रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.29K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
writereaddata_Bulletins_Text_NSD_2022_May_NSD_Sanskrit_Sanskrit.pdf
57.9 KB
आकाशवाण्याः लिखिता वार्ता
🚩जय सत्य सनातन 🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२४
🌥 🚩विक्रम संवत - २०७९
⛅️ 🚩तिथि - सप्तमी दोपहर 01:00 तक तत्पश्चात अष्टमी

⛅️ दिनांक - 22 मई 2022
⛅️ दिन - रविवार
⛅️ विक्रम संवत - 2079
⛅️ शक संवत - 1944
⛅️ अयन - उत्तरायण
⛅️ ऋतु - ग्रीष्म
⛅️ मास - ज्येष्ठ
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - धनिष्ठा रात्रि 10:47 तक तत्पश्चात शतभिषा
⛅️ योग - इन्द्र प्रातः 03:00 तक तत्पश्चात वैधृति
⛅️ राहुकाल - शाम 05:37 से 07:17 तक
⛅️ सर्योदय - 05:56
⛅️ सर्यास्त - 07:17
⛅️ दिशाशूल - पश्चम दिशा में
⛅️ बरह्म मुहूर्त- प्रातः 04:31 से 05:13 तक
पठत सुधर्मा नाम्ना संस्कृतस्य दैनिकं समाचारपत्रम् ₹600 अर्घाय प्रतिवर्षम् इत्यत्र
https://sudharmasanskritdaily.in/subscribe/
e_हिमसंस्कृतवार्तापत्रम्_.pdf
758.1 KB
e-हिमसंस्कृतवार्तापत्रम् 22.05.2022
https://youtu.be/AxrZ5_X8I9s
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
writereaddata_Bulletins_Text_NSD_2022_May_NSD_Sanskrit_Sanskrit.pdf
58.8 KB
आकाशवाण्याः लिखिता वार्ता
आभारतं संस्कृतकवीनां संयोजकस्य वैदिकगणस्य संस्थापकस्य श्रीवत्सदेशराजशर्ममहोदयस्य अद्य जन्मदिनं वर्तते।
Sunday, May 22, 2022

सौदि अरेब्याराष्ट्रेषु इदानीं वानरज्वरः न प्रमाणीकृतः इति स्वास्थ्यमन्त्रालयः।
विविधराष्ट्रेषु प्रसृतः वानरज्वरः इतःपर्यन्तं सौदि अरेब्याराष्ट्रेषु न प्रमणीकृतः इति स्वास्थ्यमन्त्रालयेन आवेदितम्। यूरोप्प् राष्ट्रे तथा अमेरिक्का राष्ट्रे च वानरज्वरः प्रतिवेदितः अस्ति। तदनुसृत्य विश्वस्वास्थ्यसंस्थायाः नेतृत्वे सौदि अरेब्याराष्ट्रेषु निरीक्षणं प्रबलम् अकरोत् । रोगबाधितराष्ट्रेषु गच्छद्भिः सन्दर्शकैः स्वास्थ्यमानदण्डाः पालनीयाः।

श्रीलङ्कायां नव मन्त्रिणः अपि नियुक्ताः; किन्तु वित्तमन्त्री नास्ति।
कोलम्बो> श्रीलङ्कायां मन्त्रिमण्डले स्वास्थ्य-शैक्षिक-विनोदसञ्चारादिषु विभागेषु नूतनाः नव मन्त्रिणः अपि राष्ट्रपतिना गोताबय राजपक्से इत्यनेन नियुक्ताः। किन्तु सुप्रधाने वित्तविभागे मन्त्री न नियुक्तः।

मासान् यावत् राजनैतिकानिश्चितत्वे आर्थिकसङ्कटे च पतितमस्ति राष्ट्रम्। मेय् नवमदिनाङ्के प्रधानमन्त्री महिन्द राजपक्से इत्यस्य स्थानत्यागेन मन्त्रिमण्डलमसाधुः अभवत्। ततः रनिल् विक्रमसिंगे प्रधानमन्त्रिपदे नियुक्तः। गतवासरे चत्वारः मन्त्रिणः अपि नियुक्ताः। तान् विना एव नव मन्त्रिणः अपि अधिकतया नियुक्ताः। तेषु द्वौ विमतपक्षीयौ अपि स्तः।

~ सम्प्रति वार्ताः
🔊सिंहनादः

🚩प्रमोदसावन्तः उक्तवान् गोवायां पुनः स्वसंस्कृतेः पुनर्स्थापनं कर्तास्मः तदर्थं च अर्थसङकल्पस्य व्यवस्था कृता स्मः इति।

🚩 पुष्करधामी उक्तवान् अस्माभिः केदारधामं निर्मितम्, यत् २०१३ तमे वर्षे आपदायाः कारणेन नष्टम् अभवत् इति।

🚩 कपिलमिश्रः उक्तवान् यत् ध्रुवसक्सेना रूपेशपाण्डेयः निकितातोमर सदृशाः हिन्दवः देशे म्रियन्ते परन्तु सोनियागाँधी चिन्ताशिविरे वदति मुसलमानाः असुरक्षिताः सन्ति इति। तथा च अस्मिन् देशे बङ्गालस्य हिन्दूः स्त्रियः नग्नाः भवितुं स्वतन्त्रता अस्ति विश्वविद्यालयेषु अल्लाह् हू अकबर् इति उद्घोषयितुं स्वतन्त्रता अस्ति इति।

🚩 मोदीसर्वकारः अग्निकोषस्य मूल्यं ₹२०० न्यून्यकरोत्।

🚩राजठाकरे उक्तवान् मातोश्री किमपि मस्जिदः अस्ति किम् इति। केन्द्रं च अवदत् समाननागरिकविधिम् आनय औरंगाबादस्य च नाम परिवर्तनीयम् इति।

🚩 नौगाँवस्य नगररक्षिनः नियोगं दग्धितुम् आरोपितानां गृहान् असमसर्वकारः ध्वस्तीकृताः । २००० मत्ताः कट्टरपन्थिनः शफीकुलस्य मरणानन्तरं हिंसां कृतवन्तः

🚩 उत्तरप्रदेशे शाहजीन इति हिन्दूयुवकेन सह विवाहं कर्तुम् आरोही नाम धृतवती। रक्षां याचन्ती उक्तवती मम परिजनाः कट्टरपन्थिनः सन्ति हिन्दुभ्यः द्वेषं कुर्वन्ति इति।

🚩 प्रयागराजनगरे मोहम्मदशाहिदः षोडशवर्षीयां हिन्दूः नाबालिगकन्यां तस्य मिथ्याप्रेमस्य मध्ये प्रलोभयित्वा इस्लामपन्थम् अग्राहयत् ।

🚩 तृणमूलकाँग्रेसस्य राजनेत्री आलोरानीसरकार् इति बाङ्गलादेशस्य नागरिकः इति प्रकटितम्। बनगाँवदक्षिणात् २०२१ तमस्य वर्षस्य निर्वाचनम् अयुध्यत।

🚩हिन्दूपक्षस्य अधिवक्ता विजयशङ्कररस्तोगी उक्तवान् ज्ञानवापीपरिसरे प्राप्तं शिवलिङ्गं तारकेश्वरमहादेवस्य भवितुं शक्नोति इति।

🚩 जम्मुकश्मीरे मस्जिदस्य उच्चभणकस्य महास्वरेण विचलिताः छात्राः हनुमाँश्चालीसायाः पठितवन्तः। तदनन्तरं ६ छात्रान् नगररक्षिभ्यः गृहीताः।

🚩 तिरङ्गस्य उपरि स्थित्वा नमाजं कर्तुं गृहीतस्य मोहम्मदतारिक अजीज् नामकस्य पुरुषस्य दिल्लीनगररक्षिनः हस्ते केंद्रीयौद्योगिकसुरक्षाबल द्वारा समर्पितः।

🚩 योगेन्द्रयादवः हिन्दुभ्यः तर्जितवान् यत् यदा मुसलमानाः ५०० वर्षपूर्ववत् बहुसंख्यां प्राप्नुयुः तदा ते मन्दिरं प्राप्तुं प्रतिशोधं ग्रहीतारः इति।
Sanskrit-1820-1830
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2022_May_NSD_Sanskrit_Sanskrit.pdf
58.8 KB
आकाशवाण्याः लिखिता वार्ता
🚩जय सत्य सनातन
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - अष्टमी सुबह 11:34 तक तत्पश्चात नवमी

दिनांक - 23 मई 2022
दिन - सोमवार
विक्रम संवत - 2079
शक संवत - 1944
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - कृष्ण
नक्षत्र - शतभिषा रात्रि 10:22 तक तत्पश्चात पूर्वभाद्रपद
योग - वैधृति रात्रि 01:06 तक तत्पश्चात विष्कम्भ
राहुकाल - सुबह 07:36 से 09:16 तक
सूर्योदय - 05:56
सूर्यास्त - 07:17
दिशाशूल - पूर्व दिशा में
ब्रह्म मुहूर्त- प्रातः 04:31 से 05:13 तक