रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.3K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
Sanskrit-0655-0700
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_Jun_NSD_Sanskrit_Sanskrit.pdf
55.3 KB
आकाशवाण्याः लिखिता वार्ता
विश्वस्य वृत्तान्तः – ३०/६/२२
Whatsapp +919314594380 to subscribe.

api.whatsapp.com/send?phone=919314594380&submit=Continue
विदाङ्कुर्वन्तु अत्रभवन्तो भवन्तः यत् ४८-वर्षेभ्यः प्राक् १९७४-तमे वर्षे जूनमासे ३०-तमे दिने प्रातः ९-वादने आकाशवाण्याः दिल्लीकेन्द्रतः स्वर-माधुर्यमेकं प्रसृतम् आसीत् – ‘इयम् आकाशवाणी, सम्प्रति वार्ताः श्रूयन्ताम्’ ... अथ च, अनया सनातनघोषणया साकमेव आधुनिकसंस्कृतपत्रकारिताया आरम्भो जातः

बलदेवानन्दसागरः
Thursday, June 30, 2022

महाराष्ट्रं - उद्धवताक्करे त्यागपत्रं समार्पितवान्।
मुम्बई> बहुदिनानि यावत् अनुवर्तमानस्य राजनैतिकानिश्चितत्वस्य अन्ते महाराष्ट्रस्य मुख्यमन्त्री उद्धवताक्करे पदं त्यक्तवान्। शिवसेनादलस्य विमतानां पृच्छानुसारं विधानसभायां गुरुवासरे विश्वासमतप्रक्रिया करणीया इति राज्यपालस्य निर्देशं प्रति सर्वोच्चन्यायालयस्य प्रतिकूलविधिं समादृत्य एव सः त्यागपत्रं समार्पितवान्।
२०१९ इति वर्षे शिवसेना, कोण्ग्रस्,एन् सि पि प्रभृतीनां 'महा विकास् अघाडि' इति सख्यस्य नेतृरूपेण उद्धवताक्करे वर्यः महाराष्ट्रस्य मुख्यमन्त्रिपदं स्वीकृतवान्। सार्धद्वयवर्षस्य प्रशासने शिवसेनानेता एकनाथ षिन्डे इत्यस्य नेतृत्वे भूरिशः सदस्याः विमताः अभवन्। भा ज पा दलेन सह प्रशासनं रूपीकर्तुं प्रयत्नः आरब्धः। तस्यानन्तरफलमेव अयं स्थानत्यागः।

~सम्प्रति वार्ता
Sanskrit-1820-1830
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_Jun_NSD_Sanskrit_Sanskrit.pdf
60.4 KB
आकाशवाण्याः लिखिता वार्ता
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - द्वितीया दोपहर 01:09 तक तत्पश्चात तृतीया

⛅️दिनांक - 01 जुलाई 2022
⛅️दिन - शुक्रवार
⛅️शक संवत - 1944
⛅️अयन - उत्तरायन
⛅️ऋतु - वर्षा
⛅️मास - आषाढ़
⛅️पक्ष - शुक्ल
⛅️नक्षत्र - पुष्य 2 जुलाई प्रातः 03:56 तक तत्पश्चात अश्लेषा
⛅️योग - व्याघात सुबह 10:47 तक तत्पश्चात हर्षण
⛅️राहु काल - सुबह 11:02 से दोपहर 12:43 तक
⛅️सर्योदय - 05:58
⛅️सर्यास्त - 07:29
⛅️दिशा शूल - पश्चिम दिशा में
⛅️बरह्म मुहूर्त - प्रातः 04:34 से 05:16 तक
पठत सुधर्मा नाम्ना संस्कृतस्य दैनिकं समाचारपत्रम् ₹600 अर्घाय प्रतिवर्षम् इत्यत्र
https://sudharmasanskritdaily.in/subscribe/
Sanskrit-0655-0700
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_Jul_NSD_Sanskrit_Sanskrit.pdf
68.8 KB
आकाशवाण्याः लिखिता वार्ता