रामदूतः — The Sanskrit News Platform
2.26K subscribers
8.24K photos
28 videos
3.01K files
4.94K links
Main branch @samvadah
Super group @Ask_sanskrit

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
राष्ट्रिय प्रतिभा निर्णय छात्रवृत्तिमपि निवर्तयति।

October 8, 2022 | नववाणी

नवदिल्ली- राष्ट्रिय-प्रतिभानिर्णय-छात्रवृत्तिं निवर्तयितुं केन्द्रसर्वकारस्य निर्णयः। इतः परं अधिकसूचनां विना आवेदनानि न स्वीक्रियन्ते इति राष्ट्रिय-शैक्षिकानुसन्धान-प्रशिक्षण-परिषदा निगदितम्।

प्रतिवर्षं पादद्वयरूपेण प्रतिभानिर्णयपरीक्षा आयोजिता आसीत्। तद्वारा छात्रवृत्तिः दीयते स्म। लक्षपरिमिताः छात्राः प्रतिवर्षं परीक्षां लिखन्ति स्म। एकादशवर्गादारभ्य विद्यावारिधि(Ph.D) वर्गपर्यन्तं मासिकं छात्रवृत्तिं ददाति स्म।

प्रतिवर्षं २००० छात्राः एवं छात्रवृत्यै अर्हाः अभवन्। ग्रामीणक्षेत्रमभिव्याप्य ऊने वयस्येव प्रतिभासम्पन्नान् अवगन्तुम् उद्दिश्यैव परीक्षा प्रचलिता आसीत्। १९६३ तमे वर्षे आरब्धा भवतीयं परियोजना।
2022_oct_bharati.pdf
12 MB
भारतीपत्रिका । वर्षं ७२ अङ्कः १२। अष्टाम्बरमासः आश्विनमासः २०२२।
Saturday, October 8, 2022

संस्कृताध्यापकफेडरेषन् संघटनस्य श्रावणिकं नाम संस्कृतदिनमहोत्सवं सम्पन्नम्।
त्रिश्शिवपेरूर्> करल-संस्कृताध्यापक-फेडरेषन् संघटनस्य श्रावणिकं नाम संस्कृतदिनमहोत्सवम् अद्य सम्पन्नम्। केरलनियमसभा समाजिकः (त्रिश्शिवपेरूर्) श्री बालचन्द्रन् पि महोदयेन संस्कृतदिनमहोत्सवः श्रावणिकं २०२२ समुद्घाटितम्।
संस्कृतदिनानुबन्धितया संघटनेन छात्रेभ्यः आयोजितायां राज्यस्तरीयस्पर्धायां प्रथमस्थानं प्राप्तेभ्यः चलच्चित्रनटेन शिवजी गुरुवायूर् महाभागेन सम्मानं वितीरितम्।

~ संप्रति वार्ता
Audio
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_Oct_NSD_Sanskrit_Sanskrit.pdf
62.2 KB
आकाशवाण्याः लिखिता वार्ता
🚩जय सत्य सनातन 🚩
🚩आज की हिन्दी तिथि 🚩

🌥 🚩यगाब्द - ५१२४
🌥 🚩शक संवत - १९४४
🌥 🚩विक्रम संवत - २०७९
⛅️ 🚩तिथि - पूर्णिमा 09 अक्टूबर रात्रि 02:24 (10 अक्टूबर) तक तत्पश्चात प्रतिपदा

⛅️ दिनांक - 09 अक्टूबर 2022
⛅️ दिन - रविवार
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास - आश्विन
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - उत्तर भाद्रपद शाम 04:21 तक तत्पश्चात रेवती
⛅️ योग - ध्रुव शाम 06:18 तक तत्पश्चात व्याघात
⛅️ राहु काल - शाम 04:51 से 06:20 तक
⛅️ सर्योदय - 06:34
⛅️ सर्यास्त - 06:20
⛅️ दिशा शूल - पश्चिम दिशा में
Audio
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_Oct_NSD_Sanskrit_Sanskrit.pdf
60.9 KB
आकाशवाण्याः लिखिता वार्ता
e_हिमसंस्कृतवार्तापत्रम्_09_10_2022.pdf
1.3 MB
e-हिमसंस्कृतवार्तापत्रम् 09.10.2022
Audio
संस्कृतसाप्ताहिकी ०८/१०/२२
Audio
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_Oct_NSD_Sanskrit_Sanskrit.pdf
65.7 KB
आकाशवाण्याः लिखिता वार्ता
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि 🚩

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - प्रतिपदा रात्रि 01:38 तक तत्पश्चात द्वितीया

दिनांक - 10 अक्टूबर 2022
दिन - सोमवार
अयन - दक्षिणायन
ऋतु - शरद
मास - कार्तिक
पक्ष - कृष्ण
नक्षत्र - रेवती शाम 04:02 तक तत्पश्चात अश्विनी
योग - व्याघात शाम 04:43 तक तत्पश्चात हर्षण
राहु काल - सुबह 08:02 से 09:30 तक
सूर्योदय - 06:34
सूर्यास्त - 06:19
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:56 से 05:45 तक
निशिता मुहूर्त - रात्रि 12:02 से 12:51 तक
व्रत पर्व विवरण - कार्तिक व्रत आरम्भ
पठत सुधर्मा नाम्ना संस्कृतस्य दैनिकं समाचारपत्रम् ₹600 अर्घाय प्रतिवर्षम् इत्यत्र
https://sudharmasanskritdaily.in/subscribe/
Audio
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_Oct_NSD_Sanskrit_Sanskrit.pdf
69 KB
आकाशवाण्याः लिखिता वार्ता