ता सभा वर्तते। राज्ये व्यवहारनियमः प्रवृत्तिपथमागतः। विज्ञापनं १७तमे दिनाङ्के करिष्यति। नामनिर्देशपत्रिकासमर्पणस्य अन्तिमं दिनं नवंबर २५। सूक्ष्मपरिशोधनं नवंबर् २७।

आविश्वं वन्यजीविनां संख्या त्रिषु एकः इति क्रमेण आकुञ्चिता इति अध्ययनप्रतिवेदनम्।
१९७० संवत्सरात् परम् आविश्वं वन्यजीविनां संख्या त्रिषु एकः इति क्रमेण आकुञ्चिता इति प्रतिवेदनम्। वेल्ड् वैल्ड्लैफ् फण्ट् इति संस्थया प्रकाशितां गणनामनुसृत्यैव निगमनमिदम्। प्रतिसंवत्सरं २.५% इति क्रमेण आकुञ्चति इति २०२० तमे संवत्सरे आयोजिते अध्ययने निर्णीतः आसीत्। जनसंख्यावर्धनेन जायमानः आवासव्यवस्थानाशः, मलिनीकरणम्, वातावरणपरिवर्तननि इत्यादयः एव अस्याः समस्यायाः कारणानि इति सूचयन्ति।

जनमनांसि हठादाकर्षयन् केरलेषु नीलसहचरे कुसुमोद्गमः।
इडुक्की> द्वादशसंवत्सरेषु एकवारं प्रफुल्लमानः नीलसहचरः (कैरल्यां नीलक्कुरिञ्ञी) केरले मूनार्-तेक्कटि राष्ट्रियराजमार्गास्य पार्श्वे शान्तन्पारा- कल्लिप्पार गिरिप्रदेशेषु प्रफुल्लितः। पुष्पानुरागिणां मनांसि हठादाकर्षन् परिलसति एषः कुसुमविशेषः। अपूर्वं नीलवसन्तं द्रष्टुं बहवः सञ्चारिणः अत्र आगच्छन्ति।

~ संप्रति वार्ता
Audio
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_Oct_NSD_Sans_221015_203342.pdf
56.9 KB
आकाशवाण्याः लिखिता वार्ता
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि
🚩

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - षष्ठी सुबह 07:03 तक तत्पश्चात सप्तमी

दिनांक - 16 अक्टूबर 2022
दिन - रविवार
अयन - दक्षिणायन
ऋतु - शरद
मास - कार्तिक
पक्ष - कृष्ण
नक्षत्र - आर्द्रा रत्रि 02:15 तक तत्पश्चात पुनर्वसु
योग - परिघ दोपहर 03:09 तक तत्पश्चात शिव
राहु काल - शाम 04:46 से 06:13 तक
सूर्योदय - 06:37
सूर्यास्त - 06:13
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:57 से 05:47 तक
पठत सुधर्मा नाम्ना संस्कृतस्य दैनिकं समाचारपत्रम् ₹600 अर्घाय प्रतिवर्षम् इत्यत्र
https://sudharmasanskritdaily.in/subscribe/