रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.29K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
विविधै: सञ्चारमाध्यमै: परिणामानुमानं प्रकाशितम् - एनडीए ३५०त: अधिकेषु स्थानेषु विजयं प्राप्नुयात्। आई.एन.डी.आई.ए. १२५ तः १५०

लोकसभानिर्वाचनस्य सप्तचरणस्य मतदानं समाप्तम्, परिणामाः जूनमासस्य चतुर्थे दिने आगमिष्यन्ति। परन्तु ततः पूर्वं विभिन्नाभि: समाचारसंस्थाभि: परिणामानुमानं प्रकाशयितुमारब्धम्। ५ परिणामानुमानेषु एनडीए ३५० तः अधिकानि स्थानानि प्राप्स्यन्ति तथा च I.N.D.I.A. १२५ तः १५० पर्यन्तं आसनानि प्राप्स्यन्ति इति अपेक्षा अस्ति। एतस्याधारेण तृतीयवारं एनडीएत: नरेन्द्रमोदीसर्वकार: भवितुं शक्नोति। #newzviewz

⚠️बहुत्र दोषाः सन्ति। अतः अवधानेन पठत।
३९ वर्षीयस्य दिनेशकार्तिकस्य क्रिकेटक्रीडातः निवृत्ति:

प्रख्यात: क्रिकेटक्रीडकः दिनेशकार्तिकः क्रिकेटक्रीडायाः सर्वेभ्यः प्रारूपेभ्यः अकस्मात् निवृत्तः जात: अस्ति। स्तोभरक्षक: कार्तिकः स्वस्य ३९ तमे जन्मदिने जून-मासस्य प्रथमदिनाङ्के निवृत्तेः घोषणां कृतवान्। कार्तिकः आईपीएल-सीजनस्य आरसीबी-क्लबस्य कृते क्रीडन् दृश्यते स्म। कार्तिकः एक्स इति सामाजिकमाध्यमे निवृत्ते: घोषणां कुर्वन् दशकद्वयाधिकं यावत् व्याप्तस्य क्रिकेट-क्रीडायाः स्मरणं कृतवान् अस्ति। #newzviewz

⚠️बहुत्र दोषाः सन्ति। अतः अवधानेन पठत।
AksharVani 13th to 19th May.pdf
3.3 MB
 अक्षरवाणी । १३ मेमासतः १९ मेपर्यन्तं २०२४। वर्षम् ८ अङ्कः १७॥

Whatsapp +919334967167 to subscribe @₹500/year

⚠️बहुत्र दोषाः सन्ति। अतः अवधानेन पठत।
࿗ उज्जयिनीसमयानुसारम् #panchangam by @adyatithi
Audio
#saptahiki ०२।०६।२४॥
अद्यतः आन्ध्रप्रदेशस्य राजधानी न भविष्यति भाग्यनगरम्।

भाग्यनगरम् अद्यारभ्य जूनमासस्य द्वितीयदिनाङ्काद् आन्ध्रप्रदेशतैलङ्गराज्ययोः संयुक्ता राजधानी न भविष्यति। इदानीं केवलं तैलङ्गस्य राज्यस्य राजधानी एव भविष्यति।
२०१४ ख्रिष्टाब्दस्य आन्ध्रप्रदेशपुनर्गठनाधिनियमान्तर्गतं भाग्यनगरस्य संयुक्तराजधानीत्वस्य दशवर्षाणाम् अवधिः रविवासरे पूर्णा।

यावत् नूतनराजधानीसम्बन्धे अन्तिमनिर्णयः न भवति तावद् आन्ध्रप्रदेशः भाग्यनगरात् स्वप्रशासनं विधानसभां च सञ्चालयितुं शक्नोति।

~ जैनमोहितः । समर्थनाय mohitjain20529@axl
पञ्जाबे रेलदुर्घटना। भाण्डवाहनद्वयस्य संघट्टनम्। समीपवर्तिन: यात्रिकरेलयानस्य अपि क्षति:। परन्तु बालासोर इव दुर्घटना निवारिता।

अद्य प्रातः ४ वादने पञ्जाबराज्यस्य फतेहगढसाहबनगरे भाण्डवाहनद्वयस्य संघट्टनम् अभवत्। एतेषु एकस्य इञ्जिनयन्त्रस्य पार्श्वमार्गे गच्छत: यात्रिरेलयानेन सह संघट्टनमभवत्। दुर्घटनायां भाण्डवाहनस्य द्वौ चालकौ घातितौ, यौ पटियालानगरस्य राजकीयचिकित्सालये प्रेशितौ। इयं दुर्घटना गतवर्षे ओडिशायां बालासोरनगरे या दुर्घटना जाता तादृशी एव। यत्र २९३ तः अधिकाः जनाः मृताः आसन्। सूचनानुसारं न्यूसिरहिण्डस्थानके अङ्गारभरितरेलयानं स्थगितमासीत्। तस्य पृष्ठतः अन्यत् अङ्गारयुक्तंरेलयानम् आगतं संघट्टनं च जातम्। अनेन भाण्डवाहनस्य इञ्जिनयन्त्रस्य कोलकातातः जम्मू-तावी-नगरं प्रति गच्छता विशेषग्रीष्मकालीनरेलयानेन (०४६८१) सह घर्षणं जातम्। चालकः तत्क्षणमेव रेलयानं स्थगितवान् ततः महती दुर्घटना निवारिता। परन्तु वाहनस्य आंशिकक्षतिः अभवत्। दुर्घटनानन्तरं यात्रिकयानं अन्यं इञ्जिन स्थापयित्वा राजपुरानगरं प्रेषितम्। अपि च पटलस्य उन्नयनस्य कार्यं आरब्धम् अस्ति। #newzviewz

⚠️बहुत्र दोषाः सन्ति। अतः अवधानेन पठत।
अद्य दिल्लीराजस्थानसहितेषु २७ राज्येषु वर्षायाः सम्भावना। ४०-५० कि.मी.वेगेन वायुः प्रवहिष्यति।

देशस्य अनेकेषु राज्येषु तापतरङ्गाणां प्रभावः न्यूनीभूत: अस्ति। प्रावृक्पूर्ववृष्ट्या तापमानस्य अधोगति: आरब्धा अस्ति। जलवायुविभागेन (IMD) उक्तं यत् शनिवासरे केवलं ८ नगरेषु दिवसस्य तापमानं ४५ डिग्री वा अधिकं वा आसीत्।

राजस्थान-हरियाणा-छत्तीसगढ-उत्तरप्रदेशेषु तापमानं ३ तः ४ डिग्री सेल्सियसपर्यन्तं अध: गत: अस्ति। अद्य विवासरे दिल्लीसहितेषु देशस्य २७ राज्येषु मेघगर्जनेन सह वर्षा भवितुं सम्भावना वर्तते। अस्मिन् काले प्रचण्डवायुः अथवा धूलिचक्रवातस्य, दक्षिणराज्येषु प्रचण्डवृष्टेः सचेतना वर्तते। केरलनगरे मई-मासस्य ३० दिनाङ्कात् वर्षाकाल: आरब्ध: अभवत्। उत्तरप्रदेश-राजस्थान-गुजरात-मध्यप्रदेश-महाराष्ट्र-छत्तीसगढ़-पश्चिमबंगाल-बिहार-ओडिशा-कर्नाटक-तेलंगाना-हिमाचलप्रदेश-उत्तराखंड-पंजाब-हरियाणा-दिल्ली-तमिलनाडु-केरल-आंध्रप्रदेश-झारखंड-अरुणाचल- प्रदेश-असम-मेघालय-नागालैण्ड-मणिपुर-मिजोरम-त्रिपुरा-राज्येषु चक्रवातस्य वर्षाया: च सम्भावना वर्तते। #newzviewz

⚠️बहुत्र दोषाः सन्ति। अतः अवधानेन पठत।
मतगणनानुसारं सिक्किमराज्ये एस.के.एम तथा अरुणाचले भाजपासर्वकारः।

अरुणाचलप्रदेशे सिक्किमराज्ये च विधानसभानिर्वाचनस्य गणना जायमाना वर्तते। प्राप्तपरिणामानुसारं सिक्किमनगरे सत्ताधीश: सिक्किमक्रान्तिकारीमोर्चा (एसकेएम) पुनः बहुमतं प्राप्तवान् अस्ति। अपरपक्षे अरुणाचलप्रदेशे पुनः भारतीयजनतादल: सर्वकारस्य निर्माणं कुर्वन् दृश्यते। अरुणाचलसिक्किमविधानसभयोः मतदानं १९ एप्रिलदिनाङ्के एकस्मिन् चरणे सम्पन्नम्। लोकसभानिर्वाचने एसकेएमसङ्घस्य एनडीसंघटनेन सह युति: अस्ति, परन्तु विधानसभानिर्वाचने स्वतन्त्रतया भागं स्वीकृतमस्ति। अरुणाचले जेडीयु-कोंग्रेसदलयो: दुर्गति: दृश्यते। #newzviewz

⚠️बहुत्र दोषाः सन्ति। अतः अवधानेन पठत।