रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.29K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
Audio
#saptahiki ०३।०३।२४
वाक्पत्रिका । २४।०२।२०२४॥ वर्षम् २१ अङ्कः २३।

⚠️बहुत्र अशुद्धशब्दानां प्रयोगः दृश्यते तथा व्याकरणे अपि दोषाः सन्ति। अतः अवधानेन पठत
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२४।
नलविक्रमसंवत्सरः। २०८०। 
शोभकृत् शकसंवत्सरः। १९४५।

सूर्योदयः ॥०६।४६॥ ☼ सूर्यास्तः ॥१८।३२॥
चन्द्रोदयः ॥०१।२७॥ ☾ चन्द्रास्तः ॥११।१७॥

रोमदिनाङ्कः। ४ मार्च २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
सोमवासरः। ⌲ कृष्णः पक्षः। ⌲ फाल्गुनः मासः।  
अष्टमी तिथिः ॥०८।४९॥ यावत् तत्पश्चात् नवमी।

राहुकालः ॥०८।१४॥ अतः ॥०९।४२॥ यावत्।
ब्रह्ममुहूर्तः ॥०५।०८॥ अतः ॥०५।५७॥ यावत्।
ज्येष्ठानक्षत्रम् ॥१६।२१॥ यावत् तत्पश्चात् मूलः।
वज्रः योगः ॥१६।०६॥ यावत् तत्पश्चात् सिद्धिः।

#panchang