रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.29K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
e-हिमसंस्कृतवार्तापत्रम् 24.03.2022 Himsanskritvarta Daily Sanskrit News Paper ।।
Thursday, March 24, 2022

इन्धनमूल्यं वर्धमानं; जीवनक्लेशोSपि वर्धते।
कोच्ची> सार्धचतुर्मासानां विरामकालानन्तरं पेट्रोल्, डीसल्, पाकेन्धनमित्यादीनां मूल्यं संवर्धितम्। वाहनेन्धनस्य मूल्यं तु प्रतिदिनम् उपैकरूप्यमिति क्रमेण वर्धमानमस्ति। पाकेन्धनस्य मूल्यं गतदिने ५० रूप्यकाणि वर्धयति स्म। अतः जनानां जीवनव्ययः अपि वर्धते स्म।
गतवर्षे मार्च् मासे पेट्रोल् तैलस्य मूल्यं ९३. ०५ रूप्यकाणि आसीत्। गतदिने तु तत् १०८. ११ अभवत्। डीसलिन्धनस्य मूल्ये ८ रूप्यकाणां वर्धनमभवत्।

~सम्प्रति वार्ताः
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२३
🌥️ 🚩विक्रम संवत-२०७८
🚩तिथि - अष्टमी रात्रि 10:04 तक तपश्चात नवमी

दिनांक 25 मार्च 2022
दिन - शुक्रवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - वसंत
मास - चैत्र
पक्ष - कृष्ण
नक्षत्र - मूल अपरान्ह 04:07 तक तपश्चात पूर्वाषाढ़ा
योग - वरीयान रात्रि 01:47 तक तत्पश्चात परिघ
राहुकाल - दोपहर 11:14 से रात्रि 12:46 तक
सूर्योदय - 06:39
सूर्यास्त - 06:52
चन्द्रोदय - रात्रि 02:16
दिशाशूल - पश्चिम दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
Whatsapp +919314594380 to subscribe विश्वस्य वृत्तान्तः