रामदूतः — The Sanskrit News Platform
2.26K subscribers
8.24K photos
28 videos
3.01K files
4.94K links
Main branch @samvadah
Super group @Ask_sanskrit

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
Monday, November 22, 2021

 यूरोप्पे कोविड्व्यापनं तीव्रं; कर्कशनियन्त्रणानि विरुध्य प्रतिषेधः।
पारीस्> यूरोप्पीयराष्ट्रेषु कोविड् महामार्याः पञ्चमतरङ्गं तीव्रं वर्तते इति विश्वस्वास्थ्यसंघटनेन निगदितम्। ओस्ट्रिया, क्रोयेष्या, इटली, नेतर्लाट्स्, फ्रान्स् इत्यादिषु राष्ट्रेषु व्यपनम् आशङ्काजनकमिति सूच्यते। 

     फ्रान्स् राष्ट्रे कोविड्प्रकरणानि गतसप्ताहमपेक्ष्य युगलमभवन्निति तद्देशीयसर्वकारेण उक्तम्। 

परन्तु प्रायेण सर्वेषु राष्ट्रेषु सर्वकारैः विहितानि कर्कशनियन्त्रणानि विरुध्य जनानां प्रतिषेधाः संवृत्ताः। ओस्ट्रिया, क्रोयेष्या, इटली, नेतर्लाट्स्, इत्येतेषु राष्ट्रेषु सहस्रशः  जनाः वीथीन् सम्प्राप्य प्रतिषेधकार्यक्रमाः प्रचालितवन्तः। बहुत्र प्रतिषेधः अक्रमासक्तोSभवत्। हेग् नगरे प्रतिषेधकैः आरक्षकान् प्रति स्फोटकादिकं प्रयुक्तम्।

~ संप्रति वार्ता
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
🚩आज का पञ्चाङ्ग

⛅️ 🚩तिथि - चतुर्थी रात्रि १२:५३ तक तत्पश्चात पंचमी

⛅️ दिनांक - २३ नवंबर २०२१
⛅️ दिन - मंगलवार
⛅️ शक संवत - १९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - हेमंत
⛅️ मास - मार्ग शीर्ष मास
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - आर्द्रा दोपहर ०१:४४ तक तत्पश्चात पुनर्वसु
⛅️ योग - शुभ पूर्ण रात्रि तक
⛅️ राहुकाल - शाम ०३:१० से शाम ०४:३३ तक
⛅️ सर्योदय - ०६:५४
⛅️ सर्यास्त - १७:५४
⛅️ दिशाशूल - उत्तर दिशा में
KOCHI: Suresh Gayathri, a Sanskrit teacher, is on a mission to popularise the ancient classical language. What better way to popularise it than make a film in the language? Suresh is on the path to making a children’s movie named ‘Madhubhashitham’ in Sanskrit. The movie will be shot in 48 hours to earn a world record.

Reviving kids’ interest in the language is very important, says Suresh. “People believe that Sanskrit is a dead language. We use a lot of Sanskrit words in our daily life, but the language could die in a few years without the right efforts to promote it. We are trying to prove that Sanskrit isn’t as difficult a language as it is being made out to be,” says Suresh who teaches at Sree Narayana UPS (SNUPS), Kollayil in Palode. 

According to Suresh, most movies in Sanskrit talk about tradition and mythology and hardly deal with conversations in the masses. “So we planned to do a movie that will have social implications and reflections and will cater to the masses at the same time. The movie deals with protecting our trees and the importance of Ayurveda,” says Suresh. 

The shoot is set to begin in December in Varikkasseri Mana. The one-hour 30-minute movie will also feature a song with students. The song will be shot in different schools. The movie also attempts to earn a record. “It is a language that is more than 5,000 years old. But we have failed to achieve a good record around it. By attempting this record, we intend to bring more attention to the language,” says Suresh. 

ADVERTISEMENT

Suresh is the director of the movie written by police officer Prasad Parapuram. Muthalapuram Mohandas and Hariprasad Kadambooru are the lyricists. Arun S Vlathankara composed the music. The movie is being produced by SGISFSY Productions, which is a consortium of students, Sanskrit teachers, retired Sanskrit teachers and parents. The society was set up to promote the Sanskrit language and has over 500 members. 

This is Suresh’s second tryst with movie-making. His first movie ‘Madhurasmitham’, was also made in Sanskrit. Suresh says that Madhurasmitham is the first children’s movie in Sanskrit.

“We never had a children’s film in Sanskrit. So in classes, we couldn’t screen any movies in Sanskrit. And that’s when we decided to make one,” recalls Suresh. The movie was a collective effort of students and teachers. The movie has also received the SCERT’s nod to screen it in the schools.

“Cinema is a popular medium. By choosing this medium, we get to reach out to a larger crowd and dispel all misconceptions about the Sanskrit language,” he says.
Tuesday, November 23, 2021

आन्ध्रप्रदेशः प्रलयभीतेः न विमोचितः ; मरणानि ४२।
हैदराबादः> आन्ध्रप्रदेशे यद्यपि वृष्टेः शक्तिः न्यूना अभवत्तथापि प्रलयभीतिः न विमोचिता। चिट्टूर्,कडप्पा, नेल्लूर् जनपदेषु महान्नाशः अभवत्। अतिवृष्टिदुष्प्रभावे मृतानां संख्या ४२ जाता।
कडप्पजनपदे पुङ्गनूरस्थः २०० संवत्सरीयः सौधः विशीर्णः। प्राथमिकगणनामनुसृत्य राज्यस्य १,३१६ ग्रामाः जलन्प्रवाहकत्वेन क्लेशमनुभूयमानाः वर्तन्ते।

चलनचित्रेषु नाटकेषु तालिबानेन स्त्रियः निरोधिताः।
काबूल्> स्त्रीकथापात्रयुक्तानां दूरदर्शनकार्यक्रमाणां सम्प्रेषणं स्थगयितुं दूरदर्शनप्रणालिकायै (channel) अफगानिस्थानस्य तालिबानप्रशासनसभया निर्देशो दत्तः। दूरदर्शनप्रणालिकासु शिरोवस्त्रं धृत्वा चित्र प्रदर्शिन्याः पुरतः आगन्तव्यम्। नूतननिर्देशानुसारं चलनचित्रेषु नाटकेषु च स्त्रीभिः अभिनयः न करणीयः। वक्षस्थलादारभ्य जानुपर्यन्तं वस्त्रं धृत्वा एव पुरुषाः दूरदर्शने आगन्तव्याः। धर्मविकारान् ध्वंसयन्तः हास्यकार्यक्रमाः विनोदकार्यक्रमाः च न करणीयाः इति तालिबानेन निर्दिष्टः अस्ति। संवत्सरेऽस्मिन् आगस्त् मासे एव तालिबानेन अफ्गानिस्थानस्य शासनं संगृहीतम्। शासनपदवीमागतस्य पश्चात् वनिताक्षेमविभागः तालिबानेन स्थगितः आसीत्। विभागस्य मुख्यकार्यालयः नूतनतया रूपीकरणाय सदाचारविभागाय समर्पितः च। स्त्रीस्वातन्त्र्यस्योपरि अतिनियन्त्रणानि एव तैः दापितानि।

~ संप्रति वार्ता
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि - पंचमी २५ नवंबर रात्रि ०३:०३ तक तत्पश्चात षष्ठी

⛅️ दिनांक - २४ नवंबर २०२१
⛅️ दिन - बुधवार
⛅️ शक संवत -१९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - हेमंत
⛅️ मास - मार्ग शीर्ष मास
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - पुनर्वसु शाम ०४:२९ तक तत्पश्चात पुष्य
⛅️ योग - शुभ सुबह ०७:३१ तक तत्पश्चात शुक्ल
⛅️ राहुकाल - दोपहर १२:२५ से दोपहर ०१:४८ तक
⛅️ सर्योदय - ०६:५६
⛅️ सर्यास्त - १७:५४
⛅️ दिशाशूल - उत्तर दिशा में