रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.29K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
Tuesday, April 26, 2022

ट्विट्टर् संस्था इलोण् मस्कस्य हस्ते भवेत् ।
कालिफोर्णिय>विश्वप्रिया सन्देशसुविधा इति सुज्ञाता "ट्विट्टर्" धनाढ्येन इलोण् मस्केन स्वीक्रियेत्। संस्थायाः सहकारिणः सम्मर्देन विक्रेतुं सन्दर्भः जायते इत्यस्ति भाषितम्। ४३०० कोटिडोलर् धनम् इलेण् मस्केन वाक् दत्तमासीत्। अतः एव टिट्वर् इत्यस्य सहकारिणः विक्रयणाय सम्मर्दम् आरब्धवन्तः। इलोणस्य वाग्दानां ट्विट्टर् स्वामिनः स्वीक्रियेयुः।

~संप्रति वार्ता
Sanskrit-1820-1830
AIR Sanskrit News (Evening)
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - द्वादशी रात्रि 12:23 तक तत्पश्चात त्रयोदशी

दिनांक 27 अप्रैल 2022
दिन - बुधवार
विक्रम संवत - 2079
शक संवत - 1944
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - वैशाख
पक्ष - कृष्ण
नक्षत्र - पूर्वभाद्रपद शाम 05:05 तक तत्पश्चात उत्तरभाद्रपद
योग - इन्द्र शाम 05:37 तक तत्पश्चात वैधृति
राहुकाल - दोपहर 12:37 से 02:14 तक
सूर्योदय - 06:10
सूर्यास्त - 07:05
दिशाशूल - उत्तर दिशा में
ब्रह्म मुहूर्त- प्रातः 04:41 से 05:25 तक
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
e_हिमसंस्कृतवार्तापत्रम्_27_04_2022.pdf
1023.4 KB
e-हिमसंस्कृतवार्तापत्रम्-27.04.2022.
विश्वस्य वृत्तान्तः – २७/४/२२
Whatsapp +919314594380 to subscribe.
Wednesday, April 27, 2022

श्रीलङ्कायां प्रक्षोभः व्याप्यते।
कोलम्बो> आर्थिकसंकटेन क्लेशमनुभवत्यां श्रीलंकायां राजपक्सेप्रशासनं विरुध्य जनकीयप्रक्षोभः अधिकशक्तिं प्राप्नोति। दिनानि यावत् राष्ट्रपतेः वासस्थानस्य पुरतः अनुवर्तमानः प्रक्षोभः गतदिने प्रधानमन्त्रिणः भवनस्य पुरतः अपि आरब्धः।

समीपकालेषु दुरन्ताः वर्धिष्यन्ते - संयुक्तराष्ट्रसभा।
जनीवा> २०३० संवत्सरादारभ्य प्रतिसंवत्सरं ५६० संख्याकान् दुरन्तान् अभिमुखीक्रियेत इति संयुक्तराष्ट्रसभया प्रतिवेद्यते। दुरन्तेषु भूरिः वातावरणानुबन्धेन जयमानया विशेषघटनया भविष्यति। विगतेषु २० संवत्सरेषु प्रति संवत्सरं ३०० - ५०० संख्याकाः दुरन्तान् विश्वम् अभिमुख्यकरोत्। इदानीन्तन रीतिः अवलम्बते चेत् ५६० दुरन्ताः प्रतिसंवत्सरं स्यात् इति विश्वावलोकनप्रतिवेदने सूच्यते। १९७० -२००० संवत्सरेषु ९०-१०० दुरन्ताः अजायन्त।

फ्रान्से राष्ट्रपतिनिर्वाचनम् - मक्रोणस्य उज्वलविजयः।
पारीस्> फ्रान्सराष्ट्रस्य राष्ट्रपतिनिर्वाचने एम्मानुवल् मक्रोणः उज्वलविजयं प्राप्तवान्। प्रतियोगिनं मारिन् ले पेन् नामकं विरुध्य ५८.५४% मतदानानि समाहृत्य एव ४४ वयस्कः मक्रोणः द्वितीयवारमपि राष्ट्रपतिपदं प्राप्तवान्। विंशतिसंवत्सरस्यानन्तरं प्रथमतया एव वर्तमानः राष्ट्रपतिः पुनरपि चिन्वते।

जि - २० शिखरसम्मेलनाय कोच्ची ।
कोच्ची> भारतेन आतिथेयत्वम् ऊढ्यमानाय आगामिनि संवत्सरस्य जि - २० शिखरसम्मेलनस्य मन्त्रितलोपवेशनाय वेदिकारूपेण कोच्ची परिगण्यते। वेदिकामनुबन्धसुविधां चान्वेष्टुं केन्द्राधिकारिसंघः कोच्चीं प्राप्त आसीत्। राज्यसर्वकारस्य प्रतिनिधिभिः सह कृतायां चर्चायां अधिकारिवृन्दः संतृप्तिं प्रकाश्य एव प्रतिनिवृत्त इति सूच्यते। कोच्या सह गुजरातः एपि परिगण्यते अपि अन्तिमनिर्णयः केन्द्रसर्वकारेण विधास्यते।
आगामिनि वर्षे शिखरमनुबन्ध्य उपद्विशतं मेलनानि उपवेशनानि च भारतेन आतिथेयत्वमूढ्यमानानि प्रतीक्षन्ते। तेषु मुख्यमस्ति मन्त्रिस्तरीयोपवेशनम्। वाससुविधा , यात्रासुविधा, सुरक्षा,पर्यावरणमित्यादिकमेव चर्चितम्।

~संप्रति वार्ता
Sanskrit-1820-1830
AIR Sanskrit News (Evening)
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - त्रयोदशी रात्रि 12:26 तक तत्पश्चात चतुर्द्धशी

दिनांक 28 अप्रैल 2022
दिन - गुरुवार
विक्रम संवत - 2079
शक संवत - 1944
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - वैशाख
पक्ष - कृष्ण
नक्षत्र - उत्तरभाद्रपद शाम 05:40 तक तत्पश्चात रेवती
योग - वैधृति शाम 04:29 तक तत्पश्चात विष्कम्भ
राहुकाल - दोपहर 2:14 से 03:51 तक
सूर्योदय - 06:09
सूर्यास्त - 07:06
दिशाशूल - दक्षिण दिशा में
ब्रह्म मुहूर्त- प्रातः 04:40 से 05:25 तक
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/