रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.29K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
#AkashVani_Text
⚠️बहुत्र दोषाः सन्ति। अतः अवधानेन पठत।
Complaints/Queries :
ddnews4sanskrit@gmail.com
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।०९॥ ☼ सूर्यास्तः ॥१८।४७॥
चन्द्रोदयः ॥०८।३९॥ ☾ चन्द्रास्तः ॥२२।५१॥

रोमदिनाङ्कः। १२ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
शुक्रवासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
चतुर्थी तिथिः ॥१३।११॥ यावत् तत्पश्चात् पञ्चमी।

राहुकालः ॥१०।५३॥ अतः ॥१२।१८॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।३३॥ अतः ॥०५।२१॥ यावत्।
कृत्तिकानक्षत्रम् ॥०१।३८॥ यावत् तत्पश्चात् रोहिणी।
आयुष्मान् योगः ॥०४।३०॥ यावत् तत्पश्चात् सौभाग्यः।

#panchang
12-April-2024-ahnik.pdf
1.6 MB
#Ahnik

⚠️बहुत्र अशुद्धशब्दानां प्रयोगः दृश्यते तथा व्याकरणे अपि दोषाः सन्ति। अतः अवधानेन पठत
Audio