रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.3K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
writereaddata_Bulletins_Text_NSD_2022_Jul_NSD_Sanskrit_Sanskrit.pdf
79.4 KB
आकाशवाण्याः लिखितावार्ताः
Audio
आकाशवाण्याः संस्कृतवार्ताः
🚩 जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩विक्रम संवत् - २०७९
🚩तिथि - सुबह 11:27 तक तत्पश्चात् एकादशी
दिनाङ्क - 23 जुलाई 2022
दिन - शनिवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - कृष्ण
नक्षत्र - कृतिका शाम 07:03 तक तत्पश्चात् रोहिणी
योग - गण्ड दोपहर 01:08 तक तत्पश्चात् वृद्धि
राहु काल - प्रातः 09:26 से 11:06 तक
सूर्योदय - 06:06
सूर्यास्त - 07:26
दिशा शूल - पूर्व दिशा में
ब्रह्म मुहूर्त - प्रातः 04:41 से 05:24 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:08 तक
Sanskrit-0655-0700
आकाशवाण्याः संस्कृतवार्ताः
writereaddata_Bulletins_Text_NSD_2022_Jul_NSD_Sanskrit_Sanskrit.pdf
60.5 KB
आकाशवाण्याः लिखितावार्ताः
https://youtu.be/AZe7JUVt2h8

प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी-डी न्यूज इति पश्यत्।
टिप्पणी - एकमेव पृष्ठं प्रेष्यते यतोऽहि द्वितीये पृष्ठे केवला प्रचारसामग्री अस्ति तदपि संस्कृतेतरभाषया ।
पठत सुधर्मा नाम्ना संस्कृतस्य दैनिकं समाचारपत्रम् ₹600 अर्घाय प्रतिवर्षम् इत्यत्र
https://sudharmasanskritdaily.in/subscribe/
e_हिमसंस्कृतवार्तापत्रम्_23_07_2022.pdf
551.1 KB
ई-हिमसंस्कृतवार्तापत्रम्-23.07.2022
सुप्रभातम् । अद्यतनवार्ताः

* युरोपदेशेषु तापमानस्य वर्धनेन सर्वत्र अग्निवर्षा । गमनागमन-सेवा अपि स्थगिता ।

* प्रधानमंत्री-नरेन्द्र-मोदी स्वतन्त्रतायाः अमृत-महोत्सवस्य उपलक्ष्ये जनान् *हर घर तिरंगा* इति अभियानस्य सशक्तिकरणाय अभ्यर्थनां कृतवान् ।

* राष्ट्रीय-चलचित्र-पुरस्कारेण तान्हाजी इत्यस्य कृते अजय-देवगन् पुरस्कृतः।

*CBSC केन्द्रीय-माध्यमिक-शिक्षापरिषदः परीक्षा-परिणामः घोषितः ।

* 'स्वस्थ ओडिशा सुखी ओडिशा' "प्रत्येक जीवन मुल्यवान् " इत्यनयोः मार्गदर्शिका मुख्यमंत्री-नवीन-पटनायकेन पर्यवेसिता।

* भारत-वेस्टइंडीजमध्ये प्रथम-एकदिवसीय-क्रिकेट-स्पर्धायां भारतीयदलस्य विजयः ।

~शेषदेव मिश्रः
Audio
संस्कृत साप्ताहिकी २३/७/२०२२