रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.3K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
writereaddata_Bulletins_Text_NSD_2022_Aug_NSD_Sanskrit_Sanskrit.pdf
80.4 KB
आकाशवाण्याः लिखिता वार्ता
Audio
आकाशवाण्याः संस्कृतवार्ता
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - अमावस्या दोपहर 01:46 तक तत्पश्चात प्रतिपदा

दिनांक - 27 अगस्त 2022
दिन - शनिवार
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - मघा रात्रि 08:26 तक तत्पश्चात पूर्वाफाल्गुनी
योग - शिव रात्रि 02:07 तक तत्पश्चात सिद्ध
राहु काल - सुबह 09:31 से 11:06 तक
सूर्योदय - 06:20
सूर्यास्त - 07:02
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:50 से 05:35 तक
पठत सुधर्मा नाम्ना संस्कृतस्य दैनिकं समाचारपत्रम् ₹600 अर्घाय प्रतिवर्षम् इत्यत्र
https://sudharmasanskritdaily.in/subscribe/
writereaddata_Bulletins_Text_NSD_2022_Aug_NSD_Sanskrit_Sanskrit.pdf
59.7 KB
आकाशवाण्याः लिखिता वार्ता
Sanskrit-0655-0700
आकाशवाण्याः संस्कृतवार्ता
e_हिमसंस्कृतवार्तापत्रम्_26_08_2022.pdf
836.7 KB
e-हिमसंस्कृतवार्तापत्रम्-26.08.2022.pdf
https://youtu.be/QHGgopdoV8o
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
Saturday, August 27, 2022

नासया अन्यग्रहेषु अङ्गाराम्लवायोः सान्निध्यम् संदृष्टम्।

सौरयूथात् बहिः ग्रहस्य अन्तरिक्षे अङ्गाराम्लवायोः (carbon dioxide) सानिध्यमस्ति इति प्रथमं प्रमाणं जेयिम्स् वेब् दूरदर्शिना दत्तम्। डब्लियू ए एस् पि-३९ बि इति बृहत् वातकग्रहमधिकृत्य कृते निरीक्षणे एव नूतनज्ञानलब्धिः। ग्रहस्य जननं तथा तस्य घटनानुबन्ध ज्ञानमपि लब्धमिति नासया निगदितम् ।

नियन्त्रणरेखायां संगृहीताय आतङ्कवादिने रक्तदानं कृत्वा भारतीयसैनिकाः अरक्षत्।

श्रीनगर्> कश्मीरे रजौर्यतः संगृहीते पाकिस्थानस्य आतङ्कवादिने चिकित्सामध्ये रक्तं दानं कृत्वा भारतीयसैनिकैः जीवसंरक्षणं कृतम्।

सीमायां नियन्त्रणरेखायाः समीपात् भारतीयसुरक्षाभटैः संगृहीतः तबराक् हुसैन् नाम आतङ्कवादी एव सेनायाः चिकित्साकेन्द्रे परिचर्यायां वर्तते। सेनायाः नेतृत्वे जाते प्रतिद्वन्दे हुसैनः व्रणितः आसीत्। पाकिस्थानसेनायाः सैन्यदलाध्यक्षेण यूनस् चौधरेः निर्देशेनैव अन्येभ्यः चत्वारि आतङ्कवादिभिः साकं नियन्त्रणरेखायां प्राप्तवान् इति सः अवदत्। भारतीयसैनिकानामुपरि आक्रमणं कर्तुं धनमपि तेन दत्तमिति हुसैनेन उक्तम्।

~सम्प्रति वार्ताः
writereaddata_Bulletins_Text_NSD_2022_Aug_NSD_Sanskrit_Sanskrit.pdf
63.7 KB
आकाशवाण्याः लिखिता वार्ता
Audio
आकाशवाण्याः संस्कृतवार्ता
Audio
संस्कृतसाप्ताहिकी
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - प्रतिपदा अपरान्ह 02:45 तक तत्पश्चात द्वितीया

दिनांक - 28 अगस्त 2022
दिन - रविवार
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - शुक्ल
नक्षत्र - पूर्वाफाल्गुनी रात्रि 09:56 तक तत्पश्चात उत्तराफाल्गुनी
योग - सिद्ध रात्रि 01:45 तक तत्पश्चात साध्य
राहु काल - शाम 05:36 से 07:01 तक
सूर्योदय - 06:20
सूर्यास्त - 07:01
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:50 से 05:35 तक
पठत सुधर्मा नाम्ना संस्कृतस्य दैनिकं समाचारपत्रम् ₹600 अर्घाय प्रतिवर्षम् इत्यत्र
https://sudharmasanskritdaily.in/subscribe/
writereaddata_Bulletins_Text_NSD_2022_Aug_NSD_Sanskrit_Sanskrit.pdf
75.2 KB
आकाशवाण्याः लिखिता वार्ता
Sanskrit-0655-0700
आकाशवाण्याः संस्कृतवार्ता