रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.3K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
Sanskrit-0655-0700
आकाशवाण्याः संस्कृतवार्ता
e_हिमसंस्कृतवार्तापत्रम्_08_08_2022.pdf
2 MB
e-हिमसंस्कृतवार्तापत्रम्-08.08.2022
Monday, August 8, 2022

आकाशं संस्पृश्य आकाशः। प्रथमविमानम् उड्डीयोत्थितम्।
नवदिल्ली> विपण्यां प्रथमश्रेणीनिक्षेपकः इति सुज्ञातः राकेष् जुन्जुन्वाला, सहस्थापकत्वेन विराजमानः 'आकाश एयर्' नाम विमानसंस्थायाः प्रथमविमानं मुम्बैदेशात् उड्डयनं कृतम्। अहम्मदाबादे प्रथमयात्रा समभवत्। बङ्गलूरु - कोच्चि, बङ्गलूरु-मुम्बै, बङ्गलूरु- अहम्मदाबाद् इत्यादि मार्गेषु अस्मिन् मासस्य अन्तिमपादे सेवाम् आरब्धुमेव निश्चितः। मितव्ययेन विमानयात्रासज्जीकरणमेव संस्थायाः प्रख्यापितलक्ष्यः। अन्यसंस्थापेक्षया प्रतिशतं दश इति क्रमेण यात्राचीटिकाशुल्कं न्यूनं भविष्यति इति 'आकाशा एयर्' आवेदयति।

~संप्रति वार्ताः
Audio
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_Aug_NSD_Sanskrit_Sanskrit.pdf
60.8 KB
आकाशवाण्याः लिखिता वार्ता
Sanskrit-0655-0700
आकाशवाण्याः वार्ताः
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - द्वादशी शाम 05:45 तक तत्पश्चात त्रयोदशी


दिनांक - 09 अगस्त 2022
दिन - मंगलवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - शुक्ल
नक्षत्र - मूल दोपहर 12:18 तक तत्पश्चात पूर्वाषाढ़ा
योग - विष्कुम्भ रात्रि 11:36 तक तत्पश्चात प्रीति
राहु काल - शाम 04:01 से 05:39 तक
सूर्योदय - 06:14
सूर्यास्त - 07:16
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:46 से 05:30 तक
निशिता मुहूर्त - रात्रि 12:23 से 01:07 तक
व्रत पर्व विवरण - भौम प्रदोष व्रत
विशेष - द्वादशी को पूतिका (पोई) अथवा त्रयोदशी को बैंगन खाने से पुत्र का नाश होता है । (ब्रह्मवैवर्त पुराण, ब्रह्म खंडः 27.29-34)
पठत सुधर्मा नाम्ना संस्कृतस्य दैनिकं समाचारपत्रम् ₹600 अर्घाय प्रतिवर्षम् इत्यत्र
https://sudharmasanskritdaily.in/subscribe/
Audio
आकाशवाण्याः संस्कृत वार्ताः
Tuesday, August 9, 2022

कोमण्वेल्त् - अन्तिमदिनमपि भारतस्य सुवर्णदिनम्।

बर्मिङ्हामः > कोमण्वेल्त् राष्ट्राणां कायिकक्रीडास्पर्धायाः अन्तिमदिनेSपि भारतस्य सुवर्णवृष्टिः सम्पन्ना। चत्वारि सुवर्णानि समेत्य ६ पतकानि राष्ट्रेण समार्जितानि। पिच्छकन्दुकस्पर्धासु त्रीणि सुवर्णपतकानि 'टेबिल् टन्निस्' स्पर्धायामेकं सुवर्णं च अन्तिमदिने भारताय लब्धानि। २२ सुवर्णानि अभिव्याप्य ६१ पतकैः भारतं चतुर्थस्थाने विराजते।

ह्यः सम्पन्ने पिच्छकन्दुकक्रीडायाः महिलानाम् एकैकविभागस्य अन्तिमे प्रतिद्वन्द्वे पि वि सिन्धू सुवर्णं प्राप्तवती। एतस्यापि पुरुषविभागे लक्ष्यसेन् नामकः अपि सुवर्णं प्राप्तवान्। पुरुषाणां द्वितयविभागे रङ्किरड्डि - चिरागषेट्टी सख्याय सुवर्णपतकं लब्धम्।

पुरुषाणां टेबिल् टन्निस्' क्रीडायाः अन्तिमचक्रे अचन्तशरत् कमलः सुवर्णं सम्प्राप्तवान्। होक्किक्रीडायां भारताय रजतपतकं सम्प्राप्तम्।


कोमण् वेल्त् कायिकक्रीडायाः परिसमाप्तिः - भारताय चतुर्थस्थानम्।

बर्मिङ्हामः> दिनदशकं दीर्घितायाः कोमण् वेल्त् राष्ट्राणां कायिकक्रीडायाः यू के राष्ट्रे ह्यः परिसमाप्तिरभवत्। ६७ सुवर्णानि, ५७ रजतानि, ५४ कांस्यानि इति क्रमेण आहत्य १७८ पतकानि सम्पाद्य आस्ट्रेलिया प्रथमस्थानमावहत्। ५७, ६६, ५३ इति क्रमेण आहत्य १७६ पतकैः आतिथेयराष्ट्रम् इङ्लान्ट् द्वितीयस्थानं प्राप। २६ सुवर्णैः सह ९२ पतकानि सम्प्राप्य कानडा तृतीयं स्थानं प्राप्तवत्।

भारताय चतुर्थस्थानं लब्थम्। २२ सुवर्णानि, १६ रजतानि, २३ कांस्यानि च भारतेन प्राप्तानि। आहत्य ६१ पतकानि। आगामिनी कायिकक्रीडा २०२६ तमे वर्षे आस्ट्रेलियायं मेल्बणनगरे सम्पत्स्यते।

~ सम्प्रति वार्ताः
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - त्रयोदशी अपरान्ह 02:15 तक तत्पश्चात चतुर्दशी


दिनांक - 10 अगस्त 2022
दिन - बुधवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - शुक्ल
नक्षत्र - पूर्वाषाढ़ा सुबह 09:40 तक तत्पश्चात उत्तराषाढ़ा
योग - प्रीति शाम 07:36 तक तत्पश्चात आयुष्मान
राहु काल - दोपहर 12:45 से 02:23 तक
सूर्योदय - 06:14
सूर्यास्त - 07:16
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:46 से 05:30 तक
निशिता मुहूर्त - रात्रि 12:23 से 01:07 तक
व्रत पर्व विवरण -
विशेष - त्रयोदशी को बैंगन खाने से पुत्र का नाश होता है। (ब्रह्मवैवर्त पुराण, ब्रह्म खंडः 27.29-34)
चतुर्दशी के दिन स्त्री-सहवास तथा तिल का तेल खाना और लगाना निषिद्ध है। (ब्रह्मवैवर्त पुराण, ब्रह्म खंडः 27.29-38)