रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.29K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
विश्वस्य वृत्तान्तः – २८/३/२२
Whatsapp +919314594380 to subscribe.
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२३
🌥️ 🚩विक्रम संवत-२०७८
🚩तिथि - द्वादशी अपरान्ह 02:38 तक तपश्चात त्रयोदशी

दिनांक 29 मार्च 2022
दिन - मंगलवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - वसंत
मास - चैत्र
पक्ष - कृष्ण
नक्षत्र - धनिष्ठा दोपहर 11:28 तक तपश्चात शतभिषा
योग - साध्य अपरान्ह 03:14 तक तत्पश्चात शुभ
राहुकाल - अपरान्ह 03:49 से 05:22 तक
सूर्योदय - 06:35
सूर्यास्त - 06:54
दिशाशूल - उत्तर दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
Download e-हिमसंस्कृतवार्तापत्रम् 29.03.2022 Himsanskritvarta Daily Sanskrit News Paper ।।
विश्वस्य वृत्तान्तः – २९/३/२२
Whatsapp +919314594380 to subscribe.
Tuesday, March 29, 2022

इम्रान् खानं विरुध्य अविश्वासप्रमेयः - पाकिस्तानसंसदि चर्चा आरब्धा।
इस्लामाबादः> प्रधानमन्त्रिणं इम्रान् खानं विरुध्य समर्पिते अविश्वासप्रमेये पाकिस्तानसंसदि चर्चा आरब्धा। राष्ट्रियसंसदः विपक्षनेता तथा च 'पाकिस्थान् मुस्लीमलीग् [नवास्]' दलस्य अध्यक्षः षेह्बास् षरीफ् इत्यनेन प्रमेयपत्रं अधोसभां समर्पितम्।

चर्चां पूर्तीकृत्य एप्रिल् ३ - ७ दिनाङ्कयोर्मध्ये प्रमेयं प्रति मतदानं भवेत्।
प्रधानमन्त्रीपदात् निष्कासयितुं विदेशधनम् उपयुज्यते- इम्रान्खानः।
इसलामाबाद्> अविश्वासनिर्णय-विधेयकद्वारा निष्कासनभीषां अभिमुखीक्रियमाणः पाकिस्थानस्य प्रधानमन्त्री इम्रान्खानः इस्लामाबादे स्वस्य दलस्य शक्तिं प्रदर्शितवान्। प्रधानमन्त्रीपदात् तं निष्कासयितुं विपक्षदलः विदेशधनम् व्ययं करोति इत्यस्मिन् विषये स्ववशं प्रमाणमस्ति इति सहस्रशान् जनान् अभिसंबोधनं कृत्वा इम्रान्खानेन प्रोक्तम्।

~सम्प्रति वार्ताः