रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.3K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
writereaddata_Bulletins_Text_NSD_2022_Jul_NSD_Sanskrit_Sanskrit.pdf
59.9 KB
आकाशवाण्याः लिखिता वार्ता
Sanskrit-0655-0700
आकाशवाण्याः संस्कृतवार्ता
Audio
९/७/२२ संस्कृत साप्ताहिकी
Forwarded from ॐ पीयूषः
This media is not supported in your browser
VIEW IN TELEGRAM
संस्कृतभारतीबालैः सह आदरणीयः प्रधानमन्त्री संस्कृतानुरागी नरेन्द्रमोदी महोदयः।
Saturday, July 9, 2022

अमरनाथमन्दिरसमीपे मेघविस्फोटनम्। पञ्चदश जनाः मृताः। चत्वारिंशत् जनाः अप्रत्यक्षाः जाताः।
जम्मूकाश्मीर्> जम्मूकाश्मीरे अमरनाथमन्दिरसमीपे मेघविस्फोटनमभवत्। ह्यः सायङ्काले सार्घपञ्चवादने जाते दुरन्ते पञ्चदश जनाः मृताः। चत्वारिंशदधिकजनाः अप्रत्यक्षाः जाताः इति प्रतिवेदनं सूचयति। मरणसंख्या वर्धेत इति सूचना अस्ति। व्रणितान् तीर्थाटकाः व्योममार्गेण आतुरालयं प्रति नीताः। राष्ट्रिय-राज्य दुरन्तनिवारण सेनयोः नेतृत्वे रक्षाप्रवर्तनानि प्रचलन्ति।

जापानस्य भूतपूर्वः प्रधानमन्त्री भुषुण्डिप्रयोगेण हतः।
टोक्यो> जापानस्य भूतपूर्वः प्रधानमन्त्री षिन्सो आबे वर्यः [६७] भुषुण्डिप्रयोगेण मारितः। पश्चिमनगरे नारानामके निर्वाचनप्रचारणस्य अंशतया भाषमाणे तस्य पश्चाद्भागतः आसीत् आक्रमणम्। व्योममार्गेण झटित्येव आतुरालयं प्रवेशितः अपि प्राणरक्षा न साधिता। घातक इति सन्दिह्यमानः तेट्सुया यामागामि नामकः घटनास्थानादेव भुषुण्डिना सह निग्रहीतः।
जापाने अधिकाधिककालं प्रधानमन्त्रिपदमारूढवान् षिन्सो आबे राष्ट्रस्य आर्थिकमण्डलविकासाय निर्णायकं स्थानमावहत्। भारतस्य आत्ममित्रस्य दुरन्ते प्रधानमन्त्री नरेन्द्रमोदी अनुशोचनं प्राकाशयत्। आदरसूचकेन एकदिवसीया दुःखाचरणं प्रख्यापितम्।

~सम्प्रति वार्ता
Audio
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_Jul_NSD_Sanskrit_Sanskrit.pdf
66 KB
आकाशवाण्याः लिखिता वार्ता
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - एकादशी दोपहर 02:13 तक तत्पश्चात द्वादशी

दिनांक - 10 जुलाई 2022
दिन - रविवार
शक संवत - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - आषाढ़
पक्ष - शुक्ल
नक्षत्र - विशाखा सुबह 09:55 तक तत्पश्चात अनुराधा
योग - शुभ रात्रि 12:45 तक तत्पश्चात शुक्ल
राहु काल - शाम 05:48 से 07:29 तक
सूर्योदय - 06:01
सूर्यास्त - 07:29
दिशा शूल - पश्चिम दिशा में
पठत सुधर्मा नाम्ना संस्कृतस्य दैनिकं समाचारपत्रम् ₹600 अर्घाय प्रतिवर्षम् इत्यत्र
https://sudharmasanskritdaily.in/subscribe/
e_हिमसंस्कृतवार्तापत्रम्_10_07_2022.pdf
652.8 KB
e-हिमसंस्कृतवार्तापत्रम्-10.07.2022.pdf
Sanskrit-0655-0700
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_Jul_NSD_Sanskrit_Sanskrit.pdf
60.7 KB
आकाशवाण्याः लिखिता वार्ता
विश्वस्य वृत्तान्तः – १०/७/२२
Whatsapp +919314594380 to subscribe.

api.whatsapp.com/send?phone=919314594380&submit=Continue